Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kūrmapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Rājanighaṇṭu

Lalitavistara
LalVis, 13, 3.2 evamabhiprāyāścodīkṣamāṇāḥ sthitā abhūvan kadā ca nāma tadbhaviṣyati yadvayaṃ varapravaraṃ śuddhasattvamabhiniṣkrāmantaṃ paśyema abhiniṣkramya ca tasmin mahādrumarājamūle 'bhiniṣadya sabalaṃ māraṃ dharṣayitvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ daśabhistathāgatabalaiḥ samanvāgataṃ caturbhiśca tathāgatavaiśāradyaiḥ samanvāgatamaṣṭādaśabhiścāveṇikairbuddhadharmaiḥ samanvāgataṃ triparivartaṃ dvādaśākāramanuttaraṃ dharmacakraṃ pravartayantaṃ mahatā buddhavikrīḍitena sadevamānuṣāsuralokaṃ yathādhimuktyā subhāṣitena saṃtoṣayantamiti //
Mahābhārata
MBh, 1, 46, 5.1 tapasvinam atīvātha taṃ munipravaraṃ nṛpa /
MBh, 1, 64, 41.1 sa kāśyapatapoguptam āśramapravaraṃ śubham /
MBh, 1, 73, 25.5 dvijapravaram āsādya vacanaṃ cedam abravīt //
MBh, 1, 113, 38.9 pravaraṃ sarvadevānāṃ dharmam āvāhayābale /
MBh, 2, 28, 5.1 niṣādabhūmiṃ gośṛṅgaṃ parvatapravaraṃ tathā /
MBh, 2, 42, 57.1 tato muhūrtaṃ saṃgṛhya syandanapravaraṃ hariḥ /
MBh, 3, 21, 12.2 pradhmāpya śaṅkhapravaraṃ pāñcajanyam ahaṃ nṛpa //
MBh, 3, 152, 5.2 āmantrya yakṣapravaraṃ pibanti viharanti ca /
MBh, 3, 152, 25.1 tato 'bhyanujñāya dhaneśvaraṃ te jagmuḥ kurūṇāṃ pravaraṃ viroṣāḥ /
MBh, 3, 289, 19.3 taṃ vai dvijātipravaraṃ tadā śāpabhayān nṛpa //
MBh, 5, 179, 18.2 pragṛhya śaṅkhapravaraṃ tataḥ prādhamam uttamam //
MBh, 7, 9, 33.1 vṛṣṇīnāṃ pravaraṃ vīraṃ śūraṃ sarvadhanuṣmatām /
MBh, 7, 32, 12.2 adyaiṣāṃ pravaraṃ vīraṃ pātayiṣye mahāratham //
MBh, 7, 48, 39.1 vayaṃ tu pravaraṃ hatvā teṣāṃ taiḥ śarapīḍitāḥ /
MBh, 7, 58, 6.2 pārthivapravaraṃ suptaṃ yudhiṣṭhiram abodhayat //
MBh, 7, 60, 20.1 sa tābhyāṃ sahitaḥ pārtho rathapravaram āsthitaḥ /
MBh, 7, 64, 18.1 rathapravaram āsthāya naro nārāyaṇānugaḥ /
MBh, 7, 64, 20.2 prādhmāpayat pāñcajanyaṃ śaṅkhapravaram ojasā //
MBh, 7, 82, 4.2 vivyādha hṛdaye tūrṇaṃ pravaraṃ sarvadhanvinām //
MBh, 7, 88, 57.1 samāsādya tu hārdikyaṃ rathānāṃ pravaraṃ ratham /
MBh, 7, 92, 28.2 pratyudyāhi rathenainaṃ pravaraṃ sarvadhanvinām //
MBh, 7, 102, 7.1 apaśyan sātyakiṃ cāpi vṛṣṇīnāṃ pravaraṃ ratham /
MBh, 7, 105, 34.1 tataḥ sa hemacitraṃ taṃ syandanapravaraṃ gadī /
MBh, 7, 106, 3.2 mahārathasamākhyātaṃ pṛthivyāṃ pravaraṃ ratham //
MBh, 7, 117, 52.2 vyarocata kuruśreṣṭhaḥ sātvatapravaraṃ yudhi //
MBh, 7, 117, 59.1 pravaraṃ vṛṣṇivīrāṇāṃ yanna hanyāddhi sātyakim /
MBh, 7, 142, 34.2 aṣṭacakrasamāyuktam āsthāya pravaraṃ ratham //
MBh, 7, 165, 98.2 vayaṃ droṇaṃ puraskṛtya pṛthivyāṃ pravaraṃ ratham /
MBh, 8, 6, 15.1 te vayaṃ pravaraṃ nṝṇāṃ sarvair guṇagaṇair yutam /
MBh, 8, 28, 18.1 teṣāṃ yaṃ pravaraṃ mene haṃsānāṃ dūrapātinām /
MBh, 8, 45, 65.2 draṣṭuṃ kuruśreṣṭham abhiprayātuṃ provāca vṛṣṇipravaraṃ tadānīm //
MBh, 8, 52, 22.2 jānātu māṃ raṇe kṛṣṇa pravaraṃ sarvadhanvinām //
MBh, 8, 57, 60.2 subandhanaṃ kārmukam anyad ādade yathā mahāhipravaraṃ gires tathā //
MBh, 8, 67, 12.1 taṃ hastikakṣyāpravaraṃ ca bāṇaiḥ suvarṇamuktāmaṇivajramṛṣṭam /
MBh, 9, 7, 21.1 rathapravaram āsthāya saindhavāśvaṃ mahārathaḥ /
MBh, 9, 53, 3.1 taṃ dṛṣṭvā yādavaśreṣṭhaḥ pravaraṃ puṇyalakṣaṇam /
MBh, 10, 16, 5.1 evaṃ bruvāṇaṃ govindaṃ sātvatapravaraṃ tadā /
MBh, 12, 326, 105.2 jānāti devapravaraṃ bhūyaścāto 'dhikaṃ nṛpa /
MBh, 13, 17, 4.2 pravaraṃ prathamaṃ svargyaṃ sarvabhūtahitaṃ śubham /
MBh, 14, 74, 6.2 āruhya nāgapravaraṃ niryayau yuddhakāṅkṣayā //
MBh, 14, 74, 18.1 tataḥ sa punar āruhya vāraṇapravaraṃ raṇe /
Rāmāyaṇa
Rām, Ay, 28, 20.1 vasiṣṭhaputraṃ tu suyajñam āryaṃ tvam ānayāśu pravaraṃ dvijānām /
Rām, Su, 46, 34.2 saṃdadhe sumahātejāstaṃ haripravaraṃ prati //
Rām, Su, 56, 85.1 evam uktā varārohā maṇipravaram uttamam /
Rām, Yu, 80, 56.1 śūro dhīmān rathī khaḍgī rathapravaram āsthitaḥ /
Daśakumāracarita
DKCar, 2, 6, 101.1 śatruhastād arṇavam arṇavādyavananāvam yavananāvaścitragrāvāṇamenaṃ parvatapravaraṃ gataḥ yadṛcchayāsminsarasi viśrāntaḥ bhadraṃ tava iti //
Kūrmapurāṇa
KūPur, 1, 22, 25.2 jagāma śailapravaraṃ hemakūṭamiti śrutam //
Bhāgavatapurāṇa
BhāgPur, 4, 6, 8.2 yayau svadhiṣṇyān nilayaṃ puradviṣaḥ kailāsam adripravaraṃ priyaṃ prabhoḥ //
BhāgPur, 4, 24, 24.2 upagīyamānamamarapravaraṃ vibudhānugaiḥ //
Bhāratamañjarī
BhāMañj, 6, 192.1 rakṣasāṃ pravaraṃ vīraṃ ghaṭotkacam alumbusaḥ /
BhāMañj, 7, 373.1 ṛte tvāmujjvalācāraṃ pravaraṃ śauryaśālinām /
BhāMañj, 12, 65.2 pravaraṃ bhūriyaśasaṃ bhūriśravasamātmanā //
Rājanighaṇṭu
RājNigh, Mūl., 161.2 vṛṣyaṃ svādutaraṃ tv arocakaharaṃ balyaṃ ca pittāpahaṃ kuṣmāṇḍaṃ pravaraṃ vadanti bhiṣajo vallīphalānāṃ punaḥ //