Occurrences

Āpastambaśrautasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Narmamālā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Āpastambaśrautasūtra
ĀpŚS, 19, 1, 17.2 sataṃ vālasrāvaṃ śyenapattraṃ śrapaṇāni ca //
ĀpŚS, 19, 4, 9.4 anuṣṭupchandā iti sataṃ vālasrāvaṃ śyenapattraṃ ca /
Carakasaṃhitā
Ca, Sū., 5, 63.2 candanāguruṇī patraṃ dārvītvaṅmadhukaṃ balām //
Ca, Cik., 3, 189.2 paṭolapatraṃ saphalaṃ kulakaṃ pāpacelikam //
Mahābhārata
MBh, 1, 29, 20.1 eṣa patraṃ tyajāmyekaṃ yasyāntaṃ nopalapsyase /
MBh, 1, 29, 20.5 evam uktvā tataḥ patram utsasarja sa pakṣirāṭ /
MBh, 1, 29, 20.7 ityevam uktvā garuḍaḥ patraṃ caikaṃ vyasarjayat //
MBh, 1, 29, 21.2 surūpaṃ patram ālakṣya suparṇo 'yaṃ bhavatviti /
MBh, 1, 176, 29.40 lolapatraṃ calad bhṛṅgaṃ pariveṣṭitakesaram /
MBh, 3, 190, 54.2 taruṇo rājaputraḥ kalyāṇaṃ patram āsādya ramate /
MBh, 5, 47, 56.2 hatāśvavīrāgryanarendranāgaṃ pipāsitaṃ śrāntapatraṃ bhayārtam //
MBh, 5, 71, 36.1 śastrāṇi patraṃ kavacān rathāṃśca nāgān dhvajāṃśca pratipādayitvā /
MBh, 6, BhaGī 9, 26.1 patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati /
MBh, 12, 67, 35.2 tasmācchatraṃ ca patraṃ ca vāsāṃsyābharaṇāni ca //
MBh, 13, 86, 21.1 suparṇo 'sya dadau patraṃ mayūraṃ citrabarhiṇam /
MBh, 15, 32, 18.1 yodheṣu cāpyāśramamaṇḍalaṃ taṃ muktvā niviṣṭeṣu vimucya patram /
Rāmāyaṇa
Rām, Ay, 27, 14.1 pattraṃ mūlaṃ phalaṃ yat tvam alpaṃ vā yadi vā bahu /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 38.3 dhāvanyau surabhiṃ sthire kṛmiharaṃ pattraṃ truṭīṃ reṇukām /
AHS, Cikitsitasthāna, 3, 134.1 bālabilvaṃ trivṛddantīmūlaṃ pattraṃ ca citrakāt /
AHS, Cikitsitasthāna, 4, 10.2 haridrāpattram eraṇḍamūlaṃ lākṣāṃ manaḥśilām //
AHS, Utt., 16, 10.1 taruṇam urubūkapattraṃ mūlaṃ ca vibhidya siddham āje kṣīre /
AHS, Utt., 18, 60.1 chindyān nāsāsamaṃ pattraṃ tattulyaṃ ca kapolataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 1.2 sarojapattraṃ karajaiś chettum ārabdha gomukhaḥ //
Daśakumāracarita
DKCar, 2, 9, 1.0 tataste tatra saṃgatā apahāravarmopahāravarmārthapālapramatimitraguptamantraguptaviśrutāḥ kumārāḥ pāṭalipure yauvarājyamupabhuñjānaṃ samākāraṇe pūrvakṛtasaṃketaṃ vāmalocanayā bhāryayā saha kumāraṃ somadattaṃ sevakairānāyya sarājavāhanāḥ sambhūyāvasthitā mithaḥ sapramodasaṃvalitāḥ kathā yāvadvidadhati tāvatpuṣpapurādrājño rājahaṃsasyājñāpatramādāya samāgatā rājapuruṣāḥ praṇamya rājavāhanaṃ vyajijñapan svāmin etajjanakasya rājahaṃsasyājñāpatraṃ gṛhyatām ityākarṇya samutthāya bhūyobhūyaḥ sādaraṃ praṇamya sadasi tadājñāpatramagrahīt //
DKCar, 2, 9, 1.0 tataste tatra saṃgatā apahāravarmopahāravarmārthapālapramatimitraguptamantraguptaviśrutāḥ kumārāḥ pāṭalipure yauvarājyamupabhuñjānaṃ samākāraṇe pūrvakṛtasaṃketaṃ vāmalocanayā bhāryayā saha kumāraṃ somadattaṃ sevakairānāyya sarājavāhanāḥ sambhūyāvasthitā mithaḥ sapramodasaṃvalitāḥ kathā yāvadvidadhati tāvatpuṣpapurādrājño rājahaṃsasyājñāpatramādāya samāgatā rājapuruṣāḥ praṇamya rājavāhanaṃ vyajijñapan svāmin etajjanakasya rājahaṃsasyājñāpatraṃ gṛhyatām ityākarṇya samutthāya bhūyobhūyaḥ sādaraṃ praṇamya sadasi tadājñāpatramagrahīt //
DKCar, 2, 9, 2.0 śirasi cādhāya tata uttāryotkīlya rājā rājavāhanaḥ sarveṣāṃ śṛṇvatāmevāvācayat svasti śrīḥ puṣpapurarājadhānyāḥ śrīrājahaṃsabhūpatiścampānagarīmadhivasato rājavāhanapramukhān kumārānāśāsyājñāpatraṃ preṣayati //
DKCar, 2, 9, 12.0 tavājñāpatramādāya tadānayanāya preṣyantāṃ śīghrameva sevakāḥ iti munivacanamākarṇya bhavadākāraṇāyājñāpatraṃ preṣitamasti //
DKCar, 2, 9, 14.0 evaṃ piturājñāpatraṃ mūrdhni vidhṛtya gacchemeti niścayaṃ cakruḥ //
Kumārasaṃbhava
KumSaṃ, 7, 23.2 karṇāvasaktāmaladantapatraṃ mātā tadīyaṃ mukham unnamayya //
Kāmasūtra
KāSū, 3, 3, 5.22 karṇapattram aṅgulīyakaṃ srajaṃ vā tena yācitā sadhīram eva gātrād avatārya sakhyā haste dadāti /
Kātyāyanasmṛti
KātySmṛ, 1, 289.1 nirṇayaḥ svadhanārthaṃ hi patraṃ dūṣayati svayam /
KātySmṛ, 1, 476.2 jayapatraṃ tato dadyāt parijñānāya pārthivaḥ //
Kūrmapurāṇa
KūPur, 1, 24, 64.1 tvatpāde kusumamathāpi patramekaṃ dattvāsau bhavati vimuktaviśvabandhaḥ /
KūPur, 2, 4, 14.1 patraṃ puṣpaṃ phalaṃ toyaṃ madārādhanakāraṇāt /
KūPur, 2, 31, 44.1 puṣpaṃ vā yadi vā patraṃ yatpādayugale jalam /
Liṅgapurāṇa
LiPur, 1, 81, 10.2 navaratnaiś ca khacitam aṣṭapatraṃ yathāvidhi //
LiPur, 1, 81, 30.2 tasmātsarvaprayatnena śrīpattraṃ na tyajedbudhaḥ //
LiPur, 1, 92, 175.1 śamīpuṣpaṃ ca vidhinā bilvapatraṃ ca paṅkajam /
LiPur, 1, 92, 175.2 anyānyapi ca puṣpāṇi bilvapatraṃ na saṃtyajet //
LiPur, 2, 25, 33.1 bilaṃ suvartitaṃ kuryādaṣṭapatraṃ sukarṇikam /
LiPur, 2, 27, 36.1 aṣṭapatraṃ likhetteṣu karṇikākesarānvitam /
Matsyapurāṇa
MPur, 55, 21.1 kṛtvā tu kāñcanaṃ padmamaṣṭapattraṃ sakarṇikam /
MPur, 152, 28.2 tayā bhuśuṇḍyā ca pipeṣa meṣaṃ śumbhasya pattraṃ dharaṇīdharābham //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 173.1 mṛdamāpastathā yānaṃ pattraṃ puṣpaṃ phalānyapi /
PABh zu PāśupSūtra, 1, 16, 13.0 tataḥ śanaiḥ śanair moktavyā nāsikayā yathotpalapattram api nāsāpuṭasthaṃ na kampayati //
Suśrutasaṃhitā
Su, Cik., 1, 115.2 patraṃ ca śukanāsāyā yojayet kaphaje vraṇe //
Su, Cik., 3, 60.1 elāmaṃśumatīṃ patraṃ jīvakaṃ tagaraṃ tathā /
Su, Cik., 15, 32.2 māṃsīṃ śaileyakaṃ patraṃ tagaraṃ sārivāṃ vacām //
Su, Cik., 25, 43.1 harītakīcūrṇam ariṣṭapatraṃ cūtatvacaṃ dāḍimapuṣpavṛntam /
Su, Cik., 25, 43.2 patraṃ ca dadyānmadayantikāyā lepo 'ṅgarāgo naradevayogyaḥ //
Su, Ka., 6, 17.2 śilāpuṣpaṃ saśaileyaṃ patraṃ kālānusārivām //
Su, Utt., 10, 4.2 padmātpatraṃ śarkarā darbhamikṣuṃ tālaṃ rodhraṃ vetasaṃ padmakaṃ ca //
Su, Utt., 12, 49.1 patraṃ phalaṃ cāmalakasya paktvā kriyāṃ vidadhyādathavāñjanārthe /
Su, Utt., 39, 151.2 paṭolapatraṃ vārtākaṃ kaṭhillaṃ pāpacailikam //
Su, Utt., 39, 152.2 patraṃ guḍūcyāḥ śākārthe jvaritānāṃ pradāpayet //
Viṣṇupurāṇa
ViPur, 2, 12, 10.2 patraṃ vā pātayatyekaṃ brahmahatyāṃ sa vindati //
Garuḍapurāṇa
GarPur, 1, 17, 1.3 aṣṭapatraṃ likhetpadmaṃ śucau deśe sakarṇikam //
Gītagovinda
GītGov, 12, 36.1 racaya kucayoḥ patram citram kuruṣva kapolayoḥ ghaṭaya jaghane kāñcīm añca srajā kavarībharam /
Kathāsaritsāgara
KSS, 1, 8, 19.1 tatrāgnau pattramekaikaṃ śiṣyābhyāṃ sāśru vīkṣitaḥ /
KSS, 1, 8, 25.2 paṭhitvā patramekaikaṃ ko 'pyagnau kṣipati dvijaḥ //
Kālikāpurāṇa
KālPur, 55, 87.1 tasyādatte svayaṃ devī patraṃ puṣpaṃ phalaṃ jalam /
KālPur, 55, 93.2 patraṃ puṣpaṃ ca tāmbūlaṃ bheṣajatvena kalpitam //
Kṛṣiparāśara
KṛṣiPar, 1, 198.2 kedāreśānakoṇe ca sapatraṃ kṛṣakaḥ śuciḥ //
Narmamālā
KṣNarm, 2, 36.1 malapatraṃ vahanmūrkho dadarśa maṭhadaiśikaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 269.2 patraṃ puṣpaṃ phalaṃ vāpi vyāhṛtībhiḥ pratikṣipet //
Rasahṛdayatantra
RHT, 5, 13.1 tenaiva tārapatraṃ vidhinā saṃsvedya yantrayogena /
RHT, 18, 10.1 amlādyudvartitatārāriṣṭādipatram atiśuddham /
RHT, 18, 66.1 etairliptvā kṛṣṇaiḥ patraṃ pūrvoktavidhānena /
Rasamañjarī
RMañj, 2, 49.1 gomayaṃ kadalīpatraṃ tasyopari ca ḍhālayet /
RMañj, 3, 42.2 bhinnapatraṃ tu tatkṛtvā meghanādāmlayordravaiḥ /
RMañj, 5, 20.2 arkakṣīreṇa sampiṣṭaṃ tārapatraṃ pralipya ca //
RMañj, 5, 26.2 lavaṇair vajradugdhena tāmrapatraṃ vilepayet //
RMañj, 5, 28.1 gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /
RMañj, 5, 29.2 dvayostulyaṃ tāmrapatraṃ sthālyā garbhaṃ nirodhayet //
RMañj, 5, 33.2 bhasmībhūtaṃ tāmrapatraṃ sarvayogeṣu yojayet //
RMañj, 5, 62.1 lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale /
Rasaprakāśasudhākara
RPSudh, 4, 12.1 tataḥ svarṇabhavaṃ patraṃ tāpitaṃ hi vinikṣipet /
RPSudh, 7, 60.2 bhūrjapatramabhiveṣṭya golake golakopari niveṣṭya sūtrataḥ //
Rasaratnasamuccaya
RRS, 5, 34.1 lakucadravasūtābhyāṃ tārapatraṃ pralepayet /
RRS, 5, 52.1 gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /
RRS, 5, 58.1 sūtād dviguṇitaṃ tāmrapatraṃ kanyārasaiḥ plutam /
RRS, 5, 161.1 palāśadravayuktena vaṃgapatraṃ pralepayet /
RRS, 13, 49.2 dvayoḥ samaṃ tāmrapattraṃ pūrvakalkena melayet //
Rasaratnākara
RRĀ, R.kh., 3, 8.2 ṣoḍaśāṃśaṃ śuddhahemapatraṃ sūteṣu nikṣipet //
RRĀ, R.kh., 3, 12.1 piṣṭvā jambīranīreṇa hemapatraṃ pralepayet /
RRĀ, R.kh., 8, 49.1 tena liptvā tāmrapatraṃ taptaṃ taptaṃ niṣecayet /
RRĀ, R.kh., 8, 50.1 gomūtreṇa pacettāmrapatraṃ yāmaṃ dṛḍhāgninā /
RRĀ, R.kh., 8, 51.2 kaṇṭakavedhīkṛtaṃ patraṃ siddhayitvā puṭe pacet //
RRĀ, R.kh., 8, 56.1 tāmrasya lepayetpatraṃ ruddhvā gajapuṭe pacet /
RRĀ, R.kh., 8, 61.1 tena gandhena sūtena tāmrapatraṃ pralepayet /
RRĀ, R.kh., 8, 64.2 dvayostulyaṃ tāmrapatraṃ sthālyāṃ garbhe nidhāpayet //
RRĀ, R.kh., 8, 75.1 nirguṇḍīdravamadhye tu tataḥ patraṃ tu kārayet /
RRĀ, R.kh., 9, 30.1 piṣṭvā mardyaṃ lohapatraṃ taptaṃ taptaṃ niṣecayet /
RRĀ, Ras.kh., 4, 8.1 bhinnapattraṃ tataḥ kṛtvā jalamadhye vinikṣipet /
RRĀ, Ras.kh., 8, 59.1 ekapādena ciñcādhas tadvṛkṣāt pattramāharet /
RRĀ, V.kh., 3, 97.1 śuddhamabhraṃ bhinnapatraṃ kṛtvā vrīhiyute dṛḍhe /
RRĀ, V.kh., 4, 42.1 tatkalkairnāgapatraṃ tu lepayitvā palāṣṭakam /
RRĀ, V.kh., 4, 46.1 marditaṃ lepayettena tāmrapatraṃ palāṣṭakam /
RRĀ, V.kh., 4, 50.1 kaṇṭavedhyaṃ nāgapatraṃ ruddhvā laghupuṭe pacet /
RRĀ, V.kh., 4, 95.2 patraṃ kṛtvā punarlepyaṃ ruddhvā dhāmyaṃ ca pūrvavat //
RRĀ, V.kh., 4, 153.1 tatpatramāranālasthaṃ kṣālayedāranālakaiḥ /
RRĀ, V.kh., 5, 9.2 anena sitasvarṇasya patraṃ liptvā puṭe pacet //
RRĀ, V.kh., 5, 37.2 tena liptvā pūrvapatraṃ ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 6, 66.2 āvartya kārayetpatraṃ liptvā ruddhvā puṭe pacet //
RRĀ, V.kh., 6, 68.2 liptvā ruddhvā dhamedgāḍhaṃ punaḥ patraṃ ca kārayet //
RRĀ, V.kh., 6, 81.1 anayā pūrvaśulbaṃ tu patraṃ kṛtvā pralepayet /
RRĀ, V.kh., 7, 36.2 bhūrjapattraṃ tryahaṃ pacyāddolāyantre sakāñjike //
RRĀ, V.kh., 7, 69.2 samāṃśaṃ svarṇapatraṃ tu ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 8, 72.2 tenaiva cāmlapiṣṭena tārapatraṃ caturguṇam //
RRĀ, V.kh., 8, 91.1 śulbapatraṃ bhavedyāvajjīrṇaṃ tacca samuddharet /
RRĀ, V.kh., 8, 94.1 patraṃ kṛtvā pralipyātha tadvad dhāmyaṃ punaḥ punaḥ /
RRĀ, V.kh., 9, 94.1 bhāgatrayaṃ hemapatram anenaiva pralepayet /
RRĀ, V.kh., 9, 98.2 caturguṇaṃ svarṇapatraṃ ruddhvā gajapuṭe pacet /
RRĀ, V.kh., 13, 17.1 amlavargaṃ snuhīpatraṃ ciñcābījaṃ savalkalam /
RRĀ, V.kh., 15, 27.1 nāgapatraṃ puṭe pacyād yāvaccūrṇamupāgatam /
RRĀ, V.kh., 15, 53.2 tārāriṣṭaṃ bhavettattu kṛtvā patraṃ pralepayet //
RRĀ, V.kh., 15, 105.2 samāvartya tu tatpatraṃ kṛtvā pūrvarasena vai //
RRĀ, V.kh., 16, 57.2 anena lepayetsvarṇapatraṃ śatapalaṃ punaḥ //
Rasendracintāmaṇi
RCint, 4, 6.1 cūrṇīkṛtaṃ gaganapatramathāranāle dhṛtvā dinaikam avaśoṣya ca sūraṇasya /
RCint, 4, 16.2 bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayordravaiḥ /
RCint, 6, 11.1 gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /
RCint, 6, 31.2 kaṇṭavedhyaṃ tāmrapatram andhayitvā puṭe pacet //
RCint, 6, 42.2 jambhāmbhasā saindhavasaṃyutena sagandhakaṃ sthāpaya śulvapatram /
RCint, 6, 55.1 lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale /
RCint, 8, 193.1 kanyātoye tāmrapatraṃ sutaptaṃ kṛtvā vārān viṃśatiṃ prakṣipettat /
Rasendrasārasaṃgraha
RSS, 1, 250.1 piṣṭvā lepyaṃ svarṇapatraṃ puṭena tu viśudhyati /
RSS, 1, 264.1 tālaṃ gandhaṃ raupyapatraṃ mardayennimbukadravaiḥ /
RSS, 1, 271.1 gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /
RSS, 1, 272.2 dvayostulyaṃ tāmrapatraṃ liptvā sthālyāṃ nidhāpayet //
RSS, 1, 275.1 jambhāmbhasā saindhavasaṃyutena sagandhakaṃ sthāpaya śulvapatram /
RSS, 1, 282.1 bhujaṅgamam agastyaṃ ca piṣṭvā patraṃ pralepayet /
Rasādhyāya
RAdhy, 1, 184.2 piṣyo jambīranīreṇa hemapattraṃ pralepayet /
RAdhy, 1, 224.2 bhāgatrayaṃ samāvartapattraṃ kuryāt sujadukam //
RAdhy, 1, 227.1 liptaṃ pattraṃ ca tanmadhye bruḍantaṃ cordhvagaṃ kṣipet /
RAdhy, 1, 272.1 pattraṃ tāmrasya cūrṇaṃ vā kṛtvā muñcetpṛthak sudhīḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 137.2, 12.0 tato mahāgnisahena tena rasena rūpyagadyāṇakapattram abhyañjya gālyate //
RAdhyṬ zu RAdhy, 218.2, 1.0 iha prathamaṃ śuddhanāgasyaikena patre'vadyena patraṃ kṛtvā tatra ratimātraṃ kramitaṃ rasaṃ kṣiptvā nārāpatrasthātanu gālayitvā veḍhanīṃ ca kṛtvā tāṃ veḍhanīṃ gālayet //
RAdhyṬ zu RAdhy, 230.2, 2.0 tatastacchulbasyaiko bhāgaḥ tathā dvau hemabhāgau evaṃ bhāgatrayaṃ gālayitvā iti tat sthūlaṃ pattraṃ kuryāt //
RAdhyṬ zu RAdhy, 275.2, 1.0 tāmrasya pattraṃ vā cūrṇaṃ kṛtvā tatastāmraṃ dviguṇaṃ śuddhaṃ gandhakacūrṇaṃ kumārīrase nāgo dugdhena vā gāḍhaṃ mṛditvā pūpādvayaṃ ca kṛtvā madhye pūrvakṛtatāmrapattracūrṇaṃ vā kṣiptvā pūpādvayaṃ śarāvasampuṭe muktvā saṃdhau vastramṛttikayā liptvā sarvato mṛttikayā liptvā kaṭāhamadhye śarāvasampuṭe kṣiptvā chāṇakaiśca kaṭāhaṃ bhṛtvā nirjvālanīyaḥ //
Rasārṇava
RArṇ, 6, 10.1 ekapattraṃ kṛtaṃ pūrvam abhrakaṃ suranāyike /
RArṇ, 6, 33.1 kṛṣṇābhrapatraṃ saṃgṛhya pīlutailena lepayet /
RArṇ, 6, 37.1 athavābhrakapatraṃ tu kañcukīkṣīramadhyagam /
RArṇ, 6, 110.2 kārpāsanimbapattraṃ ca badarīpattrasaṃyutam //
RArṇ, 7, 106.2 tāmrapattraṃ ca nirguṇḍīrasamadhye tu ḍhālayet //
RArṇ, 11, 182.2 tena kalkena saṃlipya nāgapattraṃ prayatnataḥ /
RArṇ, 12, 94.2 vṛścikālyā ca tatpattraṃ lepitaṃ veṣṭayettataḥ //
RArṇ, 16, 74.1 mṛtanāgapalaikaṃ tu hemapattraṃ tu tatsamam /
RArṇ, 16, 75.1 tadbhasma nāgaikayutaṃ hemapattraṃ tu tatsamam /
RArṇ, 17, 93.1 tena liptaṃ tāmrapattraṃ dhamedāvartitaṃ punaḥ /
RArṇ, 17, 155.2 dalapatraṃ rasāliptaṃ tāmrapātrāntare sthitam //
Ānandakanda
ĀK, 1, 2, 38.2 ṣaṭkoṇaṃ vasupatraṃ ca tadbahiścāṣṭapatrakam //
ĀK, 1, 2, 115.1 vasupatraṃ cāṣṭapatraṃ sacaturdvārabhūgṛham /
ĀK, 1, 2, 115.1 vasupatraṃ cāṣṭapatraṃ sacaturdvārabhūgṛham /
ĀK, 1, 4, 8.1 tadbahiścāṣṭapatraṃ ca kamalaṃ caturaśrakam /
ĀK, 1, 4, 459.1 nāgapatraṃ puṭe pacyādyāvaccūrṇamupāgatam /
ĀK, 1, 7, 57.1 piṣṭvā jambīranīreṇa liptvā patraṃ puṭīkṛtam /
ĀK, 1, 7, 62.1 ciñcāpatranibhaṃ svarṇaṃ patraṃ śuddhaṃ ca pāradam /
ĀK, 1, 12, 50.1 guñjāriḍḍhau ca vidyete vṛkṣau tatpattram aśnīyāt /
ĀK, 1, 15, 223.1 bhṛṅgarājaphalaṃ puṣpaṃ patraṃ mūlaṃ ca cūrṇayet /
ĀK, 1, 15, 466.1 patraṃ puṣpaṃ phalaṃ śvetabrahmavṛkṣasya cāharet /
ĀK, 1, 21, 15.2 madhupatraṃ bhayaharaṃ bibhrāṇaṃ vāmabāhubhiḥ //
ĀK, 1, 22, 65.1 kaṅkuṇītailaghṛṣṭena tāmrapatraṃ ca lepayet /
ĀK, 1, 23, 324.1 lepayed vṛścikālīṃ ca tatpatraṃ lepayettataḥ /
ĀK, 1, 23, 737.2 bhṛṅgapatraṃ nṛkeśaṃ ca mukhaṃ kāntasya ṭaṅkaṇam //
ĀK, 2, 2, 16.1 piṣṭvā limpetsvarṇapatraṃ bhasmacchannaṃ tu karpare /
ĀK, 2, 2, 42.1 bhāgaikaṃ hemapatraṃ ca liptvā cāmlena mardayet /
ĀK, 2, 3, 12.1 taptaṃ taptaṃ tārapatraṃ secayecchuddhim āpnuyāt /
ĀK, 2, 4, 18.1 tena liptaṃ tāmrapatraṃ taptaṃ taptaṃ niṣecayet /
ĀK, 2, 4, 22.1 kaṇṭavedhīkṛtaṃ patramandhayitvā puṭe pacet /
ĀK, 2, 4, 30.2 tāmrapādena sūtena sārdraṃ patraṃ pralepayet //
ĀK, 2, 5, 22.2 tatkalke kāntapatraṃ tu taptaṃ taptaṃ dvisaptadhā //
ĀK, 2, 5, 29.1 tenaiva patraṃ kāntasya limpetpañcapalonmitam /
ĀK, 2, 5, 33.1 patraṃ punaḥ punastāvadyāvattarati tatsvayam /
ĀK, 2, 6, 12.1 sūtaliptaṃ vaṅgapatraṃ golakaṃ samamarditam /
ĀK, 2, 6, 21.2 nāgapatraṃ tataḥ śuṣkaṃ drāvayitvā niṣecayet //
ĀK, 2, 7, 50.1 amlavargaṃ snuhīpatraṃ bimbībījaṃ savalkalam /
ĀK, 2, 7, 110.1 lohavadghanasatvaṃ ca ghanapatraṃ tathaiva ca /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 60.2 bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ //
ŚdhSaṃh, 2, 12, 165.1 dvayostulyaṃ tāmrapatraṃ pūrvakalkena lepayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 22.2 tāmrapādena sūtena sārdhaṃ patraṃ pralepayet /
Bhāvaprakāśa
BhPr, 7, 3, 210.2 bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ /
Haribhaktivilāsa
HBhVil, 2, 205.2 aṣṭapatram atho vāpi likhitvā darśayed budhaḥ //
HBhVil, 5, 174.1 tadratnakuṭṭimaniviṣṭamahiṣṭhayogapīṭhe 'ṣṭapatram araṇaṃ kamalaṃ vicintya /
Mugdhāvabodhinī
MuA zu RHT, 5, 12.2, 3.0 punar brāhmīrasaplutaṃ lavaṇaṃ ca ahipatraṃ tāmbūlidalaṃ tacca dvayaṃ śilayā vitatagrāveṇa cūrṇitaṃ peṣitaṃ kuryāt //
MuA zu RHT, 5, 13.2, 5.0 punastasmin yantre dravati caśabdāt rasendrastatpatraṃ jarati tārakṛṣṇīti //
MuA zu RHT, 18, 11.2, 3.0 jyeṣṭhena hemnā pravarakanakena taddalaṃ rañjitapatraṃ miśrayitvā puṭitaṃ kuryāt yathā milati //
MuA zu RHT, 18, 67.2, 9.0 etāni sveditauṣadhāni saṃyuktāni taiḥ kṛṣṇaiḥ kṛṣṇalavaṇaiḥ pūrvoktavidhānena sūtakṛṣṭīvidhānena patraṃ liptvā punaḥ prakaṭaṃ yathā syāt tathā stokaṃ alpamalpaṃ krameṇa nāgaṃ dattvā kanakaṃ jāyate ityagrimaślokasaṃbandhaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 20.1 śaṃkhapuṣpīlatāmūlaṃ patraṃ vā kusumaṃ phalam /
Rasakāmadhenu
RKDh, 1, 1, 232.1 tanmadhye bhūrjapatraṃ tu kuṭṭitaṃ cāñjanopamam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 65.2, 2.0 sphaṭikīlepācchatavāraṃ tāmrapatraṃ lohapatraṃ prati vā liptā satī tatpaścāt caret pāradena prayojyakartrā cārayed bhakṣitāṃ kārayed ityarthaḥ //
RRSṬīkā zu RRS, 3, 65.2, 2.0 sphaṭikīlepācchatavāraṃ tāmrapatraṃ lohapatraṃ prati vā liptā satī tatpaścāt caret pāradena prayojyakartrā cārayed bhakṣitāṃ kārayed ityarthaḥ //
Rasasaṃketakalikā
RSK, 2, 18.1 gavāṃ mūtraiḥ paceccāhastāmrapatraṃ dṛḍhāgninā /
RSK, 2, 39.1 lohapatraṃ gandhaliptaṃ vahnau taptaṃ punaḥ punaḥ /
RSK, 2, 44.1 ciñcāpatranibhaṃ lohapatraṃ dantīdrave kṣipet /
RSK, 2, 45.1 matsyākṣīrasamadhyasthaṃ lohapatraṃ vinikṣipet /
Rasārṇavakalpa
RAK, 1, 258.2 vaṅgaṃ ca ghātayet tena tārapatraṃ ca lepayet //
RAK, 1, 440.1 sadbhāvena surauṣadhyāḥ patraṃ hastena mardayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 158, 12.1 patraṃ puṣpaṃ phalaṃ toyaṃ yastu dadyānmaheśvare /
Yogaratnākara
YRā, Dh., 31.1 vajrīdugdhaiḥ salavaṇaistāmrapatraṃ vilepayet /
YRā, Dh., 32.1 gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /
YRā, Dh., 120.2 bhinnapatraṃ tataḥ kṛtvā taṇḍulīyāmlayordravaiḥ //