Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 841
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra unmattaḥ sa eva // (1) Par.?
niruktamasya pūrvoktam mūḍha iti // (2) Par.?
muhu aparijñāne // (3) Par.?
avyakto'yaṃ preto'yam unmatto'yaṃ mūḍho'yaṃ mūrkho'yamiti vaktāro vadantītyarthaḥ // (4) Par.?
itiśabdo'rthānāṃ nirvacanatvāt prakaraṇaparisamāptyarthaḥ // (5) Par.?
evaṃ yasmād avasthānakāladeśakriyāprayogaprayojanagopanavasatyarthakṛtsnatapāṃsi ca vyākhyātāni // (6) Par.?
evam ityatikrāntāpekṣaṇe // (7) Par.?
manyate ityavadhāraṇe // (8) Par.?
itare iti gṛhasthabrahmacārivānaprasthabhikṣupāṣaṇḍināṃ brahmacaryādhikṛtānāṃ grahaṇam // (9) Par.?
janā iti // (10) Par.?
janī prādurbhāve // (11) Par.?
janā iti varṇāśramiṇāṃ janānām adhikṛtānāṃ grahaṇam uktaṃ hi / (12.1) Par.?
janena hi jano jātaḥ janaṃ janayase jana / (12.2) Par.?
janaṃ śocasi nātmānaṃ mātmānaṃ śoca mā janam // (12.3) Par.?
ityevaṃ vaktāro vadantītyarthaḥ // (13) Par.?
atredam ādhikārikam asanmānacariprakaraṇaṃ samāptam // (14) Par.?
āha vratādīni gopayitvā samyaksādhanaprayoge utsṛṣṭopayoge ca tataḥ ko guṇaḥ yaṃ guṇaṃ jñātvā avyaktapretonmattādyā vādā niṣpādyā iti // (15) Par.?
taducyate taṃ guṇaṃ jñātvā vakṣyāmaḥ // (16) Par.?
api ca avyaktapretonmattādyaṃ brāhmaṇakarmaviruddhaṃ kramaṃ dṛṣṭvā yāvadayaṃ śiṣyaḥ enamarthaṃ na bravīti tattasya hṛdistham aśaṅkitam upalabhyottaraṃ brūma iti kṛtvā bhagavānidaṃ sūtramuvāca // (17) Par.?
Duration=0.089544057846069 secs.