Occurrences

Bṛhadāraṇyakopaniṣad
Maitrāyaṇīsaṃhitā
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Kālikāpurāṇa
Madanapālanighaṇṭu
Mahācīnatantra
Mātṛkābhedatantra
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Caurapañcaśikā
Dhanurveda
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Bṛhadāraṇyakopaniṣad
BĀU, 3, 3, 2.8 tad yāvatī kṣurasya dhārā yāvad vā makṣikāyāḥ pattraṃ tāvān antareṇākāśaḥ /
Maitrāyaṇīsaṃhitā
MS, 3, 11, 9, 7.2 śyenasya pattraṃ na plīhā śacībhir āsandī nābhir udaraṃ na mātā //
Arthaśāstra
ArthaŚ, 2, 14, 29.1 pattram āśliṣṭaṃ yamakapattraṃ vāvalepyeṣu kriyate //
ArthaŚ, 2, 14, 29.1 pattram āśliṣṭaṃ yamakapattraṃ vāvalepyeṣu kriyate //
ArthaŚ, 2, 17, 9.1 tālītālabhūrjānāṃ pattram //
Carakasaṃhitā
Ca, Sū., 5, 21.1 hrīveraṃ candanaṃ patraṃ tvagelośīrapadmakam /
Ca, Sū., 5, 77.2 kakkolasya phalaṃ patraṃ tāmbūlasya śubhaṃ tathā /
Ca, Sū., 27, 107.1 śreyasī bilvaparṇī ca bilvapattraṃ tu vātanut /
Ca, Cik., 3, 200.2 kaliṅgakāḥ paṭolasya patraṃ kaṭukarohiṇī //
Ca, Cik., 3, 307.2 palaṅkaṣā nimbapatraṃ vacā kuṣṭhaṃ harītakī //
Ca, Cik., 4, 75.1 hrīberamūlāni paṭolapatraṃ durālabhā parpaṭako mṛṇālam /
Mahābhārata
MBh, 1, 189, 22.2 srastair aṅgair anileneva nunnam aśvatthapatraṃ girirājamūrdhni //
MBh, 3, 70, 9.3 ekapattrādhikaṃ pattraṃ phalam ekaṃ ca bāhuka //
MBh, 6, BhaGī 5, 10.2 lipyate na sa pāpena padmapatramivāmbhasā //
MBh, 6, 55, 90.1 tat kṛṣṇakopodayasūryabuddhaṃ kṣurāntatīkṣṇāgrasujātapatram /
MBh, 12, 102, 2.2 yathācaritam evātra śastrapatraṃ vidhīyate /
MBh, 12, 212, 44.2 na lipyate karmaphalair aniṣṭaiḥ patraṃ bisasyeva jalena siktam //
MBh, 12, 339, 14.3 na lipyate phalaiścāpi padmapatram ivāmbhasā //
Rāmāyaṇa
Rām, Su, 25, 35.2 dṛśyate ca sphuraccakṣuḥ padmapatram ivāyatam //
Saundarānanda
SaundĀ, 4, 21.1 tasyā mukhaṃ tat satamālapatraṃ tāmrādharauṣṭhaṃ cikurāyatākṣam /
SaundĀ, 9, 32.1 yathā hi nṛbhyāṃ karapatramīritaṃ samucchritaṃ dāru bhinattyanekadhā /
Amarakośa
AKośa, 2, 63.1 pattraṃ palāśaṃ chadanaṃ dalaṃ parṇaṃ chadaḥ pumān /
AKośa, 2, 257.1 garutpakṣacchadāḥ patraṃ patatraṃ ca tanūruham /
AKośa, 2, 524.2 sarvaṃ syādvāhanaṃ yānaṃ yugyaṃ patraṃ ca dhoraṇam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 14, 26.2 sotsedham ācitaṃ raktaiḥ padmapattram ivāṃśubhiḥ //
AHS, Cikitsitasthāna, 1, 48.1 kaliṅgakāḥ paṭolasya pattraṃ kaṭukarohiṇī //
AHS, Cikitsitasthāna, 1, 162.2 palaṅkaṣā nimbapattraṃ vacā kuṣṭhaṃ harītakī //
AHS, Cikitsitasthāna, 3, 24.1 kaṇṭakāryāḥ phalaṃ pattraṃ bālaṃ śuṣkaṃ ca mūlakam /
AHS, Cikitsitasthāna, 3, 142.1 kuḍavāṃśāni vṛkṣāmlaṃ dāḍimaṃ pattram ārjakāt /
AHS, Cikitsitasthāna, 4, 54.1 vacā pattraṃ ca tālīśaṃ karṣāṃśais tair vipācayet /
AHS, Cikitsitasthāna, 8, 18.1 arkamūlaṃ śamīpattram nṛkeśaḥ sarpakañcukam /
AHS, Utt., 3, 50.1 bhūrjapattraṃ ghṛtaṃ dhūpaḥ sarvagrahanivāraṇaḥ /
AHS, Utt., 3, 60.1 pūtikarañjatvakpattraṃ kṣīribhyo barbarād api /
AHS, Utt., 5, 11.1 nimbasya pattraṃ bījaṃ tu naktamālaśirīṣayoḥ /
AHS, Utt., 5, 33.2 śvetapattraṃ ca lodhraṃ ca tagaraṃ nāgasarṣapāḥ //
AHS, Utt., 5, 37.1 nimbapattraṃ ca bastāmbukalkitaṃ nāvanāñjanam /
AHS, Utt., 11, 35.1 tamālapattraṃ godantaśaṅkhapheno 'sthi gārdabham /
AHS, Utt., 30, 38.1 ghoṇṭāphalatvak lavaṇaṃ salākṣaṃ būkasya pattraṃ vanitāpayaśca /
AHS, Utt., 32, 31.2 pattraṃ pāṇḍu vaṭasya candanayugaṃ kālīyakaṃ pāradaṃ pattaṅgaṃ kanakatvacaṃ kamalajaṃ bījaṃ tathā kesaram //
AHS, Utt., 36, 62.1 ardhāṃśaṃ saurasaṃ pattraṃ kapitthaṃ bilvadāḍimam /
AHS, Utt., 39, 49.2 sarpiś catuṣkuvalayaṃ sahiraṇyapattraṃ medhyaṃ gavām api bhavet kimu mānuṣāṇām //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 95.1 vātamaṇḍalikotkṣiptaṃ yathā pattraṃ bhramad bhramat /
Daśakumāracarita
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
DKCar, 2, 9, 1.0 tataste tatra saṃgatā apahāravarmopahāravarmārthapālapramatimitraguptamantraguptaviśrutāḥ kumārāḥ pāṭalipure yauvarājyamupabhuñjānaṃ samākāraṇe pūrvakṛtasaṃketaṃ vāmalocanayā bhāryayā saha kumāraṃ somadattaṃ sevakairānāyya sarājavāhanāḥ sambhūyāvasthitā mithaḥ sapramodasaṃvalitāḥ kathā yāvadvidadhati tāvatpuṣpapurādrājño rājahaṃsasyājñāpatramādāya samāgatā rājapuruṣāḥ praṇamya rājavāhanaṃ vyajijñapan svāmin etajjanakasya rājahaṃsasyājñāpatraṃ gṛhyatām ityākarṇya samutthāya bhūyobhūyaḥ sādaraṃ praṇamya sadasi tadājñāpatramagrahīt //
DKCar, 2, 9, 12.0 tavājñāpatramādāya tadānayanāya preṣyantāṃ śīghrameva sevakāḥ iti munivacanamākarṇya bhavadākāraṇāyājñāpatraṃ preṣitamasti //
Divyāvadāna
Divyāv, 12, 1.1 sa bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñjñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho divyānāṃ mānuṣyāṇāṃ ca bhagavānanupalipto viharati padmapatramivāmbhasā //
Divyāv, 12, 338.1 nandopanandābhyāṃ nāgarājābhyāṃ bhagavata upanāmitaṃ nirmitaṃ sahasrapatraṃ śakaṭacakramātraṃ sarvasauvarṇaṃ ratnadaṇḍaṃ padmam //
Kāmasūtra
KāSū, 6, 5, 32.1 pratijñātam īśvareṇa pratigrahaṃ lapsyate adhikaraṇaṃ sthānaṃ vā prāpsyati vṛttikālo 'sya vā āsannaḥ vāhanam asyā gamiṣyati sthalapattraṃ vā sasyam asya pakṣyate kṛtam asmin na naśyati nityam avisaṃvādako vetyāyatyām icchet /
Kātyāyanasmṛti
KātySmṛ, 1, 257.1 sīmāvivāde nirṇīte sīmāpatraṃ vidhīyate //
KātySmṛ, 1, 273.1 sākṣidoṣād bhaved duṣṭaṃ patraṃ vai lekhakasya vā /
KātySmṛ, 1, 274.2 tat patram upadhāduṣṭaiḥ sākṣilekhakakārakaiḥ //
KātySmṛ, 1, 298.2 tato viṃśativarṣāṇi sthitaṃ patraṃ sthiraṃ bhavet //
KātySmṛ, 1, 299.2 varṣāṇi viṃśatiṃ yāvat tat patraṃ doṣavarjitam //
KātySmṛ, 1, 301.1 sīmāvivāde nirṇīte sīmāpatraṃ vidhīyate /
Liṅgapurāṇa
LiPur, 1, 27, 26.1 prāptistathottaraṃ patraṃ prākāmyaṃ pāvakasya tu /
LiPur, 1, 27, 26.2 īśitvaṃ nairṛtaṃ patraṃ vaśitvaṃ vāyugocare //
LiPur, 1, 71, 70.1 mucyante pātakaiḥ sarvaiḥ padmapatramivāṃbhasā /
LiPur, 2, 25, 5.1 kuṇḍamadhye tu nābhiḥ syādaṣṭapatraṃ sakarṇikam /
LiPur, 2, 26, 28.1 pāpairapi na lipyeta padmapatramivāṃbhasā /
LiPur, 2, 27, 19.2 aṣṭapatraṃ sitaṃ vṛttaṃ karṇikākesarānvitam //
Matsyapurāṇa
MPur, 60, 34.1 jyeṣṭhe mandārakusumaṃ bilvapattraṃ śucau smṛtam /
Nāradasmṛti
NāSmṛ, 1, 2, 38.1 ājñā lekhaḥ paṭṭakaḥ śāsanaṃ vā ādhiḥ pattraṃ vikrayo vā krayo vā /
Suśrutasaṃhitā
Su, Sū., 46, 243.1 puṣpaṃ ca patraṃ ca phalaṃ tathaiva yathottaram te guravaḥ pradiṣṭāḥ /
Su, Sū., 46, 278.2 śophaghnamuṣṇavīryaṃ ca patraṃ pūtikarañjajam //
Su, Sū., 46, 279.1 tāmbūlapatraṃ tīkṣṇoṣṇaṃ kaṭu pittaprakopaṇam /
Su, Sū., 46, 296.3 puṣpaṃ patraṃ phalaṃ nālaṃ kandāśca guravaḥ kramāt //
Su, Cik., 1, 113.2 patramāśvabalaṃ yac ca kāśmarīpatram eva ca //
Su, Cik., 1, 113.2 patramāśvabalaṃ yac ca kāśmarīpatram eva ca //
Su, Cik., 1, 116.2 ajantujagdhaṃ mṛdu ca patraṃ guṇavaducyate //
Su, Cik., 1, 117.2 nādatte yattataḥ patraṃ lepasyopari dāpayet //
Su, Cik., 1, 118.2 dattauṣadheṣu dātavyaṃ patraṃ vaidyena jānatā //
Su, Cik., 17, 34.2 ghoṇṭāphalatvaglavaṇāni lākṣāpūgīphalaṃ cālavaṇaṃ ca patram //
Su, Cik., 24, 21.2 sacūrṇapūgaiḥ sahitaṃ patraṃ tāmbūlajaṃ śubham //
Su, Cik., 25, 39.1 hemāṅgatvak pāṇḍupatraṃ vaṭasya kālīyaṃ syāt padmakaṃ padmamadhyam /
Su, Cik., 29, 21.1 ekaikaṃ jāyate pattraṃ somasyāharahas tadā /
Su, Cik., 29, 22.1 śīryate pattram ekaikaṃ divase divase punaḥ /
Su, Ka., 2, 4.1 mūlaṃ patraṃ phalaṃ puṣpaṃ tvak kṣīraṃ sāra eva ca /
Su, Ka., 2, 48.1 viḍaṅgaṃ candanaṃ patraṃ priyaṅgurdhyāmakaṃ tathā /
Su, Ka., 8, 136.2 nimbapatraṃ trivṛddantī kusumbhaṃ kusumaṃ madhu //
Su, Utt., 12, 13.1 candanaṃ kumudaṃ patraṃ śilājatu sakuṅkumam /
Su, Utt., 18, 94.1 kuṣṭhaṃ candanamelāśca patraṃ madhukamañjanam /
Su, Utt., 39, 262.2 nimbapatraṃ madhuyutaṃ dhūpanaṃ tasya dāpayet //
Su, Utt., 39, 297.2 añjanaṃ tintiḍīkaṃ ca naladaṃ patramutpalam //
Viṣṇupurāṇa
ViPur, 1, 4, 36.2 vigāhataḥ padmavanaṃ vilagnaṃ sarojinīpatram ivoḍhapaṅkam //
Viṣṇusmṛti
ViSmṛ, 18, 44.1 vastraṃ patram alaṃkāraḥ kṛtānnam udakaṃ striyaḥ /
Śatakatraya
ŚTr, 1, 93.1 patraṃ naiva yadā karīraviṭape doṣo vasantasya kim nolūko 'py avalokate yadi divā sūryasya kiṃ dūṣaṇam /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 402.1 pattraṃ dalaṃ chadaḥ parṇaṃ palāśaśchadanaṃ tathā /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 52.1 paṭolapatraṃ pittaghnaṃ vallī cāsya kaphāpahā /
Kālikāpurāṇa
KālPur, 54, 24.2 mālūrapattraṃ puṣpaṃ ca trisandhyāraktaparṇake //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 99.3 ūnaḥ pūrvaguṇai rūkṣas tatpatraṃ raktapittajit //
MPālNigh, Abhayādivarga, 130.1 nimbapatraṃ smṛtaṃ netryaṃ kṛmipittaviṣapraṇut /
MPālNigh, Abhayādivarga, 315.1 raktabinduyutaṃ patraṃ lakṣmaṇākāra ucyate /
Mahācīnatantra
Mahācīnatantra, 7, 37.1 śaṭī tālīśapatraṃ ca kaṭphalaṃ nāgakesaram /
Mātṛkābhedatantra
MBhT, 2, 10.1 bāhyadeśe cāṣṭapatraṃ caturasraṃ tu tadbahiḥ /
MBhT, 3, 18.3 aṣṭapatraṃ tathā vṛttaṃ tanmadhye kuṇḍadurlabham //
Narmamālā
KṣNarm, 1, 111.1 nakṣatrapattrikā khaḍgapatraṃ lohitakambalaḥ /
Rasahṛdayatantra
RHT, 5, 8.1 lavaṇaṃ devīsvarasaplutam ahipatraṃ vicūrṇitaṃ śilayā /
RHT, 9, 13.1 tanurapi patraṃ liptaṃ lavaṇakṣārāmlaravisnuhikṣīraiḥ /
Rasamañjarī
RMañj, 5, 15.1 hemapatraṃ ca tenaiva mriyate kṣaṇamātrataḥ /
RMañj, 5, 18.1 tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam /
RMañj, 5, 34.2 śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām //
Rasaprakāśasudhākara
RPSudh, 6, 2.2 sūkṣmapatraṃ hemavarṇaṃ guru snigdhaṃ ca bhāsuram //
RPSudh, 12, 2.2 kuṃkumaṃ kesaraṃ caiva jātīpatraṃ śatāvarī //
RPSudh, 13, 6.1 lavaṃgaṃ śuddhakarpūraṃ jātīpatraṃ phalaṃ tathā /
Rasaratnasamuccaya
RRS, 2, 11.2 sukhanirmocyapattraṃ ca tadabhraṃ śastamīritam //
RRS, 3, 71.1 svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram /
RRS, 3, 71.2 tat pattratālakaṃ proktaṃ bahupattraṃ rasāyanam //
RRS, 5, 12.1 karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam /
RRS, 5, 38.1 tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam /
RRS, 5, 53.2 śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām //
Rasaratnākara
RRĀ, R.kh., 8, 8.1 piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati /
RRĀ, R.kh., 8, 11.2 hemapatraṃ puṭenaiva mriyate kṣaṇamātrataḥ //
RRĀ, R.kh., 8, 14.2 piṣṭvā lepyaṃ suvarṇapatraṃ ruddhvā gajapuṭe pacet //
RRĀ, R.kh., 8, 34.1 tena liptaṃ rūpyapatraṃ puṭena mriyate dhruvam /
RRĀ, R.kh., 8, 39.2 rūpyapatraṃ caturbhāgādbhāgaikaṃ mṛtavaṅgakam //
RRĀ, R.kh., 8, 98.1 sūtaliptaṃ vaṅgapatraṃ golake samalepitam /
RRĀ, R.kh., 9, 10.1 asminmadhye lauhapattraṃ taptaṃ taptaṃ dvisaptadhā /
RRĀ, R.kh., 9, 18.2 dantīpatraṃ dravaṃ yacca lauhacūrṇaṃ viloḍayet //
RRĀ, R.kh., 9, 21.2 patraṃ punaḥ punastāvadyāvajjvarati vai tvayaḥ //
RRĀ, Ras.kh., 3, 41.1 niṣkamekaṃ svarṇapattraṃ triniṣkaṃ śuddhapāradam /
RRĀ, Ras.kh., 4, 117.2 prātaḥ puṣyārkamukhye vividhaśubhadine mantrapūjāvidhānair grāhyaṃ divyauṣadhīnāṃ phaladalakusumaṃ mūlapattraṃ rasaṃ vā /
RRĀ, Ras.kh., 5, 51.2 nīlīpattraṃ bhṛṅgarājaṃ triphalā kṛṣṇamāyasam //
RRĀ, Ras.kh., 8, 180.1 dine pattraṃ phalaṃ puṣpaṃ jāyate tasya nānyathā /
RRĀ, V.kh., 1, 28.2 niṣkatrayaṃ hemapattraṃ rasendro navaniṣkakam //
RRĀ, V.kh., 3, 118.0 kaṇṭavedhīkṛtaṃ tāmrapatraṃ tulyāṃśagandhakaiḥ //
RRĀ, V.kh., 8, 93.2 tena liptaṃ tāmrapatraṃ dhāmyaṃ mūṣāgataṃ punaḥ //
RRĀ, V.kh., 15, 6.2 kaṇṭavedhīkṛtaṃ patraṃ gaṃdhena lavaṇena ca //
Rasendracintāmaṇi
RCint, 3, 79.1 catuḥṣaṣṭyaṃśakaṃ hemapattraṃ māyūramāyunā /
RCint, 3, 145.1 atyamlitam udvartitatārāriṣṭādipatram atiśuddham /
RCint, 6, 9.1 piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati /
Rasendracūḍāmaṇi
RCūM, 10, 11.2 sukhanirmocyapatraṃ ca tadabhraṃ śastam īritam //
RCūM, 11, 32.2 svarṇavarṇaṃ guru snigdhaṃ tanupatraṃ ca bhāsuram //
RCūM, 11, 33.1 tatpatratālakaṃ proktaṃ bahupatraṃ rasāyanam /
RCūM, 14, 13.1 karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam /
RCūM, 14, 56.1 kumārīpatramadhye tu śulbapatraṃ niveśitam /
Rasendrasārasaṃgraha
RSS, 1, 102.2 nāgaraṅgaṃ tintiḍī ca ciñcāpatraṃ ca nimbukam //
RSS, 1, 251.2 hemapatraṃ puṭenaiva mriyate kṣaṇamātrataḥ //
RSS, 1, 262.2 tena liptaṃ rūpyapatraṃ puṭena mriyate dhruvam //
RSS, 1, 265.1 tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam /
Rasādhyāya
RAdhy, 1, 229.1 vidhinā hi ca tenaivaṃ pattraṃ phāḍītrayaṃ bhavet /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 166.2, 5.0 kanakapattrāṇi kāñjikena kledayitvā rajakatyaktatūrīśuṣkalagadakaṃ lavaṇena samabhāgena cūrṇayitvā karparaḥ paricūrṇas tadupari pattraṃ punaścūrṇaṃ punaḥ pattramevaṃ pattrāṇy uparyupari muktvopari punaḥ karparaṃ dattvā cūrṇena sarvataḥ pārśve vācchādya yāvadbhiḥ karparapuṭa ācchādyate tāvanti chagaṇakāni khaḍakitvāgni dattvā mucyate yadi ca jvalitvā svayaṃ tiṣṭhati //
RAdhyṬ zu RAdhy, 166.2, 5.0 kanakapattrāṇi kāñjikena kledayitvā rajakatyaktatūrīśuṣkalagadakaṃ lavaṇena samabhāgena cūrṇayitvā karparaḥ paricūrṇas tadupari pattraṃ punaścūrṇaṃ punaḥ pattramevaṃ pattrāṇy uparyupari muktvopari punaḥ karparaṃ dattvā cūrṇena sarvataḥ pārśve vācchādya yāvadbhiḥ karparapuṭa ācchādyate tāvanti chagaṇakāni khaḍakitvāgni dattvā mucyate yadi ca jvalitvā svayaṃ tiṣṭhati //
RAdhyṬ zu RAdhy, 230.2, 3.0 tato manaḥśilāyāṃ nimbukarasaiśca nāgaṃ mārayitvā jatupattram ubhayapārśvayos tena māritanāgena lepanīyam //
Rasārṇava
RArṇ, 7, 105.2 ghanaghātasahaṃ snigdhaṃ raktapattraṃ mṛdūttamam //
RArṇ, 8, 22.2 rasagarbhe dravet kṛṣṇaṃ pattraṃ kanakatārayoḥ //
RArṇ, 11, 187.1 pattraṃ rañjitanāgasya sattvaṃ pītābhrakasya ca /
RArṇ, 12, 110.2 śulbapattraṃ viliptaṃ tu bhaveddhema puṭatrayāt //
RArṇ, 12, 140.2 candrārkapattraṃ deveśi jāyate hema śobhanam //
RArṇ, 17, 74.3 viliptaṃ śulvapattraṃ tu niṣiktaṃ kanakaṃ bhavet //
Rājanighaṇṭu
RājNigh, Guḍ, 115.2 śūlaghnaṃ viṣakṛt pattraṃ vaśye śvetaṃ ca śasyate //
RājNigh, Parp., 62.1 caṇapattrasamaṃ pattraṃ kṣupaṃ caiva tathāmlakam /
RājNigh, Pipp., 6.2 jaipālaś ca trivṛd dvedhā tvak patraṃ nāgakeśaram //
RājNigh, Pipp., 81.1 rāsnā tu trividhā proktā patraṃ tṛṇaṃ tathā /
RājNigh, Pipp., 173.1 patraṃ tamālapattraṃ ca patrakaṃ chadanaṃ dalam /
RājNigh, Mūl., 125.1 cukraṃ syād amlapattraṃ tu laghūṣṇaṃ vātagulmanut /
RājNigh, Mūl., 146.1 kaṭūṣṇaṃ rājikāpattraṃ krimivātakaphāpaham /
RājNigh, Mūl., 147.1 sārṣapaṃ pattram atyuṣṇaṃ raktapittaprakopanut /
RājNigh, Mūl., 177.1 paṭolapattraṃ pittaghnaṃ nālaṃ tasya kaphāpaham /
RājNigh, Śālm., 63.1 latākarañjapattraṃ tu kaṭūṣṇaṃ kaphavātanut /
RājNigh, Āmr, 166.1 ciñcāpattraṃ ca śophaghnaṃ raktadoṣavyathāpaham /
RājNigh, 12, 66.1 svacchaṃ bhṛṅgārapattraṃ laghutaraviśadaṃ tolane tiktakaṃ cet svāde śaityaṃ suhṛdyaṃ bahalaparimalāmodasaurabhyadāyi /
RājNigh, 12, 66.2 niḥsnehaṃ dārḍhyapattraṃ śubhataram iti cet rājayogyaṃ praśastaṃ karpūraṃ cānyathā ced bahutaram aśane sphoṭadāyi vraṇāya //
RājNigh, Miśrakādivarga, 38.1 śairīṣaṃ kusumaṃ mūlaṃ phalaṃ pattraṃ tvagityayam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 6.3 naiva saṃspṛśyate doṣaiḥ padmapattram ivāmbhasā //
Tantrāloka
TĀ, 4, 220.1 na saṃspṛśyeta doṣaiḥ sa padmapatramivāmbhasā /
Ānandakanda
ĀK, 1, 4, 432.2 aśvalālā nimbapatraṃ strīstanyaṃ ca samaṃ samam //
ĀK, 1, 6, 11.2 rāsnā vyāghrī ghanāpatraṃ kauśikātiviṣā niśā //
ĀK, 1, 7, 188.2 abhrasya patraṃ rogaghnaṃ tacca satvaṃ dṛḍhaṃkaram //
ĀK, 1, 9, 30.2 catuḥ ṣaṣṭyaṃśakaṃ hemnaḥ patraṃ kaṇṭakabhedanam //
ĀK, 1, 12, 169.1 puṣpaṃ patraṃ tadagre'sti sparśavedhakaraṃ bhavet /
ĀK, 1, 12, 195.2 patraṃ puṣpaṃ dinaikena bhavatyeva na saṃśayaḥ //
ĀK, 1, 15, 64.1 mūlaṃ nālaṃ phalaṃ puṣpaṃ patraṃ pañcāṅgam īritam /
ĀK, 1, 16, 14.2 sahadevī nimbapatraṃ lāṅgalīkandameva ca //
ĀK, 1, 16, 77.2 kāsīsaṃ nīlikāpatraṃ dadhibhṛṅgarasastathā //
ĀK, 1, 17, 41.2 maṇḍūkaparṇī pālakyāḥ patraṃ gāṅgerukaṃ tathā //
ĀK, 1, 17, 42.1 ākhukarṇī kāsamardapatraṃ gāṅgerukaṃ tathā /
ĀK, 1, 19, 6.2 tīkṣṇasūcyābdapatraṃ tu yāvatkālena bhidyate //
ĀK, 1, 20, 19.2 padmapatram ivāmbhobhir nirliptahṛdayo bhavet //
ĀK, 1, 23, 339.1 śulbapatraṃ viliptaṃ tu bhaveddhema puṭatrayāt /
ĀK, 1, 23, 363.1 candrārkapatraṃ deveśi jāyate divyakāñcanam /
ĀK, 1, 26, 188.1 vāśā vajralatā patraṃ valmīkasya mṛdā saha /
ĀK, 2, 1, 49.2 svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram //
ĀK, 2, 1, 50.1 tatpattratālakaṃ proktaṃ bahupatraṃ rasāyanam /
ĀK, 2, 2, 23.2 piṣṭvā lepyaṃ svarṇapatraṃ ruddhvā gajapuṭe pacet //
ĀK, 2, 3, 24.2 tārapattraṃ caturbhāgā bhāgaikaṃ śuddhatālakam //
ĀK, 2, 3, 26.2 raupyapatraṃ caturbhāgā bhāgaikaṃ mṛtavaṅgakam //
ĀK, 2, 4, 12.2 kumārīpatramadhye tu śulvapatraṃ niveśitam //
ĀK, 2, 5, 17.2 śaśaraktena saṃliptaṃ kāntapatraṃ sudhāmitam //
ĀK, 2, 5, 56.2 piṣṭvā lepyaṃ kāntapatraṃ taptaṃ taptaṃ niṣecayet //
Śyainikaśāstra
Śyainikaśāstra, 4, 29.1 patraṃ vājaśchada iti paryāyakathanoktayaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 23.0 māṃsī jaṭākhyā hemāhvā svarṇakṣīrī vetaso jalavetasaḥ kaṇā pippalī nīlinīpatrakamiti nīlikāpatram eke nīlinī patrakaṃ ca dravyadvayaṃ vyākhyānayanti tacca na sarvamataṃ kuṭherakaḥ prasiddhaḥ devadālī vallīviśeṣaḥ muṇḍikā kedāramuṇḍī madhūkaṃ madhūkavṛkṣaḥ jātī mālatīraso'tra sadyaskaḥ kvathito vā yathālābhāt //
Abhinavacintāmaṇi
ACint, 1, 105.1 trigandhamelā tvak patraṃ cāturjātaṃ sakeśaram /
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 120.2 ailavālukam elālu kapitthaṃ pattram īritam //
BhPr, 6, 8, 128.2 svarṇavarṇaṃ guru snigdhaṃ sapatraṃ cābhrapatravat //
Caurapañcaśikā
CauP, 1, 11.2 jīveti maṅgalavacaḥ parihṛtya kopāt karṇe kṛtaṃ kanakapatram anālapantyā //
Dhanurveda
DhanV, 1, 134.2 patraṃ vilokitavyaṃ ca athavā hīnapatrakam //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 32.1 gokarṇaṃ bilvapatraṃ ca liṅgaratnamahābalam /
Gorakṣaśataka
GorŚ, 1, 88.2 lipyate na sa pāpena padmapattram ivāmbhasā //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 12.0 māyūramāyunā māyūrapittena ca hemapatraṃ susvarṇam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 11.0 elā kṣudrailā patraṃ patrajaṃ vāṃśī rocanā lavaṅgaṃ agaru kesaraṃ mustaṃ mṛgamadaṃ kastūrī kṛṣṇā pippalī jalaṃ vālakaṃ candraḥ karpūraḥ sitā prasiddhā dhātrī āmalakī vidārīkandaṃ sarpirghṛtaṃ spaṣṭam anyat //
Haribhaktivilāsa
HBhVil, 5, 399.1 anarhaṃ mama naivedyaṃ patraṃ puṣpaṃ phalaṃ jalam /
HBhVil, 5, 415.1 patraṃ puṣpaṃ phalaṃ mūlaṃ toyaṃ dūrvākṣataṃ suta /
Mugdhāvabodhinī
MuA zu RHT, 5, 5.2, 3.0 kena vidhānena pattralepanena patraṃ kaṇṭakabhedi tatra yo'sau lepaḥ vahniyogāditi śeṣaḥ tena //
MuA zu RHT, 5, 13.2, 2.0 tenaiva vidhinā pūrvapidhānena tārapatraṃ rūpyadalaṃ kṛṣṇavarṇaṃ śyāmalaprabhaṃ jāyate //
MuA zu RHT, 5, 13.2, 4.0 tattārapatraṃ punaḥ garbhe rasodare dravati jalatvamāpnoti //
MuA zu RHT, 5, 14.2, 6.0 evaṃvidhaṃ vaṅgaṃ vā nāgaṃ vā hemāhvaṃ hemapatraṃ vā tāraṃ tārapatraṃ vā etatsarvaṃ balinā kṛṣṇaṃ jāyeta mṛtaṃ ca sarvaṃ garbhe rasāntare dravati nātra saṃdehaḥ asaṃdigdhamidamuktam //
MuA zu RHT, 5, 14.2, 6.0 evaṃvidhaṃ vaṅgaṃ vā nāgaṃ vā hemāhvaṃ hemapatraṃ vā tāraṃ tārapatraṃ vā etatsarvaṃ balinā kṛṣṇaṃ jāyeta mṛtaṃ ca sarvaṃ garbhe rasāntare dravati nātra saṃdehaḥ asaṃdigdhamidamuktam //
MuA zu RHT, 9, 13.2, 3.0 lavaṇāni sauvarcalādīni kṣārāḥ svarjikādayaḥ amlāḥ jambīrādayaḥ ravirarkaḥ snuhī sudhā tayoḥ kṣīrāṇi etaiḥ tanurapi sūkṣmamapi patraṃ dalaṃ sāralohākhyayoḥ iti śeṣaḥ liptaṃ dhmātaṃ sat bahuśo'nekavāraṃ nirguṇḍīrase saṃsiktaṃ śephālīdrave siñcitaṃ kuryāt //
MuA zu RHT, 18, 75.2, 5.0 iti pūrvoktavidhānena miśrīkṛtaṃ militaṃ viddhaṃ kramitaṃ mātṛkātulyaṃ samāṃśaṃ sat tāradalaṃ rūpyapatraṃ bhavati tadrūpyadalaṃ chedanatāḍananikaṣaiḥ chedanaṃ khaṇḍanaṃ tāḍanaṃ ghanaghātaḥ nikaṣaṃ śilopari parīkṣaṇaṃ tairiti tāpaiśca nirdoṣaṃ tadbhavati //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 45.2, 1.0 sadalaṃ sapattraṃ paṭalasaṃyutam iti yāvat dalaṃ jor iti loke iti bhāvamiśraḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 23.2, 4.0 yasyā utpattau kāraṇaṃ bījasthāne patrameva bhavati //
RRSṬīkā zu RRS, 8, 32.2, 23.0 sauvarṇaṃ rājataṃ patraṃ ca lavaṇakṣārāmlaravisnuhīkṣīrair liptaṃ dhmātaṃ paścānnirguṇḍīrase bahuvāraṃ niṣecitaṃ sacchudhyati //
Rasasaṃketakalikā
RSK, 2, 30.1 karīṣasaṃpuṭe vaṅgapatraṃ chāgaśakṛdyutam /
RSK, 4, 125.1 tāmrapatraṃ gandhaliptaṃ vahnau taptaṃ tu tāḍitam /
RSK, 5, 1.1 viṣaṃ vyoṣaṃ haridrābdaṃ nimbapatraṃ viḍaṅgakam /
Rasataraṅgiṇī
RTar, 2, 18.2 paṭolapatramityetat pañcatiktaṃ prakīrtitam //
Rasārṇavakalpa
RAK, 1, 164.2 śulvapatraṃ viliptaṃ tu bhaveddhemapuṭatrayam //
RAK, 1, 171.2 candrārkapatraṃ deveśi jāyate hemaśobhanam //
RAK, 1, 187.2 candrārkapatraṃ deveśi jāyate hemaśobhanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 200, 14.2 upapāpair na lipyeta padmapatramivāmbhasā //
Uḍḍāmareśvaratantra
UḍḍT, 5, 3.2 kulatthaṃ bilvapattraṃ ca rocanā ca manaḥśilā /
UḍḍT, 15, 13.5 ikṣuḥ kukkuṭībījacūrṇena sudarśanapattram iva tatkṣaṇāt jāyate /