Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha, killing the sacrificial animal, saṃjñapana, paryagnikaraṇa, upākaraṇa, Āpri hymn

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13838
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āprī hymns
tad yatraitat pravṛto hotā hotṛṣadana upaviśati / (1.1) Par.?
tad upaviśya prasauti prasūto 'dhvaryuḥ srucāvādatte // (1.2) Par.?
athāprībhiś caranti / (2.1) Par.?
tad yad āprībhiścaranti sarveṇeva vā eṣa manasā sarveṇevātmanā yajñaṃ saṃbharati saṃ ca jihīrṣati yo dīkṣate tasya riricāna ivātmā bhavati tametābhir āprībhir āpyāyayanti tad yad āpyāyayanti tasmād āpriyo nāma tasmād āprībhiścaranti // (2.2) Par.?
prayāja
te vā eta ekādaśa prayājā bhavanti / (3.1) Par.?
daśa vā ime puruṣe prāṇā ātmaikādaśo yasminnete prāṇāḥ pratiṣṭhitā etāvānvai puruṣas tadasya sarvamātmānam āpyāyanti tasmādekādaśa prayājā bhavanti // (3.2) Par.?
sa āśrāvyāha / (4.1) Par.?
samidhaḥ preṣyeti preṣya preṣyeti caturthe caturthe prayāje samānayamāno daśabhiḥ prayājaiścarati daśa prayājāniṣṭvāha śāsamāharetyasiṃ vai śāsa ityācakṣate // (4.2) Par.?
chips of the yūpa
atha yūpaśakalamādatte / (5.1) Par.?
tāvagre juhvā aktvā paśor lalāṭam upaspṛśati ghṛtenāktau paśūṃs trāyethāmiti vajro vai yūpaśakalo vajraḥ śāso vajra ājyaṃ tamevaitatkṛtsnaṃ vajraṃ saṃbhṛtya tam asyābhigoptāraṃ karoti nedenaṃ nāṣṭrā rakṣāṃsi hinasanniti punar yūpaśakalam avagūhaty eṣā te prajñātāśrir astv ity āha śāsam prayacchant sādayati srucau // (5.2) Par.?
paryagnikaraṇa
athāha paryagnaye 'nubrūhīti / (6.1) Par.?
ulmukam ādāyāgnīt paryagniṃ karoti tad yat paryagniṃ karoty achidram evainam etad agninā parigṛhṇāti nedenaṃ nāṣṭrā rakṣāṃsi pramṛśānity agnirhi rakṣasām apahantā tasmāt paryagniṃ karoti tad yatrainaṃ śrapayanti tad abhipariharati // (6.2) Par.?
tadāhuḥ / (7.1) Par.?
punar etad ulmukaṃ hared athātrānyam evāgniṃ nirmathya tasminnenaṃ śrapayeyur āhavanīyo vā eṣa na vā eṣa tasmai yad asminn aśṛtaṃ śrapayeyus tasmai vā eṣa yad asmiñchṛtaṃ juhuyuriti // (7.2) Par.?
tad u tathā na kuryāt / (8.1) Par.?
yathā vai grasitam evam asyaitad bhavati yad enena paryagniṃ karoti sa yathā grasitam anuhāyācchidya tad anyasmai prayacched evaṃ tat tasmād etasyaivolmukasyāṅgārān nimṛdya tasminn enaṃ śrapayeyuḥ // (8.2) Par.?
atholmukam ādāyāgnīt purastāt pratipadyate / (9.1) Par.?
anvārambhana
agnimevaitat purastāt karoty agniḥ purastān nāṣṭrā rakṣāṃsyapaghnann ety athābhayenānāṣṭreṇa paśuṃ nayanti taṃ vapāśrapaṇībhyām pratiprasthātānvārabhate pratiprasthātāram adhvaryur adhvaryuṃ yajamānaḥ // (9.2) Par.?
tadāhuḥ / (10.1) Par.?
naiṣa yajamānenānvārabhyo mṛtyave hyetaṃ nayanti tasmānnānvārabheteti tadanvevārabheta na vā etam mṛtyave nayanti yaṃ yajñāya nayanti tasmād anv evārabheta yajñād u haivātmānam antariyād yannānvārabheta tasmādanvevārabheta tat parokṣam anvārabdham bhavati vapāśrapaṇībhyām pratiprasthātā pratiprasthātāram adhvaryur adhvaryuṃ yajamāna etad u parokṣam anvārabdhaṃ bhavati // (10.2) Par.?
atha stīrṇāyai vedeḥ / (11.1) Par.?
dve tṛṇe adhvaryurādatte sa āśrāvyāhopapreṣya hotar havyā devebhya ity etad u vaiśvadevam paśau // (11.2) Par.?
atha vācayati / (12.1) Par.?
revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti // (12.2) Par.?
asya haviṣastmanā yajeti / (13.1) Par.?
vācam evaitad āhānārtasyāsya haviṣa ātmanā yajeti samasya tanvā bhaveti vācam evaitad āhānārtasyāsya haviṣastanvā saṃbhaveti // (13.2) Par.?
tad yatrainaṃ viśasanti / (14.1) Par.?
tat purastāt tṛṇam upāsyati varṣo varṣīyasi yajñe yajñapatiṃ dhā iti barhir evāsmā etat stṛṇāty askannaṃ havirasaditi tad yad evāsyātra viśasyamānasya kiṃcitskandati tad etasmin pratitiṣṭhati tathā nāmuyā bhavati // (14.2) Par.?
atha punar etyāhavanīyam abhyāvṛtyāsate / (15.1) Par.?
saṃjñapana
nedasya saṃjñapyamānasyādhyakṣā asāmeti tasya na kūṭena praghnanti mānuṣaṃ hi tan no eva paścākarṇaṃ pitṛdevatyaṃ hi tad apigṛhya vaiva mukhaṃ tamayanti veṣkaṃ vā kurvanti tannāha jahi mārayeti mānuṣaṃ hi tat saṃjñapayānvaganniti taddhi devatrā sa yad āhānvagannityetarhi hyeṣa devān anugacchati tasmād āhānvaganniti // (15.2) Par.?
tad yatrainaṃ nividhyanti / (16.1) Par.?
tat purā saṃjñapanājjuhoti svāhā devebhya ity atha yadā prāha saṃjñaptaḥ paśur ity atha juhoti devebhyaḥ svāheti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tān evaitat prīṇāti ta enam ubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti te vā ete paripaśavya ity āhutī sa yadi kāmayeta juhuyād ete yady u kāmayetāpi nādriyeta // (16.2) Par.?
Duration=0.08689284324646 secs.