Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): daśahotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14563
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatir akāmayata bahor bhūyānt syām iti / (1.1) Par.?
sa etaṃ daśahotāram apaśyat / (1.2) Par.?
taṃ prāyuṅkta / (1.3) Par.?
tasya prayukti bahor bhūyān abhavat / (1.4) Par.?
yaḥ kāmayeta bahor bhūyānt syām iti / (1.5) Par.?
sa daśahotāraṃ prayuñjīta / (1.6) Par.?
bahor eva bhūyān bhavati / (1.7) Par.?
so 'kāmayata vīro ma ājāyeteti / (1.8) Par.?
sa daśahotuś caturhotāraṃ niramimīta / (1.9) Par.?
taṃ prāyuṅkta // (1.10) Par.?
tasya prayuktīndro 'jāyata / (2.1) Par.?
yaḥ kāmayeta vīro ma ājāyeteti / (2.2) Par.?
sa caturhotāraṃ prayuñjīta / (2.3) Par.?
āsya vīro jāyate / (2.4) Par.?
so 'kāmayata paśumānt syām iti / (2.5) Par.?
sa caturhotuḥ pañcahotāraṃ niramimīta / (2.6) Par.?
taṃ prāyuṅkta / (2.7) Par.?
tasya prayukti paśumān abhavat / (2.8) Par.?
yaḥ kāmayeta paśumānt syām iti / (2.9) Par.?
sa pañcahotāraṃ prayuñjīta // (2.10) Par.?
paśumān eva bhavati / (3.1) Par.?
so 'kāmayatartavo me kalperann iti / (3.2) Par.?
sa pañcahotuḥ ṣaḍḍhotāraṃ niramimīta / (3.3) Par.?
taṃ prāyuṅkta / (3.4) Par.?
tasya prayukty ṛtavo 'smā akalpanta / (3.5) Par.?
yaḥ kāmayetartavo me kalperann iti / (3.6) Par.?
sa ṣaḍḍhotāraṃ prayuñjīta / (3.7) Par.?
kalpante 'smā ṛtavaḥ / (3.8) Par.?
so 'kāmayata somapaḥ somayājī syām / (3.9) Par.?
ā me somapaḥ somayājī jāyeteti // (3.10) Par.?
sa ṣaḍḍhotuḥ saptahotāraṃ niramimīta / (4.1) Par.?
taṃ prāyuṅkta / (4.2) Par.?
tasya prayukti somapaḥ somayājy abhavat / (4.3) Par.?
āsya somapaḥ somayājy ajāyata / (4.4) Par.?
yaḥ kāmayeta somapaḥ somayājī syām / (4.5) Par.?
ā me somapaḥ somayājī jāyeteti / (4.6) Par.?
sa saptahotāraṃ prayuñjīta / (4.7) Par.?
somapa eva somayājī bhavati / (4.8) Par.?
āsya somapaḥ somayājī jāyate / (4.9) Par.?
sa vā eṣa paśuḥ pañcadhā pratitiṣṭhati // (4.10) Par.?
padbhir mukhena / (5.1) Par.?
te devāḥ paśūn vittvā / (5.2) Par.?
suvargaṃ lokam āyan / (5.3) Par.?
te 'muṣmiṃlloke vyakṣudhyan / (5.4) Par.?
te 'bruvan / (5.5) Par.?
amutaḥ pradānaṃ vā upajijīvimeti / (5.6) Par.?
te saptahotāraṃ yajñaṃ vidhāyāyāsyam / (5.7) Par.?
āṅgīrasaṃ prāhiṇvan / (5.8) Par.?
etenāmutra kalpayeti / (5.9) Par.?
tasya vā iyaṃ kᄆptiḥ // (5.10) Par.?
yad idaṃ kiñca / (6.1) Par.?
ya evaṃ veda kalpate 'smai / (6.2) Par.?
sa vā ayaṃ manuṣyeṣu yajñaḥ saptahotā / (6.3) Par.?
amutra sadbhyo devebhyo havyaṃ vahati / (6.4) Par.?
ya evaṃ veda / (6.5) Par.?
upainaṃ yajño namati / (6.6) Par.?
yo vai caturhotṝṇāṃ nidānaṃ veda / (6.7) Par.?
nidānavān bhavati / (6.8) Par.?
agnihotraṃ vai daśahotur nidānam / (6.9) Par.?
darśapūrṇamāsau caturhotuḥ / (6.10) Par.?
cāturmāsyāni pañcahotuḥ / (6.11) Par.?
paśubandhaḥ ṣaḍḍhotuḥ / (6.12) Par.?
saumyo 'dhvaraḥ saptahotuḥ / (6.13) Par.?
etad vai caturhotṝṇāṃ nidānam / (6.14) Par.?
ya evaṃ veda / (6.15) Par.?
nidānavān bhavati // (6.16) Par.?
Duration=0.11353182792664 secs.