Occurrences

Baudhāyanagṛhyasūtra
Vārāhaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Kāmasūtra
Kāvyādarśa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Ayurvedarasāyana
Nibandhasaṃgraha
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā

Baudhāyanagṛhyasūtra
BaudhGS, 4, 5, 3.0 vyāhṛtīnāṃ prayoge yathākṛtaṃ yathāvad bhavatīty ācāryā bruvate //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 1.1 prayoge puruṣahitaṃ yajñasya ca jñāne //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 13, 4.0 prathamaprayoge sīrasya brāhmaṇaḥ sīraṃ spṛśec chunaṃ naḥ phālā ity etām anubruvan //
Ṛgvedakhilāni
ṚVKh, 4, 8, 8.2 mahāyaśā dhārayiṣṇuḥ pravaktā bhūyāsam asyeśvarayā prayoge //
Arthaśāstra
ArthaŚ, 14, 3, 36.1 svāhā amile kimile vayucāre prayoge phakke vayuhve vihāle dantakaṭake svāhā //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 56.0 upamitaṃ vyāghrādibhiḥ sāmānyāprayoge //
Aṣṭādhyāyī, 2, 3, 26.0 ṣaṣṭhī hetuprayoge //
Aṣṭādhyāyī, 2, 3, 64.0 kṛtvo'rthaprayoge kāle 'dhikaraṇe //
Aṣṭādhyāyī, 3, 3, 154.0 sambhāvane 'lam iti cet siddhāprayoge //
Aṣṭādhyāyī, 8, 2, 85.0 haiheprayoge haihayoḥ //
Carakasaṃhitā
Ca, Sū., 5, 37.1 prayoge snaihike tvekaṃ vairecyaṃ tricatuḥ pibet /
Ca, Sū., 5, 50.1 dvātriṃśadaṅgulaṃ snehe prayoge 'dhyardhamiṣyate /
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Śār., 6, 7.1 etāvadeva hi bhaiṣajyaprayoge phalamiṣṭaṃ svasthavṛttānuṣṭhāne ca yāvaddhātūnāṃ sāmyaṃ syāt /
Ca, Cik., 4, 83.1 chāgaṃ payaḥ syāt paramaṃ prayoge gavyaṃ śṛtaṃ pañcaguṇe jale vā /
Ca, Cik., 5, 48.1 śuddhasya tiktaṃ sakṣaudraṃ prayoge sarpiriṣyate /
Ca, Cik., 5, 64.1 kṣāraprayoge bhiṣajāṃ kṣāratantravidāṃ balam /
Mahābhārata
MBh, 1, 124, 29.2 dadṛśustatra sarveṣāṃ prayoge khaḍgacarmaṇām //
MBh, 1, 213, 67.1 āgame ca prayoge ca cakre tulyam ivātmanaḥ /
MBh, 3, 172, 19.2 prayoge sumahān doṣo hyastrāṇāṃ kurunandana //
MBh, 3, 173, 16.2 tathaiva cāvāṃ naradevavarya yamau ca vīrau kṛtinau prayoge /
MBh, 12, 115, 8.1 yadi vāgbhiḥ prayogaḥ syāt prayoge pāpakarmaṇaḥ /
MBh, 13, 1, 39.2 anyaḥ prayoge syād atra kilbiṣī jantunāśane //
MBh, 13, 10, 34.2 kalpaprayoge cotpanne jyotiṣe ca paraṃ gataḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 149.2 lavaṇānāṃ prayoge tu saindhavādi prayojayet //
AHS, Cikitsitasthāna, 7, 71.2 madyamāṃsaviyuktasya prayoge syāt kiyān guṇaḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 33.1 lavaṇaṃ prayoge tu saindhavādi prayojayet /
Kāmasūtra
KāSū, 2, 9, 35.1 na śāstram astītyetāvat prayoge kāraṇaṃ bhavet /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 54.2 asty eva kvacid udvegaḥ prayoge vāgvidāṃ yathā //
Nāṭyaśāstra
NāṭŚ, 1, 22.1 grahaṇe dhāraṇe jñāne prayoge cāsya sattama /
NāṭŚ, 1, 23.2 ete 'sya grahaṇe śaktāḥ prayoge dhāraṇe tathā //
NāṭŚ, 1, 64.1 evaṃ prayoge prārabdhe daityadānavanāśane /
NāṭŚ, 1, 76.1 prayoge prastute hyevaṃ sphīte śakramahe punaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 5, 1.0 yasmādasya śrotrendriyavat pidhāyeti samyag jñānaprayoge sarvajñena bhagavatā vidyānugṛhītayā buddhyā pidhānamuktaṃ tasmādatra karaṇākhyā buddhyeti na jñānākhyā //
PABh zu PāśupSūtra, 4, 7.1, 35.0 āha vratādīni gopayitvā samyaksādhanaprayoge utsṛṣṭopayoge ca vartataḥ ke vārthā niṣpadyante //
PABh zu PāśupSūtra, 4, 8, 15.0 āha vratādīni gopayitvā samyaksādhanaprayoge utsṛṣṭopayoge ca tataḥ ko guṇaḥ yaṃ guṇaṃ jñātvā avyaktapretonmattādyā vādā niṣpādyā iti //
Suśrutasaṃhitā
Su, Cik., 6, 18.2 bhallātakamajjabhyo vā snehamādāyāpakṛṣṭadoṣaḥ pratisaṃsṛṣṭabhakto nivātamāgāraṃ praviśya yathābalaṃ prasṛtiṃ prakuñcaṃ vopayuñjīta tasmiñjīrṇe kṣīraṃ sarpirodana ityāhāra evaṃ māsam upayujya māsatrayam ādiṣṭāhāro rakṣedātmānaṃ tataḥ sarvopatāpānapahṛtya varṇavān balavāñ śravaṇagrahaṇadhāraṇaśaktisampanno varṣaśatāyurbhavati māse māse ca prayoge varṣaśataṃ varṣaśatamāyuṣo 'bhivṛddhirbhavati evaṃ daśamāsānupayujya varṣasahasrāyurbhavati //
Su, Cik., 13, 8.1 yathā tathā prayoge 'pi śreṣṭhe śreṣṭhaguṇāḥ smṛtāḥ /
Su, Cik., 27, 7.3 ete khalvarśāṃsi kṣapayanti kṛmīnupaghnanti grahaṇadhāraṇaśaktiṃ janayanti māse māse ca prayoge varṣaśataṃ varṣaśatamāyuṣo 'bhivṛddhirbhavati //
Su, Utt., 8, 8.2 ādau sirā nigaditāstu yayoḥ prayoge pākau ca yau nayanayoḥ pavano 'nyataśca //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 3.2, 1.0 sarpirādīnāṃ snehaprayoge doṣaviśeṣeṇa tāratamyam āha pittaghnā iti //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 4.1, 3.0 ityatrādiśabdenāptejovāyvākāśā pṛthivyādibhūtadravyabhedena viśiṣṭasparśecchāsamārabdhaprayoge //
Rasamañjarī
RMañj, 6, 121.2 yatheṣṭaceṣṭābhirataḥ prayoge naro bhavetkāñcanarāśigauraḥ //
Rasaratnasamuccaya
RRS, 6, 34.3 rasabandhe prayoge ca uttamā sā rasāyane //
Rasaratnākara
RRĀ, R.kh., 1, 22.1 vaidye vāde prayoge ca yasmādyatno mayā kṛtaḥ /
RRĀ, V.kh., 1, 47.1 rasabandhe prayoge ca uttamā rasasādhane /
Rasendracintāmaṇi
RCint, 8, 6.2 yojyāni hi prayoge rasoparasalohacūrṇāni //
Rājanighaṇṭu
RājNigh, Āmr, 223.1 sarvaprayoge vijayā ca rohiṇī kṣateṣu lepeṣu tu pūtanoditā /
Ānandakanda
ĀK, 1, 2, 18.1 rasakarmaṇi dīkṣāyāṃ prayoge ca rasāyane /
ĀK, 1, 10, 107.2 rasabhasmaprayoge ca ghuṭikānāṃ rasāyane //
ĀK, 2, 10, 55.2 śvetāpyeṣā guṇāḍhyā syātprayoge ca rasāyane //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 45.0 cakṣiṅo hi prayoge 'nicchato 'pi vyākhyātuḥ kriyāphalasambandhasya durnivāratvena svaritañita ityādinātmanepadaṃ syāditi //
ĀVDīp zu Ca, Sū., 26, 24.2, 2.0 tatra yogyatvād iti tatra svasthāturahitacikitsāprayoge 'natisaṃkṣepavistararūpatayā hitatvād ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 16, 1.0 kaṭukāḥ satyo madhuravipākāḥ ityādi pippalīguṇakathanam anabhyāsaprayoge doṣavaiparītyena doṣapraśamanopadarśanārthaṃ tathā atyabhyāse guruprakleditvācchleṣmāṇam utkleśayanti ityādigranthavaktavyadoṣakaraṇayogyatopadarśanārthaṃ ca //
ĀVDīp zu Ca, Vim., 1, 16, 4.0 śubhāśubhakāriṇyo bhavantīti sadyaḥ śubhakāriṇyaḥ atyabhyāsaprayoge tv aśubhakāriṇyaḥ //
ĀVDīp zu Ca, Vim., 1, 16, 6.0 prayogasamasādguṇyād iti samasya prayogasya sadguṇatvāt same 'lpakāle alpamātre ca pippalyādiprayoge sadguṇā bhavantītyarthaḥ //
ĀVDīp zu Ca, Cik., 1, 80.2, 1.4 ayaścūrṇasya caturtho bhāgaḥ yata etadayaścūrṇaṃ caturthabhāgamata ekasmin prayoge jātūkarṇena ayaścūrṇapādayuktam iti kṛtam /
ĀVDīp zu Ca, Cik., 2, 3.4, 7.0 rasāyanaprayoge varjanīyaṃ grāmyāhārādi dūṣaṇatvena nirdiśannāha sarve ityādi //
ĀVDīp zu Ca, Cik., 1, 3, 67, 2.0 śilājatuprayoge guruniṣedhe'pi viśeṣavacanāt kṣīrādiprayogaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 38.1, 1.0 dvitīyaprayoge rase iti kvāthe //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 13.3 śaṃsanti munayaḥ sarve prayoge kṛṣṇam abhrakam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 15.3 yathā tathā prayoge 'pi śreṣṭhāḥ śreṣṭhaguṇāḥ smṛtāḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 7.0 niśi rātrau vijayā bhaṅgā hitā pathyā atraiva prayoge tena prātarevāyaṃ rasaḥ śīlanīya iti bhāvaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 252.2 tasmādviṣaṃ prayoge tu śodhayitvā prayojayet //
Kaiyadevanighaṇṭu
KaiNigh, 2, 118.1 lavaṇānāṃ prayoge tu saindhavādi prayojayet /
Mugdhāvabodhinī
MuA zu RHT, 3, 19.2, 4.0 pakṣachinnaśca raso rasarasāyanayor yogyaḥ rase jvarādiroganāśake jvarāṅkuśādau rasāyane ca jarāvyādhināśane prayoge yogyaḥ samarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 12.2, 4.0 grasitaśca grasitābhrasattva eva lohe svarṇādyutpādane lohamāraṇe rogavāraṇārthaṃ lohaprayoge ca niyojyaḥ //