Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10122
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra kāravo mananā vacyamānā devadrīcīṃ nayata devayantaḥ / (1.1) Par.?
dakṣiṇāvāḍ vājinī prācy eti havir bharanty agnaye ghṛtācī // (1.2) Par.?
ā rodasī apṛṇā jāyamāna uta pra rikthā adha nu prayajyo / (2.1) Par.?
divaś cid agne mahinā pṛthivyā vacyantāṃ te vahnayaḥ saptajihvāḥ // (2.2) Par.?
dyauś ca tvā pṛthivī yajñiyāso ni hotāraṃ sādayante damāya / (3.1) Par.?
yadī viśo mānuṣīr devayantīḥ prayasvatīr īḍate śukram arciḥ // (3.2) Par.?
mahān sadhasthe dhruva ā niṣatto 'ntar dyāvā māhine haryamāṇaḥ / (4.1) Par.?
āskre sapatnī ajare amṛkte sabardughe urugāyasya dhenū // (4.2) Par.?
vratā te agne mahato mahāni tava kratvā rodasī ā tatantha / (5.1) Par.?
tvaṃ dūto abhavo jāyamānas tvaṃ netā vṛṣabha carṣaṇīnām // (5.2) Par.?
ṛtasya vā keśinā yogyābhir ghṛtasnuvā rohitā dhuri dhiṣva / (6.1) Par.?
athā vaha devān deva viśvān svadhvarā kṛṇuhi jātavedaḥ // (6.2) Par.?
divaś cid ā te rucayanta rokā uṣo vibhātīr anu bhāsi pūrvīḥ / (7.1) Par.?
apo yad agna uśadhag vaneṣu hotur mandrasya panayanta devāḥ // (7.2) Par.?
urau vā ye antarikṣe madanti divo vā ye rocane santi devāḥ / (8.1) Par.?
ūmā vā ye suhavāso yajatrā āyemire rathyo agne aśvāḥ // (8.2) Par.?
aibhir agne sarathaṃ yāhy arvāṅ nānārathaṃ vā vibhavo hy aśvāḥ / (9.1) Par.?
patnīvatas triṃśataṃ trīṃś ca devān anuṣvadham ā vaha mādayasva // (9.2) Par.?
sa hotā yasya rodasī cid urvī yajñaṃ yajñam abhi vṛdhe gṛṇītaḥ / (10.1) Par.?
prācī adhvareva tasthatuḥ sumeke ṛtāvarī ṛtajātasya satye // (10.2) Par.?
iḍām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha / (11.1) Par.?
syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme // (11.2) Par.?
Duration=0.081989049911499 secs.