Occurrences

Arthaśāstra
Amarakośa
Kumārasaṃbhava
Liṅgapurāṇa
Pañcārthabhāṣya
Sāṃkhyakārikābhāṣya
Yogasūtrabhāṣya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Mṛgendraṭīkā
Rājamārtaṇḍa
Vetālapañcaviṃśatikā
Mugdhāvabodhinī
Sātvatatantra

Arthaśāstra
ArthaŚ, 4, 12, 5.1 na ca prākāmyam akāmāyāṃ labheta //
ArthaŚ, 4, 12, 13.1 na ca prākāmyam akāmāyāṃ labheta //
ArthaŚ, 4, 12, 19.1 na ca prākāmyam akāmāyāṃ labheta //
Amarakośa
AKośa, 1, 44.1 prāptiḥ prākāmyam īśitvaṃ vaśitvaṃ cāṣṭa siddhayaḥ /
Kumārasaṃbhava
KumSaṃ, 2, 11.2 vyakto vyaktetaraś cāsi prākāmyaṃ te vibhūtiṣu //
Liṅgapurāṇa
LiPur, 1, 27, 26.1 prāptistathottaraṃ patraṃ prākāmyaṃ pāvakasya tu /
LiPur, 1, 34, 21.1 icchā kāmāvasāyitvaṃ tathā prākāmyameva ca /
LiPur, 1, 88, 9.2 prākāmyaṃ caiva sarvatra īśitvaṃ caiva sarvataḥ //
LiPur, 2, 27, 57.2 varuṇānilayormadhye prākāmyaṃ kamale nyaset //
LiPur, 2, 27, 113.1 prāptivyūhaḥ samākhyātaḥ prākāmyaṃ śṛṇu suvrata /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 12, 23.0 apica prāptiḥ prākāmyam īśitvaṃ vaśitvaṃ ca yatra kāmāvasāyitvamiti pañca karaṇaguṇā bhavanti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.23 taccāṣṭaguṇam aṇimā mahimā garimā laghimā prāptiḥ prākāmyam īśitvaṃ vaśitvaṃ yatrakāmāvasāyitvaṃ ceti /
SKBh zu SāṃKār, 23.2, 1.28 prākāmyaṃ prakāmato yad evecchati tad eva vidadhāti /
Yogasūtrabhāṣya
YSBhā zu YS, 3, 45.1, 5.1 prākāmyam icchānabhighātaḥ bhūmāv unmajjati nimajjati yathodake //
Abhidhānacintāmaṇi
AbhCint, 2, 116.1 laghimā vaśiteśitvaṃ prākāmyaṃ mahimāṇimā /
Bhāgavatapurāṇa
BhāgPur, 11, 15, 4.2 prākāmyaṃ śrutadṛṣṭeṣu śaktipreraṇam īśitā //
BhāgPur, 11, 15, 14.2 prākāmyaṃ pārameṣṭhyaṃ me vindate 'vyaktajanmanaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 7.0 tathā cātyuttuṅgaraṅgotsaṅgavartinī nartakī vidūradeśavartibhir bhūyobhiḥ prekṣakaiḥ prekṣyamāṇā naikaikaṃ prati prākāmyaśaktyā sāṃnidhyaṃ bhajate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 1.0 vibhūtiyogatāratamyam asmadādilocanagocaracāri sāmānyapuruṣamātrāśrayaṃ dṛṣṭam adṛṣṭavigrahasya devatāviśeṣasya aṇimādyaiśvaryasampattim anumāpayati tat kathaṃ prākāmyaśaktijanitaṃ yugapad anekadeśamātrasaṃnidhimātram asaṃbhāvyaṃ manyase //
Rājamārtaṇḍa
RājMār zu YS, 3, 45.1, 5.0 prākāmyam icchānabhighātaḥ //
Vetālapañcaviṃśatikā
VetPV, Intro, 31.3 prāptiḥ prākāmyam īśitvaṃ vaśitvaṃ cāṣṭa siddhayaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 26.2, 2.3 prāptiḥ prākāmyamīśitvaṃ vaśitvaṃ cāṣṭabhūtayaḥ //
Sātvatatantra
SātT, 3, 14.1 prākāmyaṃ caiva prāptiś ca īśitā vaśitā tathā /