Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 23.2 parvāṇyaṣṭādaśa proktaṃ bahuvṛttāntabhūṣitam //
BhāMañj, 1, 337.1 tadvaco bahubhītirme vighnastatsaṃgamādṛte /
BhāMañj, 1, 337.2 pūrṇenduvadanāṃ subhru kastvāṃ na bahu manyate //
BhāMañj, 1, 478.2 bahuputraśca kiṃ tvāndhyaṃ mātṛdoṣādupaiṣyati //
BhāMañj, 1, 862.1 bahuputro 'pi sadṛśaṃ putraṃ droṇavadhepsayā /
BhāMañj, 1, 863.2 brāhmaṇau bahubhiḥ kāmairvarṣaṃ paryacaratkṛtī //
BhāMañj, 1, 1117.1 ekapatnīvratā nāryaḥ puruṣā bahuyoṣitaḥ /
BhāMañj, 1, 1148.2 pārthebhyaḥ prāhiṇotkṛṣṇo dhanaṃ bahuhayadvipam //
BhāMañj, 1, 1159.2 rājanbahucchalaṃ rājyaṃ bhujyante kila nāhavaiḥ //
BhāMañj, 1, 1241.2 bhajamānaṃ svayaṃ subhru kastvā na bahu manyate //
BhāMañj, 1, 1297.1 dhanvinā kṣiprahastena samare bahubāhunā /
BhāMañj, 1, 1326.2 uvāca bahubhugvipraḥ kṣudhito 'lpāśanādaham //
BhāMañj, 1, 1333.1 yājakāstasya bahubhirvitānaiḥ karmavistare /
BhāMañj, 1, 1395.2 śvetaketornarapaterbahuvatsarayājinaḥ /
BhāMañj, 5, 261.1 tadā yatsaṃjayo 'bhyetya bahvarthaṃ svalpamuktavān /
BhāMañj, 5, 652.2 āmantrya drupadaṃ prāyādvitīrya draviṇaṃ bahu //
BhāMañj, 6, 186.1 atrāntare nṛpaticakrakirīṭakoṭisaṃpātajātabahuśākulavisphuliṅga /
BhāMañj, 6, 411.2 nipetuḥ sahasā yodhā bahavo vigatāsavaḥ //
BhāMañj, 7, 155.2 ayaṃ gṛhīto yāto 'yaṃ hato 'yaṃ hantyayaṃ bahūn //
BhāMañj, 7, 489.1 haṃho bahubhujo neyamucitā tava yuddhabhūḥ /
BhāMañj, 7, 531.2 śekharaṃ sarvavīrāṇāṃ vadānyaṃ bahuyājinam //
BhāMañj, 8, 73.2 bahvapatyo 'bhavadrājñā rakṣito nirupadravaḥ //
BhāMañj, 8, 174.2 sasmāra sāśrunayanaḥ saubhadraṃ bahubhirhatam //
BhāMañj, 8, 207.1 bahubhirnihato bālaḥ saubhadraḥ kiṃ nu vismṛtaḥ /
BhāMañj, 9, 45.2 te muhūrtaṃ yuyudhire prayātā bahutāmiva //
BhāMañj, 11, 35.2 ātmānaṃ viddhi me kṛṣṇaṃ sa me bahumataḥ sadā //
BhāMañj, 11, 40.2 adhiṣṭhitaṃ bahubhaṭairmuktaparyāṇavāhanaiḥ //
BhāMañj, 13, 56.1 avāpya vividhairyajñairyajasva bahudakṣiṇaiḥ /
BhāMañj, 13, 217.1 sa me bahumataḥ śrīmānyoginaṃ cintayāmi tam /
BhāMañj, 13, 272.1 bahu dattaṃ na manyante yācante durlabhānyapi /
BhāMañj, 13, 427.1 bahavaḥ saṃhatā dhūrtāḥ saṃmataṃ sacivaṃ navam /
BhāMañj, 13, 523.2 bahuputrāḥ purā matsyā nyavasansalilāśaye //
BhāMañj, 13, 530.1 bahūnāṃ gocaraṃ yāto vairiṇāṃ viṣame sthitaḥ /
BhāMañj, 13, 553.1 nirasya bahubhirvākyairmārjāramiti mūṣikaḥ /
BhāMañj, 13, 763.2 mune yadujjvalācāro nātmānaṃ bahu manyase //
BhāMañj, 13, 930.1 asaṃniruddhaprasaro niḥsaṅgo bahusaṃgataḥ /
BhāMañj, 13, 975.2 hatā bhavanti bahavastasmāddaṇḍo vivecyate //
BhāMañj, 13, 1024.1 tau gatvā cakraturyajñaṃ bahudravyaṃ prajāpateḥ /
BhāMañj, 13, 1037.2 na darpādbahubhāṣī syānnendriyāṇāṃ hitaṃ caret //
BhāMañj, 13, 1160.2 bahu manyeta na dhanaṃ saṃtoṣaṃ śamamāsthitaḥ //
BhāMañj, 13, 1161.1 saṃsārasāravaicitryaṃ gaṇayanbahubādhakam /
BhāMañj, 13, 1163.1 anicchatāṃ saṃtatiṃ ca jāyante bahavaḥ sutāḥ /
BhāMañj, 13, 1471.2 śaśāsa śiṣyaṃ vipulaṃ bahumāyaṃ śatakratum //
BhāMañj, 13, 1544.2 bahudānārjitāṃllokāndivyānaśrauṣamātmanaḥ //
BhāMañj, 13, 1698.1 śūdro 'haṃ bahubhiḥ pāpaiḥ kīṭayonimimāṃ śritaḥ /
BhāMañj, 13, 1765.1 rukmiṇīṃ sa rathe kṛtvā babhrāma bahuyojanam /
BhāMañj, 14, 138.2 prāvartatoruratnāḍhyaḥ saṃbhāro bahukautukaḥ //
BhāMañj, 14, 192.2 nūnaṃ bahudraviṇatā mithyaivotsavaḍambaraḥ //
BhāMañj, 14, 194.2 viśuddhasattvadraviṇaḥ kṛśo bahukuṭumbakaḥ //
BhāMañj, 15, 10.2 cakāra tadvadhakathāṃ bahuśabdaṃ ca durmadaḥ //
BhāMañj, 15, 29.1 kilbiṣaṃ yaiḥ kṛtaṃ ghoraṃ purāsmāsu bahucchalam /
BhāMañj, 17, 20.2 so 'bravīdbaladarpo 'bhūdbhīma bahvaśanasya te //
BhāMañj, 19, 22.2 bahūnāṃ prāṇarakṣārthamekahiṃsā praśasyate //