Occurrences

Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Vaikhānasaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Śāṅkhāyanaśrautasūtra

Gopathabrāhmaṇa
GB, 1, 3, 9, 14.0 yac caturthe prayāje samānayati tasmād ime śrotre antarataḥ same iva dīrṇe //
Kauṣītakibrāhmaṇa
KauṣB, 3, 4, 28.0 yad eva caturthe prayāje samānayati tad enam itareṣvanuvibhajati //
KauṣB, 3, 5, 1.0 atha yad uttame prayāje devatāḥ samāvapati //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 11, 7.0 caturthe prayāje prāpte 'rdhaṃ samānīyāṣṭame sarvaṃ samānayate //
Āpastambaśrautasūtra
ĀpŚS, 19, 21, 10.1 tasya prayāje prayāje kṛṣṇalaṃ juhoti //
ĀpŚS, 19, 21, 10.1 tasya prayāje prayāje kṛṣṇalaṃ juhoti //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 3, 16.1 atha caturthe prayāje samānayati barhiṣi /
ŚBM, 1, 5, 3, 16.2 prajā vai barhī reta ājyaṃ tatprajāsvevaitadretaḥ sicyate tena retasā siktenemāḥ prajāḥ punarabhyāvartam prajāyante tasmāccaturthe prayāje samānayati barhiṣi //
ŚBM, 1, 5, 3, 17.2 yaḥ prayājairyajate yataraṃ vai saṃyattayor mitram āgacchati sa jayati tadetadupabhṛto 'dhi juhūm mitram āgacchati tena prajayati tasmāccaturthe prayāje samānayati barhiṣi //
ŚBM, 1, 5, 3, 18.2 yo 'smā arātīyati sa upabhṛtam anu yajamānāyaivaitaddviṣantam bhrātṛvyam baliṃ hārayaty attaiva juhūmanvādya upabhṛtamanv attra evaitadādyam baliṃ hārayati tasmāccaturthe prayāje samānayati //
ŚBM, 1, 5, 3, 22.1 ta uttame prayāje /
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 4, 12.1 tasmātprathame prayāja iṣṭe brūyāt /
ŚBM, 1, 5, 4, 13.1 dvau mameti dvitīye prayāje /
ŚBM, 1, 5, 4, 14.1 trayo mameti tṛtīye prayāje /
ŚBM, 1, 5, 4, 15.1 catvāro mameti caturthe prayāje /
ŚBM, 1, 5, 4, 16.1 pañca mameti pañcame prayāje /
ŚBM, 3, 8, 1, 4.2 samidhaḥ preṣyeti preṣya preṣyeti caturthe caturthe prayāje samānayamāno daśabhiḥ prayājaiścarati daśa prayājāniṣṭvāha śāsamāharetyasiṃ vai śāsa ityācakṣate //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
Ṛgveda
ṚV, 10, 182, 2.1 narāśaṃso no 'vatu prayāje śaṃ no astv anuyājo haveṣu /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 16, 10.0 āvāhana uttame prayāje sviṣṭakṛnnigade sūktavāke cejyamānā devatā nigacchanti tasmān nigamasthānāni //