Occurrences

Ṛgvidhāna
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Nyāyasūtra
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Kāvyālaṃkāra
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Ṛtusaṃhāra
Amaraughaśāsana
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Nibandhasaṃgraha
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Haribhaktivilāsa
Janmamaraṇavicāra
Kauśikasūtradārilabhāṣya
Mugdhāvabodhinī
Rasakāmadhenu
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Uḍḍāmareśvaratantra

Ṛgvidhāna
ṚgVidh, 1, 11, 1.1 nityaprayogināṃ caiva prayogādau vrataṃ tryaham /
Arthaśāstra
ArthaŚ, 2, 7, 2.1 tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet //
ArthaŚ, 2, 15, 4.1 dhānyamūlyaṃ kośanirhāraḥ prayogapratyādānaṃ ca krayimam //
ArthaŚ, 2, 16, 1.1 paṇyādhyakṣaḥ sthalajalajānāṃ nānāvidhānāṃ paṇyānāṃ sthalapathavāripathopayātānāṃ sāraphalgvarghāntaraṃ priyāpriyatāṃ ca vidyāt tathā vikṣepasaṃkṣepakrayavikrayaprayogakālān //
ArthaŚ, 2, 25, 6.1 nikṣepopanidhiprayogāpahṛtānām aniṣṭopagatānāṃ ca dravyāṇāṃ jñānārtham asvāmikaṃ kupyaṃ hiraṇyaṃ copalabhya nikṣeptāram anyatra vyapadeśena grāhayed ativyayakartāram anāyativyayaṃ ca //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 1, 15.0 dvandvaṃ rahasyamaryādāvacanavyutkramaṇayajñapātraprayogābhivyaktiṣu //
Carakasaṃhitā
Ca, Sū., 5, 33.2 prayogapāne tasyāṣṭau kālāḥ samparikīrtitāḥ //
Ca, Sū., 11, 53.1 prayogajñānavijñānasiddhisiddhāḥ sukhapradāḥ /
Ca, Sū., 15, 4.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca nanu bhagavan ādāveva jñānavatā tathā pratividhātavyaṃ yathā prativihite sidhyedevauṣadhamekāntena samyakprayoganimittā hi sarvakarmaṇāṃ siddhiriṣṭā vyāpaccāsamyakprayoganimittā atha samyagasamyak ca samārabdhaṃ karma sidhyati vyāpadyate vāniyamena tulyaṃ bhavati jñānam ajñāneneti //
Ca, Sū., 15, 4.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca nanu bhagavan ādāveva jñānavatā tathā pratividhātavyaṃ yathā prativihite sidhyedevauṣadhamekāntena samyakprayoganimittā hi sarvakarmaṇāṃ siddhiriṣṭā vyāpaccāsamyakprayoganimittā atha samyagasamyak ca samārabdhaṃ karma sidhyati vyāpadyate vāniyamena tulyaṃ bhavati jñānam ajñāneneti //
Ca, Sū., 15, 5.1 tamuvāca bhagavānātreyaḥ śakyaṃ tathā pratividhātum asmābhir asmadvidhair vāpyagniveśa yathā prativihite sidhyedevauṣadhamekāntena tacca prayogasauṣṭhavamupadeṣṭuṃ yathāvat nahi kaścidasti ya etadevamupadiṣṭamupadhārayitumutsaheta upadhārya vā tathā pratipattuṃ prayoktuṃ vā sūkṣmāṇi hi doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi yānyanucintyamānāni vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ samyakprayogaṃ cauṣadhānāṃ vyāpannānāṃ ca vyāpatsādhanāni siddhiṣūttarakālam //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Nid., 8, 22.2 prayogāpariśuddhatvāttathā cānyonyasaṃbhavāt //
Ca, Vim., 1, 16.0 pippalyo hi kaṭukāḥ satyo madhuravipākā gurvyo nātyarthaṃ snigdhoṣṇāḥ prakledinyo bheṣajābhimatāś ca tāḥ sadyaḥ śubhāśubhakāriṇyo bhavanti āpātabhadrāḥ prayogasamasādguṇyāt doṣasaṃcayānubandhāḥ satatam upayujyamānā hi guruprakleditvācchleṣmāṇam utkleśayanti auṣṇyāt pittaṃ na ca vātapraśamanāyopakalpante 'lpasnehoṣṇabhāvāt yogavāhinyastu khalu bhavanti tasmātpippalīr nātyupayuñjīta //
Ca, Vim., 1, 18.1 lavaṇaṃ punarauṣṇyataikṣṇyopapannam anatiguru anatisnigdham upakledi visraṃsanasamartham annadravyarucikaram āpātabhadraṃ prayogasamasādguṇyāt doṣasaṃcayānubandhaṃ tad rocanapācanopakledanavisraṃsanārtham upayujyate /
Ca, Vim., 3, 36.3 na cānabhyastākālamaraṇabhayanivārakāṇām akālamaraṇabhayam āgacchet prāṇināṃ vyarthāścārambhakathāprayogabuddhayaḥ syurmaharṣīṇāṃ rasāyanādhikāre nāpīndro niyatāyuṣaṃ śatruṃ vajreṇābhihanyāt nāśvināvārtaṃ bheṣajenopapādayetāṃ na maharṣayo yatheṣṭam āyus tapasā prāpnuyuḥ na ca viditaveditavyā maharṣayaḥ sasureśāḥ samyak paśyeyur upadiśeyurācareyurvā /
Ca, Vim., 8, 86.1 kāraṇaṃ bhiṣagityuktamagre tasya parīkṣā bhiṣaṅnāma yo bhiṣajyati yaḥ sūtrārthaprayogakuśalaḥ yasya cāyuḥ sarvathā viditaṃ yathāvat /
Ca, Vim., 8, 128.2 tasya parīkṣā muhur muhur āturasya sarvāvasthāviśeṣāvekṣaṇaṃ yathāvadbheṣajaprayogārtham /
Ca, Vim., 8, 128.3 na hyatipatitakālamaprāptakālaṃ vā bheṣajamupayujyamānaṃ yaugikaṃ bhavati kālo hi bhaiṣajyaprayogaparyāptimabhinirvartayati //
Ca, Cik., 1, 75.1 athāmalakaharītakīnām āmalakavibhītakānāṃ harītakīvibhītakānām āmalakaharītakīvibhītakānāṃ vā palāśatvagavanaddhānāṃ mṛdāvaliptānāṃ kukūlasvinnānām akulakānāṃ palasahasramulūkhale saṃpothya dadhighṛtamadhupalalatailaśarkarāsaṃyuktaṃ bhakṣayed anannabhug yathoktena vidhinā tasyānte yavāgvādibhiḥ pratyavasthāpanam abhyaṅgotsādanaṃ sarpiṣā yavacūrṇaiśca ayaṃca rasāyanaprayogaprakarṣo dvistāvadagnibalam abhisamīkṣya pratibhojanaṃ yūṣeṇa payasā vā ṣaṣṭikaḥ sasarpiṣkaḥ ataḥ paraṃ yathāsukhavihāraḥ kāmabhakṣyaḥ syāt /
Ca, Cik., 2, 13.4 prayogavidhānena sahasrapara eva bhallātakaprayogaḥ /
Ca, Cik., 2, 13.5 jīrṇe ca sasarpiṣā payasā śāliṣaṣṭikāśanam upacāraḥ prayogānte ca dvis tāvat payasaivopacāraḥ /
Ca, Si., 12, 51.1 idamakhilamadhītya samyagarthān vimṛśati yo 'vimanāḥ prayoganityaḥ /
Lalitavistara
LalVis, 13, 144.4 catuḥsaṃgrahavastuprayoganirhāraviśuddhiṃ ca nāma dharmamukhamāmukhīkaroti sma /
Mahābhārata
MBh, 1, 113, 40.7 daṇḍanīteḥ prayogārthaṃ pramāṇāni ca sarvaśaḥ /
MBh, 3, 38, 5.1 brāhmaṃ daivam āsuraṃ ca saprayogacikitsitam /
MBh, 12, 208, 16.1 jñānadagdhaparikleśaḥ prayogaratir ātmavān /
MBh, 13, 107, 94.2 jñātiśraiṣṭhyam avāpnoti prayogakuśalo naraḥ //
Nyāyasūtra
NyāSū, 4, 2, 11.0 ekasmin bhedābhāvād bhedaśabdaprayogānupapatterapraśnaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 70.2 tadvat triguṇitaṃ kālaṃ prayogānte 'pi cācaret //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 76.1 ahaṃ punar guṇopāyaprayogakuśalo yataḥ /
BKŚS, 7, 76.2 cetasyaiḥ saha saṃparkaḥ prayogakuśalair mama //
BKŚS, 10, 274.1 yā svābhāvikarūpakhaṇḍitajagadrūpābhimānā priyā śṛṅgārādirasaprayogasubhagā jāyeta sā kīdṛśī /
BKŚS, 11, 68.2 iyaṃ hi mokṣavidyeva prayogāvṛttisādhanā //
BKŚS, 14, 29.2 śaktitrayaprayogajñaḥ kṛtavān acalācalām //
Daśakumāracarita
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 5, 105.1 adhītī caturṣvāmnāyeṣu gṛhītī ṣaṭsvaṅgeṣu ānvīkṣikīvicakṣaṇaḥ catuḥṣaṣṭikalāgamaprayogacaturaḥ viśeṣeṇa gajarathaturaṅgatantravit iṣvasanāstrakarmaṇi gadāyuddhe ca nirupamaḥ purāṇetihāsakuśalaḥ kartā kāvyanāṭakākhyāyikānām vettā sopaniṣado 'rthaśāstrasya nirmatsaro guṇeṣu viśrambhī suhṛtsu śakyaḥ saṃvibhāgaśīlaḥ śrutadharaḥ gatasmayaśca //
Kirātārjunīya
Kir, 17, 6.1 saṃskāravattvād ramayatsu cetaḥ prayogaśikṣāguṇabhūṣaṇeṣu /
Kāmasūtra
KāSū, 1, 3, 3.1 prayogagrahaṇaṃ tvāsām /
KāSū, 2, 5, 29.1 sakalacatuḥṣaṣṭiprayogarāgiṇyo 'ślīlaparuṣavākyapriyāḥ śayane ca sarabhasopakramā mahārāṣṭrikāḥ //
KāSū, 2, 7, 22.1 rāgāt prayogasātmyācca vyatyayo 'pi kvacid bhavet /
Kāvyālaṃkāra
KāvyAl, 5, 32.1 lakṣmaprayogadoṣāṇāṃ bhedenānekavartmanā /
KāvyAl, 6, 36.1 śiṣṭaprayogamātreṇa nyāsakāramatena vā /
Matsyapurāṇa
MPur, 154, 461.1 visaṃhatāḥ kimiti na ṣāḍgavādayaḥ svagītakair lalitapadaprayogajaiḥ /
Nāṭyaśāstra
NāṭŚ, 1, 52.2 upasthito 'haṃ brahmāṇaṃ prayogārthaṃ kṛtāñjaliḥ //
NāṭŚ, 1, 58.2 tato brahmādayo devāḥ prayogaparitoṣitāḥ //
NāṭŚ, 1, 67.2 kasmātprayogavaiṣamyamityuktvā dhyānamāviśat //
NāṭŚ, 4, 86.1 prayogavaśagau hastāvūrdhvajānu prakīrtitam /
NāṭŚ, 4, 120.1 prayogavaśagau hastau tadāvartamudāhṛtam /
NāṭŚ, 4, 121.1 prayogavaśagau hastau ḍolāpādaṃ taducyate /
NāṭŚ, 4, 124.1 prayogavaśagau hastau pārśvakrāntaṃ taducyate /
NāṭŚ, 4, 127.1 prayogavaśagau hastāvatikrānte prakīrtitau /
NāṭŚ, 4, 137.1 prayogavaśagau hastau sā sūcī parikīrtitā /
NāṭŚ, 4, 140.1 prayogavaśagau hastāvapakrāntaṃ taducyate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 22.1, 2.0 prayogānyatvāt prayojanānyatvāc cāpunaruktā vāmadevādiśabdā draṣṭavyāḥ //
PABh zu PāśupSūtra, 3, 19, 8.0 kṛtsnamiti prayogaprāptau paryāptimadhikurute na tu harṣādiprāptāv ityarthaḥ //
PABh zu PāśupSūtra, 4, 4, 9.0 asthānakāladeśakriyāprayogaprayojanāntarāṇi vidhivad vivecya yadā samyaṅ māyayā saṃnādyabhedakrameṇa prayuktāni tadā pihitāni bhavantītyarthaḥ //
PABh zu PāśupSūtra, 4, 8, 6.0 evaṃ yasmād avasthānakāladeśakriyāprayogaprayojanagopanavasatyarthakṛtsnatapāṃsi ca vyākhyātāni //
Suśrutasaṃhitā
Su, Sū., 8, 20.1 prayogajñasya vaidyasya siddhirbhavati nityaśaḥ /
Su, Sū., 45, 221.2 mūtraprayogasādhyeṣu gavyaṃ mūtraṃ prayojayet //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 13.1 nṛtyaprayogarahitāñśikhino vihāya haṃsānupaiti madano madhurapragītān /
Amaraughaśāsana
AmarŚās, 1, 49.1 kecid vadanti dhyānakalākaraṇasambaddhaprayogasambhavena rūpabindunādacaitanyapiṇḍākāśalakṣaṇo mokṣaḥ //
Bhāratamañjarī
BhāMañj, 11, 81.2 drauṇiḥ prayogakuśalo neśo 'bhūdastrasaṃhṛtau //
Garuḍapurāṇa
GarPur, 1, 110, 25.1 dhanaprayogakāryeṣu tathā vidyāgameṣu ca /
Kathāsaritsāgara
KSS, 5, 1, 83.2 māyāprayoganiḥśeṣamuṣitāḍhyajanaṃ puram //
Mātṛkābhedatantra
MBhT, 6, 5.2 tasyāḥ prayogamātreṇa kiṃ na sidhyati bhūtale //
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 27, 2.1, 2.0 bāhulyam nāgabalāprayogādikamiti //
Rasaratnasamuccaya
RRS, 10, 81.2 rasaprayogakuśalaiḥ kīrtitāḥ pañcamṛttikāḥ //
Rasaratnākara
RRĀ, R.kh., 1, 26.1 avijñātyā ca śāstrārthaṃ prayogakuśalo bhiṣak /
Rasendracintāmaṇi
RCint, 7, 3.2 yatra saktukamustakakaurmadārvīkasārṣapasaikatavatsanābhaśvetaśṛṅgibhedāni prayogārtham āharaṇīyāni bhavanti //
RCint, 8, 7.0 sarvaprayogayogyatayā rasendramāraṇāya śāmbhavīmudrāmabhidadhmaḥ //
RCint, 8, 104.2 subahuprayogadoṣād ūrdhvaṃ ca palatrayodaśakāt //
RCint, 8, 216.2 proktaḥ prayogarājo'yaṃ nāradena mahātmanā //
Rasendracūḍāmaṇi
RCūM, 9, 3.1 rasaprayogakuśalaiḥ kīrtitāḥ pañcamṛttikāḥ /
Rasārṇava
RArṇ, 2, 91.2 rasaprayogajātaṃ tu sarvataḥ siddhimicchatā //
Rājanighaṇṭu
RājNigh, 2, 38.2 prāpnoty āśu bhiṣak prayogaviṣayaprāvīṇyapārīṇatāhaṃkurvāṇasuparvasaṃsadagadaṅkārakriyākauśalam //
RājNigh, Prabh, 25.2 tatprayogānusāreṇa yojayet svamanīṣayā //
RājNigh, Āmr, 226.2 sukhaprayogasulabhā sarvavyādhiṣu śasyate //
RājNigh, 13, 71.1 śvetaḥ kuṣṭhāpahārī syād rakto lohaprayogakṛt /
RājNigh, 13, 71.2 pīto rasaprayogārho nīlo varṇāntarocitaḥ //
RājNigh, 13, 147.2 ratnaprayogaprajñānāṃ rasāyanakaraṃ param //
RājNigh, 13, 219.2 avadhārya vargam imam ādyavaidyakapraguṇaprayogakuśalo bhaved budhaḥ //
RājNigh, Kṣīrādivarga, 107.2 mūtraprayogasādhyeṣu gomūtraṃ kalpayed budhaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 16.1, 2.0 rasabhedena ṣaṭ pañcakāḥ ṣaṭ ca pṛthak ityādigranthanirdiṣṭena triṣaṣṭisaṅkhyāvacchinnena sahopayuktasya snehasya tathaikakatvena asahāyena kevalena snehena satāsya snehasya catuḥṣaṣṭirvicāraṇāḥ snehaprayogakalpanāḥ //
SarvSund zu AHS, Utt., 39, 71.2, 10.0 tathaiva ca bhallātakaprayogānta ekaviṃśatisaptāhān ghṛtakṣīraśāliṣaṣṭikabhojanaṃ kuryāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 27.2, 4.0 rasadoṣavikalpajñānāt tu bheṣajajñānaṃ yato rasataḥ svarūpajñānaṃ bheṣajadravyasya doṣataśca bheṣajaprayogaviṣayavijñānam //
ĀVDīp zu Ca, Vim., 1, 16, 6.0 prayogasamasādguṇyād iti samasya prayogasya sadguṇatvāt same 'lpakāle alpamātre ca pippalyādiprayoge sadguṇā bhavantītyarthaḥ //
ĀVDīp zu Ca, Cik., 1, 61.2, 9.0 yathoktān guṇāniti pūrvaprayogaphalaśrutipaṭhitān //
ĀVDīp zu Ca, Cik., 1, 75.2, 7.0 tasyānta iti etatprayogaparityāgakāle //
ĀVDīp zu Ca, Cik., 1, 75.2, 8.0 pratyavasthāpanamiti yavāgvādikramaviśeṣaṇaṃ tena prayogānte yadā annasaṃsarjanaṃ kartavyaṃ tadā yavāgvādikrameṇety uktasyārthasya pratyavasthāpanaṃ kriyata ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 82, 1.1 abhayetyādinā saṃdehanirāsārtham uktaprayogasaṃkhyāṃ darśayati /
ĀVDīp zu Ca, Cik., 2, 13.6, 5.0 sahasraparo bhallātakaprayoga iti upayuktabhallātakasaṃpiṇḍanayā yadā sahasraṃ pūryate tadaivoparamaḥ kartavyaḥ sahasrādarvāgapi ca prayogaparityāgaḥ prakṛtyādyapekṣayā bhavatyeva //
ĀVDīp zu Ca, Cik., 2, 13.6, 6.0 sahasrasaṃkhyāpūraṇaṃ cehaikena vardhanahrāsakrameṇa na bhavati tena punar āvṛttyā ca triṃśatparyantaṃ prayogaḥ kartavyaḥ yathā hi bhallātakaprayogābhyāsena sahasrasaṃkhyāpūraṇaṃ bhavati tathā kṛtvā parityāgaḥ kartavyaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 67, 1.0 śilājatuprayogeṣviti bahuvacanamāloḍanādibhedena prayogabhedaṃ buddhisthīkṛtya jñeyam //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 11.0 ete guṇā iti dharmādayaḥ vṛṣyaprayogajanitaḥ putro dharmādīn pituḥ sampādayatītyarthaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 24.1, 1.0 samprati vṛṣyaprayogasādhyasya putrasyopādeyetāṃ darśayannāha acchāya ityādi //
ĀVDīp zu Ca, Cik., 2, 1, 49, 2.0 haṃsetyādi haṃsabarhidakṣāṇām aṇḍaprayogā yadyapi bhinnāḥ tathāpi prayogāpekṣayā eka evāyaṃ prayogaḥ //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 7.0 atra ca prayogamahimnaiva madhuyuktasyāpi prayogasya bharjanakriyāyām agnisaṃyogo na virodham āvahati tathā hi suśrute 'pi triphalāyaskṛtau madhuno 'gnisambandho bhavatyeva //
ĀVDīp zu Ca, Cik., 2, 2, 31.2, 1.0 atra yogyam iti vṛṣyaprayogasamartham //
ĀVDīp zu Ca, Cik., 2, 3, 11.2, 1.0 jātarūpasyeti suvarṇasya maṇḍalarūpākṛtir iha suvarṇasya prabhāvādvṛṣyaprayogopakāriṇī bhavatīti vacanājjñeyam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 28.1, 3.0 tathānena prakāreṇa nirguṇḍīsvarasena gandhakakalkaṃ kāryamiti prayogāntaram //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 13.0 atra kuṭhāracchinnā prasiddhā tipānīśabdavācyetyapare pātālagaruḍī chirahaṇṭaḥ stanyaṃ strībhavaṃ nānyat prayogāntaradarśanāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 31.0 atha prayogāntaramāha uktamākṣikavadityādi //
Abhinavacintāmaṇi
ACint, 1, 20.2 ataḥ prayogasiddhyarthaṃ māgadhaṃ mānam ucyate //
Haribhaktivilāsa
HBhVil, 1, 44.1 puraścaraṇakṛddhomamantrasiddhaḥ prayogavit /
Janmamaraṇavicāra
JanMVic, 1, 180.2 vinā mahājālavidhiprayogāhṛtapudgalam //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 9, 2.0 iha vacanam añjanaprayogakramārtham //
KauśSDār, 5, 8, 35, 10.0 na ca kartavyaṃ carmāvacchedanaṃ prayogadarśanāt //
Mugdhāvabodhinī
MuA zu RHT, 5, 15.2, 1.0 prayogāntaramāha rasakamityādi //
Rasakāmadhenu
RKDh, 1, 1, 40.1 mṛdā sampūrya gartaṃ tu vahniṃ dadyāt prayogavit /
Rasataraṅgiṇī
RTar, 4, 50.1 mṛdā sampūrya gartaṃ tu vahniṃ dadyātprayogavit /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 26.1 āyogaprayogakṛṣivaṇijyaprabhūtaśca bhavet //
Uḍḍāmareśvaratantra
UḍḍT, 1, 18.2 vidyāmantraprayogādīn auṣadhāṃś cābhicārikān //
UḍḍT, 7, 1.3 yasyāḥ prayogamātreṇa devatā yānti vaśyatām //