Occurrences

Kāmasūtra

Kāmasūtra
KāSū, 1, 3, 3.1 prayogagrahaṇaṃ tvāsām /
KāSū, 1, 3, 3.2 prayogasya ca śāstrapūrvakatvād iti vātsyāyanaḥ //
KāSū, 1, 3, 4.3 sarvajanaviṣayaśca prayogaḥ //
KāSū, 1, 3, 5.1 prayogasya ca dūrastham api śāstram eva hetuḥ //
KāSū, 1, 3, 11.1 tasmād vaiśvāsikājjanād rahasi prayogāñchāstram ekadeśaṃ vā strī gṛhṇīyāt //
KāSū, 1, 3, 13.6 svasā ca viśvāsaprayogāt //
KāSū, 1, 3, 14.1 gītaṃ vādyaṃ nṛtyaṃ ālekhyaṃ viśeṣakachedyaṃ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṃ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṃ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāś ca yogāḥ hastalāghavaṃ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṃ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṃ nāṭakākhyāyikādarśanaṃ kāvyasamasyāpūraṇaṃ paṭṭikāvetravānavikalpāḥ takṣakarmāṇi takṣaṇaṃ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṃ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṃvāhane keśamardane ca kauśalyaṃ akṣaramuṣṭikākathanaṃ mlecchitavikalpāḥ deśabhāṣāvijñānaṃ puṣpaśakaṭikā nimittajñānaṃ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṃ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṃ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṃ vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ //
KāSū, 1, 3, 15.2 tasyāḥ prayogān anvavetya sāṃprayogike vakṣyāmaḥ /
KāSū, 1, 3, 21.2 deśakālau tvapekṣyāsāṃ prayogaḥ sambhavenna vā //
KāSū, 2, 3, 1.3 prāksaṃyogād eṣāṃ prādhānyena prayogaḥ /
KāSū, 2, 3, 16.1 caṇḍavegayor eva tveṣāṃ prayogaḥ /
KāSū, 2, 4, 2.1 tasya prathamasamāgame pravāsapratyāgamane pravāsagamane kruddhaprasannāyāṃ mattāyāṃ ca prayogaḥ /
KāSū, 2, 4, 13.1 prayojyāyāṃ ca tasyāṅgasaṃvāhane śirasaḥ kaṇḍūyane piṭakabhedane vyākulīkaraṇe bhīṣaṇena prayogaḥ //
KāSū, 2, 4, 16.1 nābhimūlakakundaravaṅkṣaṇeṣu tasya prayogaḥ //
KāSū, 2, 5, 29.1 sakalacatuḥṣaṣṭiprayogarāgiṇyo 'ślīlaparuṣavākyapriyāḥ śayane ca sarabhasopakramā mahārāṣṭrikāḥ //
KāSū, 2, 7, 13.1 tatra hiṃkārādīnām aniyamenābhyāsena vikalpena ca tatkālam eva prayogaḥ //
KāSū, 2, 7, 19.1 rāgavaśāt prahaṇanābhyāse vāraṇamokṣaṇālam arthānāṃ śabdānām ambārthānāṃ ca satāntaśvasitaruditastanitamiśrīkṛtaprayogā virutānāṃ ca /
KāSū, 2, 7, 22.1 rāgāt prayogasātmyācca vyatyayo 'pi kvacid bhavet /
KāSū, 2, 7, 34.1 na sarvadā na sarvāsu prayogāḥ sāṃprayogikāḥ /
KāSū, 2, 8, 13.1 teṣāṃ strīsātmyād vikalpena prayogaḥ //
KāSū, 2, 9, 17.1 yathārthaṃ cātra stananaprahaṇanayoḥ prayogaḥ /
KāSū, 2, 9, 35.1 na śāstram astītyetāvat prayoge kāraṇaṃ bhavet /
KāSū, 2, 9, 35.2 śāstrārthān vyāpino vidyāt prayogāṃstv ekadeśikān //
KāSū, 2, 9, 38.1 tasmād deśaṃ ca kālaṃ ca prayogaṃ śāstram eva ca /
KāSū, 3, 3, 3.20 vismayeṣu prasahyamānām indrajālaiḥ prayogair vismāpayet /
KāSū, 5, 2, 2.1 sarvatra śaktiviṣaye svayaṃ sādhanam upapannatarakaṃ durupapādatvāt tasya dūtīprayoga iti vātsyāyanaḥ //
KāSū, 5, 2, 7.8 yena karmaṇā dravyeṇa kauśalena cārthinī syāt tasya prayogam utpattim āgamam upāyaṃ vijñānaṃ cātmāyattaṃ darśayet /
KāSū, 5, 5, 20.2 ete cānye ca bahavaḥ prayogāḥ pāradārikāḥ /
KāSū, 5, 6, 1.2 tasmāt tāni prayogata eva parasparaṃ rañjayeyuḥ //
KāSū, 5, 6, 10.5 tatrāyaṃ prayogaḥ nakulahṛdayaṃ corakatumbīphalāni sarpākṣīṇi cāntardhūmena pacet /
KāSū, 5, 6, 22.1 pākṣikatvāt prayogāṇām apāyānāṃ ca darśanāt /
KāSū, 7, 1, 3.1 dhattūrakamaricapippalīcūrṇair madhumiśrair liptaliṅgasya prayogo vaśīkaraṇam /
KāSū, 7, 2, 50.1 pūrvaśāstrāṇi saṃdṛśya prayogān upasṛtya ca /
KāSū, 7, 2, 53.1 na śāstram astītyetena prayogo hi samīkṣyate /
KāSū, 7, 2, 53.2 śāstrārthān vyāpino vidyāt prayogāṃstv ekadeśikān //