Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kāmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7645
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uttarauṣṭham antarmukhaṃ nayanam iti muktvā cumbanavad daśanaradanasthānāni // (1.1) Par.?
samāḥ snigdhacchāyā rāgagrāhiṇo yuktapramāṇā niśchidrāstīkṣṇāgrā iti daśanaguṇāḥ // (2.1) Par.?
kuṇṭhā rājyudgatāḥ paruṣāḥ viṣamāḥ ślakṣṇāḥ pṛthavo viralā iti ca doṣāḥ // (3.1) Par.?
gūḍhakam ucchūnakaṃ bindur bindumālā pravālamaṇir maṇimālā khaṇḍābhrakaṃ varāhacarvitakam iti daśanacchedanavikalpāḥ // (4.1) Par.?
nātilohitena rāgamātreṇa vibhāvanīyaṃ gūḍhakam // (5.1) Par.?
tad eva pīḍanād ucchūnakam // (6.1) Par.?
tad ubhayaṃ bindur adharamadhya iti // (7.1) Par.?
ucchūnakaṃ pravālamaṇiśca kapole // (8.1) Par.?
karṇapūracumbanaṃ nakhadaśanacchedyam iti savyakapolamaṇḍanāni // (9.1) Par.?
dantauṣṭhasaṃyogābhyāsaniṣpādanāt pravālamaṇisiddhiḥ // (10.1) Par.?
sarvasyeyaṃ maṇimālāyāśca // (11.1) Par.?
alpadeśāyāśca tvaco daśanadvayasaṃdaṃśajā bindusiddhiḥ // (12.1) Par.?
sarvair bindumālāyāśca // (13.1) Par.?
tasmān mālādvayam api galakakṣavaṅkṣaṇapradeśeṣu // (14.1) Par.?
lalāṭe corvor bindumālā // (15.1) Par.?
maṇḍalam iva viṣamakūṭakayuktaṃ khaṇḍābhrakaṃ stanapṛṣṭha eva // (16.1) Par.?
saṃhatāḥ pradīrghā bahvyo daśanapadarājayas tāmrāntarālā varāhacarvitakam / (17.1) Par.?
stanapṛṣṭha eva // (17.2) Par.?
tadubhayam api ca caṇḍavegayoḥ / (18.1) Par.?
iti daśanacchedyāni // (18.2) Par.?
viśeṣake karṇapūre puṣpāpīḍe tāmbūlapalāśe tamālapattre ceti prayojyāgāmiṣu nakhadaśanacchedyādīnyābhiyogikāni // (19.1) Par.?
deśasātmyācca yoṣita upacaret // (20.1) Par.?
madhyadeśyā āryaprāyāḥ śucyupacarāś cumbananakhadantapadadveṣiṇyaḥ // (21.1) Par.?
bāhlīkadeśyā āvantikāśca // (22.1) Par.?
citrarateṣu tv āsām abhiniveśaḥ // (23.1) Par.?
pariṣvaṅgacumbananakhadantacūṣaṇapradhānāḥ kṣatavarjitāḥ prahaṇanasādhyā mālavya ābhīryaśca // (24.1) Par.?
sindhuṣaṣṭhānāṃ ca nadīnām antarālīyā aupariṣṭakasātmyāḥ // (25.1) Par.?
caṇḍavegā mandaśītkṛtā āparāntikā lāṭhyaśca // (26.1) Par.?
dṛḍhaprahaṇanayoginyaḥ kharavegā eva apadravyapradhānāḥ strīrājye kosalāyāṃ ca // (27.1) Par.?
prakṛtyā mṛdvyo ratipriyā aśucirucayo nirācārāścāndhryaḥ // (28.1) Par.?
sakalacatuḥṣaṣṭiprayogarāgiṇyo 'ślīlaparuṣavākyapriyāḥ śayane ca sarabhasopakramā mahārāṣṭrikāḥ // (29.1) Par.?
tathāvidhā eva rahasi prakāśante nāgarikāḥ // (30.1) Par.?
mṛdyamānāścābhiyogān mandaṃ mandaṃ prasiñcante draviḍyaḥ // (31.1) Par.?
madhyamavegāḥ sarvaṃsahāḥ svāṅgaprachādinyaḥ parāṅgahāsinyaḥ kutsitāślīlaparuṣaparihāriṇyo vānavāsikāḥ // (32.1) Par.?
mṛdubhāṣiṇyo 'nurāgavatyo mṛdvyaṅgyaśca gauḍyaḥ // (33.1) Par.?
deśasātmyāt prakṛtisātmyaṃ balīya iti suvarṇanābhaḥ / (34.1) Par.?
na tatra deśyā upacārāḥ // (34.2) Par.?
kālayogācca deśād deśāntaram upacāraveṣalīlāś cānugacchanti / (35.1) Par.?
tacca vidyāt // (35.2) Par.?
upagūhanādiṣu ca rāgavardhanaṃ pūrvaṃ pūrvaṃ vicitram uttaram uttaraṃ ca // (36.1) Par.?
vāryamāṇaśca puruṣo yat kuryāt tad anu kṣatam / (37.1) Par.?
amṛṣyamāṇā dviguṇaṃ tad eva pratiyojayet // (37.2) Par.?
bindoḥ pratikriyā mālā mālāyāścābhrakhaṇḍakam / (38.1) Par.?
iti krodhādivāviṣṭā kalahān pratiyojayet // (38.2) Par.?
sakacagraham unnamya mukhaṃ tasya tataḥ pibet / (39.1) Par.?
nilīyeta daśeccaiva tatra tatra maderitā // (39.2) Par.?
unnamya kaṇṭhe kāntasya saṃśritā vakṣasaḥ sthalīm / (40.1) Par.?
maṇimālāṃ prayuñjīta yaccānyad api lakṣitam // (40.2) Par.?
divāpi janasaṃbādhe nāyakena pradarśitam / (41.1) Par.?
uddiśya svakṛtaṃ cihnaṃ hased anyair alakṣitā // (41.2) Par.?
vikūṇayantīva mukhaṃ kutsayantīva nāyakam / (42.1) Par.?
svagātrasthāni cihnāni sāsūyeva pradarśayet // (42.2) Par.?
parasparānukūlyena tad evaṃ lajjamānayoḥ / (43.1) Par.?
saṃvatsaraśatenāpi prītir na parihīyate // (43.2) Par.?
Duration=0.12570810317993 secs.