Occurrences

Gobhilagṛhyasūtra
Khādiragṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Bṛhatkathāślokasaṃgraha
Kāvyādarśa
Kāvyālaṃkāra
Ṭikanikayātrā
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Āyurvedadīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Rasaratnasamuccayabodhinī
Uḍḍāmareśvaratantra

Gobhilagṛhyasūtra
GobhGS, 4, 5, 11.0 nityaprayuktānāṃ tu prathamaprayogeṣu //
GobhGS, 4, 5, 12.0 upoṣya tu yajanīyaprayogeṣu //
Khādiragṛhyasūtra
KhādGS, 4, 1, 4.0 evaṃ yajanīyaprayogeṣu //
Arthaśāstra
ArthaŚ, 2, 14, 7.1 āveśanibhiḥ suvarṇapudgalalakṣaṇaprayogeṣu tattajjānīyāt //
Carakasaṃhitā
Ca, Vim., 7, 7.2 na skhalanti prayogeṣu bheṣajānāṃ kadācana //
Ca, Cik., 1, 3, 60.2 rasāyanaprayogeṣu paścimastu viśiṣyate //
Ca, Cik., 1, 3, 62.1 śilājatuprayogeṣu vidāhīni gurūṇi ca /
Mahābhārata
MBh, 1, 122, 47.7 tulyeṣvastraprayogeṣu lāghave sauṣṭhaveṣu ca /
MBh, 12, 119, 18.2 vājināṃ ca prayogeṣu vaiśāradyam iheṣyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 8.2 prayogeṣu ca daṣāṇāṃ yānti sma divasāḥ sukham //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 171.1 ityevamādayo bhedāḥ prayogeṣv asya lakṣitāḥ /
Kāvyālaṃkāra
KāvyAl, 5, 33.1 tajjñaiḥ kāvyaprayogeṣu tat prāduṣkṛtam anyathā /
Ṭikanikayātrā
Ṭikanikayātrā, 6, 5.2 candracandraṃ ca nidhanasthaṃ sarvārambhaḥ prayogeṣu //
Rasamañjarī
RMañj, 4, 13.2 prayogeṣu prayuñjīta bhāgamānena tadviṣam //
Rasaratnākara
RRĀ, R.kh., 10, 67.1 rasāyanaprayogeṣu paścimaṃ tu viśiṣyate /
Rasendracintāmaṇi
RCint, 7, 22.2 prayogeṣu prayuñjīta bhāgamānena tadviṣam //
RCint, 8, 223.2 rasāyanaprayogeṣu paścimastu viśiṣyate //
RCint, 8, 234.1 śilājatuprayogeṣu vidāhīni gurūṇi ca /
Rasendrasārasaṃgraha
RSS, 1, 17.2 prayogeṣu ca sarveṣu yathālābhaṃ prakalpayet //
RSS, 1, 368.2 prayogeṣu prayuñjīta bhāgamānena tadvidham //
Rājanighaṇṭu
RājNigh, Parp., 33.1 prayogeṣv anayor ekaṃ yathālābhaṃ prayojayet /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 103.2, 4.0 kṣīrodake'ṣṭaguṇite kṣīraśeṣaṃ ca pāyayet tathā mūlakasvarasaṃ kṣīram ityādiprayogeṣūnneyam //
ĀVDīp zu Ca, Vim., 1, 16, 10.0 yogavāhitvena kaṭukānāmapi pippalīnāṃ vṛṣyaprayogeṣu yogaḥ tathā jvaragulmakuṣṭhaharādiprayogeṣu jvarādīn hanti pippalī //
ĀVDīp zu Ca, Vim., 1, 16, 10.0 yogavāhitvena kaṭukānāmapi pippalīnāṃ vṛṣyaprayogeṣu yogaḥ tathā jvaragulmakuṣṭhaharādiprayogeṣu jvarādīn hanti pippalī //
ĀVDīp zu Ca, Cik., 1, 3, 67, 1.0 śilājatuprayogeṣviti bahuvacanamāloḍanādibhedena prayogabhedaṃ buddhisthīkṛtya jñeyam //
Abhinavacintāmaṇi
ACint, 1, 48.2 payaḥ sarpiprayogeṣu gavyam eva vidhīyate //
Bhāvaprakāśa
BhPr, 6, 8, 204.2 tasmādviṣaṃ prayogeṣu śodhayitvā prayojayet //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 104.2, 5.2 rasāyanaprayogeṣu paścimaṃ tu viśiṣyate //
Uḍḍāmareśvaratantra
UḍḍT, 2, 20.2 atha mantraṃ punar vakṣye prayogeṣu prayojakam //