Occurrences

Aitareya-Āraṇyaka
Āśvālāyanaśrautasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda

Aitareya-Āraṇyaka
AĀ, 1, 5, 3, 12.0 prayajyavo maruto bhrājadṛṣṭaya iti mārutaṃ samānodarkaṃ samānodarkaṃ vā etad ahar etasyāhno rūpam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 7, 8.0 pṛkṣasya vṛṣṇo vṛṣṇe śardhāya nū cit sahojā ity āgnimārutaṃ ṣaṣṭhasya sāvitrārbhave tṛtīyena vaiśvānarīyaṃ ca katarā pūrvoṣāsānakteti vaiśvadevaṃ prayajyava imaṃ stomam ity āgnimārutam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 18, 21.0 prayajyavo maruto bhrājadṛṣṭaya iti mārutam //
Ṛgveda
ṚV, 1, 39, 9.1 asāmi hi prayajyavaḥ kaṇvaṃ dada pracetasaḥ /
ṚV, 1, 86, 7.1 subhagaḥ sa prayajyavo maruto astu martyaḥ /
ṚV, 1, 180, 2.1 yuvam atyasyāva nakṣatho yad vipatmano naryasya prayajyoḥ /
ṚV, 3, 6, 2.1 ā rodasī apṛṇā jāyamāna uta pra rikthā adha nu prayajyo /
ṚV, 5, 55, 1.1 prayajyavo maruto bhrājadṛṣṭayo bṛhad vayo dadhire rukmavakṣasaḥ /
ṚV, 5, 87, 1.2 pra śardhāya prayajyave sukhādaye tavase bhandadiṣṭaye dhunivratāya śavase //
ṚV, 6, 21, 10.1 ima u tvā puruśāka prayajyo jaritāro abhy arcanty arkaiḥ /
ṚV, 6, 22, 11.1 sa no niyudbhiḥ puruhūta vedho viśvavārābhir ā gahi prayajyo /
ṚV, 6, 48, 20.2 devasya vā maruto martyasya vejānasya prayajyavaḥ //
ṚV, 6, 49, 4.2 dyutadyāmā niyutaḥ patyamānaḥ kaviḥ kavim iyakṣasi prayajyo //
ṚV, 7, 56, 14.1 pra budhnyā va īrate mahāṃsi pra nāmāni prayajyavas tiradhvam /
ṚV, 7, 82, 1.2 dīrghaprayajyum ati yo vanuṣyati vayaṃ jayema pṛtanāsu dūḍhyaḥ //
ṚV, 8, 7, 33.1 o ṣu vṛṣṇaḥ prayajyūn ā navyase suvitāya /