Occurrences

Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Ṛgveda
Kāmasūtra
Rājanighaṇṭu

Kāṭhakasaṃhitā
KS, 7, 5, 27.0 agnir vai prayuktim abhyakāmayata yathāśvo rathakāmyati //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 10, 22.0 yābhir evainam itaraḥ prayuktibhir abhiprayuṅkte tā asmād yaviṣṭho yoyāva //
Taittirīyabrāhmaṇa
TB, 2, 2, 11, 1.4 tasya prayukti bahor bhūyān abhavat /
TB, 2, 2, 11, 2.1 tasya prayuktīndro 'jāyata /
TB, 2, 2, 11, 2.8 tasya prayukti paśumān abhavat /
TB, 2, 2, 11, 3.5 tasya prayukty ṛtavo 'smā akalpanta /
TB, 2, 2, 11, 4.3 tasya prayukti somapaḥ somayājy abhavat /
Taittirīyasaṃhitā
TS, 2, 2, 9, 2.2 dve dve puronuvākye kuryād ati prayuktyai /
Ṛgveda
ṚV, 1, 151, 8.1 yuvāṃ yajñaiḥ prathamā gobhir añjata ṛtāvānā manaso na prayuktiṣu /
ṚV, 1, 153, 2.1 prastutir vāṃ dhāma na prayuktir ayāmi mitrāvaruṇā suvṛktiḥ /
ṚV, 6, 11, 1.1 yajasva hotar iṣito yajīyān agne bādho marutāṃ na prayukti /
ṚV, 10, 30, 1.1 pra devatrā brahmaṇe gātur etv apo acchā manaso na prayukti /
Kāmasūtra
KāSū, 3, 4, 26.1 asya ca yogasya trirātraṃ trisaṃdhyaṃ ca prayuktiḥ //
Rājanighaṇṭu
RājNigh, 2, 35.2 sadā ca sarvatra pumān prayuktau guṇāvahaś ceti ca kecid āhuḥ //
RājNigh, Mūl., 223.2 avalokya vargam imam āmayocitām agadaprayuktim avabudhyatāṃ budhaḥ //