Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8634
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
athābravīd vāsudevo rathastho rādheya diṣṭyā smarasīha dharmam / (1.2) Par.?
prāyeṇa nīcā vyasaneṣu magnā nindanti daivaṃ kukṛtaṃ na tat tat // (1.3) Par.?
yad draupadīm ekavastrāṃ sabhāyām ānāyya tvaṃ caiva suyodhanaś ca / (2.1) Par.?
duḥśāsanaḥ śakuniḥ saubalaś ca na te karṇa pratyabhāt tatra dharmaḥ // (2.2) Par.?
yadā sabhāyāṃ kaunteyam anakṣajñaṃ yudhiṣṭhiram / (3.1) Par.?
akṣajñaḥ śakunir jetā tadā dharmaḥ kva te gataḥ // (3.2) Par.?
yadā rajasvalāṃ kṛṣṇāṃ duḥśāsanavaśe sthitām / (4.1) Par.?
sabhāyāṃ prāhasaḥ karṇa kva te dharmas tadā gataḥ // (4.2) Par.?
rājyalubdhaḥ punaḥ karṇa samāhvayasi pāṇḍavam / (5.1) Par.?
gāndhārarājam āśritya kva te dharmas tadā gataḥ // (5.2) Par.?
evam ukte tu rādheye vāsudevena pāṇḍavam / (6.1) Par.?
manyur abhyāviśat tīvraḥ smṛtvā tat tad dhanaṃjayam // (6.2) Par.?
tasya krodhena sarvebhyaḥ srotobhyas tejaso 'rciṣaḥ / (7.1) Par.?
prādurāsan mahārāja tad adbhutam ivābhavat // (7.2) Par.?
taṃ samīkṣya tataḥ karṇo brahmāstreṇa dhanaṃjayam / (8.1) Par.?
abhyavarṣat punar yatnam akarod rathasarjane / (8.2) Par.?
tad astram astreṇāvārya prajahārāsya pāṇḍavaḥ // (8.3) Par.?
tato 'nyad astraṃ kaunteyo dayitaṃ jātavedasaḥ / (9.1) Par.?
mumoca karṇam uddiśya tat prajajvāla vai bhṛśam // (9.2) Par.?
vāruṇena tataḥ karṇaḥ śamayāmāsa pāvakam / (10.1) Par.?
jīmūtaiś ca diśaḥ sarvāś cakre timiradurdināḥ // (10.2) Par.?
pāṇḍaveyas tv asaṃbhrānto vāyavyāstreṇa vīryavān / (11.1) Par.?
apovāha tadābhrāṇi rādheyasya prapaśyataḥ // (11.2) Par.?
taṃ hastikakṣyāpravaraṃ ca bāṇaiḥ suvarṇamuktāmaṇivajramṛṣṭam / (12.1) Par.?
kālaprayatnottamaśilpiyatnaiḥ kṛtaṃ surūpaṃ vitamaskam uccaiḥ // (12.2) Par.?
ūrjaskaraṃ tava sainyasya nityam amitravitrāsanam īḍyarūpam / (13.1) Par.?
vikhyātam ādityasamasya loke tviṣā samaṃ pāvakabhānucandraiḥ // (13.2) Par.?
tataḥ kṣureṇādhiratheḥ kirīṭī suvarṇapuṅkhena śitena yattaḥ / (14.1) Par.?
śriyā jvalantaṃ dhvajam unmamātha mahārathasyādhirather mahātmā // (14.2) Par.?
yaśaś ca dharmaś ca jayaś ca māriṣa priyāṇi sarvāṇi ca tena ketunā / (15.1) Par.?
tadā kurūṇāṃ hṛdayāni cāpatan babhūva hāheti ca nisvano mahān // (15.2) Par.?
atha tvaran karṇavadhāya pāṇḍavo mahendravajrānaladaṇḍasaṃnibham / (16.1) Par.?
ādatta pārtho 'ñjalikaṃ niṣaṅgāt sahasraraśmer iva raśmim uttamam // (16.2) Par.?
marmacchidaṃ śoṇitamāṃsadigdhaṃ vaiśvānarārkapratimaṃ mahārham / (17.1) Par.?
narāśvanāgāsuharaṃ tryaratniṃ ṣaḍvājam añjogatim ugravegam // (17.2) Par.?
sahasranetrāśanitulyatejasaṃ samānakravyādam ivātiduḥsaham / (18.1) Par.?
pinākanārāyaṇacakrasaṃnibhaṃ bhayaṃkaraṃ prāṇabhṛtāṃ vināśanam // (18.2) Par.?
yuktvā mahāstreṇa pareṇa mantravid vikṛṣya gāṇḍīvam uvāca sasvanam / (19.1) Par.?
ayaṃ mahāstro 'pratimo dhṛtaḥ śaraḥ śarīrabhic cāsuharaś ca durhṛdaḥ // (19.2) Par.?
tapo 'sti taptaṃ guravaś ca toṣitā mayā yad iṣṭaṃ suhṛdāṃ tathā śrutam / (20.1) Par.?
anena satyena nihantv ayaṃ śaraḥ sudaṃśitaḥ karṇam ariṃ mamājitaḥ // (20.2) Par.?
ity ūcivāṃs taṃ sa mumoca bāṇaṃ dhanaṃjayaḥ karṇavadhāya ghoram / (21.1) Par.?
kṛtyām atharvāṅgirasīm ivogrāṃ dīptām asahyāṃ yudhi mṛtyunāpi // (21.2) Par.?
bruvan kirīṭī tam atiprahṛṣṭo ayaṃ śaro me vijayāvaho 'stu / (22.1) Par.?
jighāṃsur arkendusamaprabhāvaḥ karṇaṃ samāptiṃ nayatāṃ yamāya // (22.2) Par.?
teneṣuvaryeṇa kirīṭamālī prahṛṣṭarūpo vijayāvahena / (23.1) Par.?
jighāṃsur arkendusamaprabheṇa cakre viṣaktaṃ ripum ātatāyī // (23.2) Par.?
tad udyatādityasamānavarcasaṃ śarannabhomadhyagabhāskaropamam / (24.1) Par.?
varāṅgam urvyām apatac camūpater divākaro 'stād iva raktamaṇḍalaḥ // (24.2) Par.?
tad asya dehī satataṃ sukhoditaṃ svarūpam atyartham udārakarmaṇaḥ / (25.1) Par.?
pareṇa kṛcchreṇa śarīram atyajad gṛhaṃ maharddhīva sasaṅgam īśvaraḥ // (25.2) Par.?
śarair vibhugnaṃ vyasu tad vivarmaṇaḥ papāta karṇasya śarīram ucchritam / (26.1) Par.?
sravadvraṇaṃ gairikatoyavisravaṃ girer yathā vajrahataṃ śiras tathā // (26.2) Par.?
dehāt tu karṇasya nipātitasya tejo dīptaṃ khaṃ vigāhyācireṇa / (27.1) Par.?
tad adbhutaṃ sarvamanuṣyayodhāḥ paśyanti rājan nihate sma karṇe // (27.2) Par.?
taṃ somakāḥ prekṣya hataṃ śayānaṃ prītā nādaṃ saha sainyair akurvan / (28.1) Par.?
tūryāṇi cājaghnur atīva hṛṣṭā vāsāṃsi caivādudhuvur bhujāṃś ca / (28.2) Par.?
balānvitāś cāpy apare hy anṛtyann anyonyam āśliṣya nadanta ūcuḥ // (28.3) Par.?
dṛṣṭvā tu karṇaṃ bhuvi niṣṭanantaṃ hataṃ rathāt sāyakenāvabhinnam / (29.1) Par.?
mahānilenāgnim ivāpaviddhaṃ yajñāvasāne śayane niśānte // (29.2) Par.?
śarair ācitasarvāṅgaḥ śoṇitaughapariplutaḥ / (30.1) Par.?
vibhāti dehaḥ karṇasya svaraśmibhir ivāṃśumān // (30.2) Par.?
pratāpya senām āmitrīṃ dīptaiḥ śaragabhastibhiḥ / (31.1) Par.?
balinārjunakālena nīto 'staṃ karṇabhāskaraḥ // (31.2) Par.?
astaṃ gacchan yathādityaḥ prabhām ādāya gacchati / (32.1) Par.?
evaṃ jīvitam ādāya karṇasyeṣur jagāma ha // (32.2) Par.?
aparāhṇe parāhṇasya sūtaputrasya māriṣa / (33.1) Par.?
chinnam añjalikenājau sotsedham apatacchiraḥ // (33.2) Par.?
upary upari sainyānāṃ tasya śatros tad añjasā / (34.1) Par.?
śiraḥ karṇasya sotsedham iṣuḥ so 'pāharad drutam // (34.2) Par.?
saṃjaya uvāca / (35.1) Par.?
karṇaṃ tu śūraṃ patitaṃ pṛthivyāṃ śarācitaṃ śoṇitadigdhagātram / (35.2) Par.?
dṛṣṭvā śayānaṃ bhuvi madrarājaś chinnadhvajenāpayayau rathena // (35.3) Par.?
karṇe hate kuravaḥ prādravanta bhayārditā gāḍhaviddhāś ca saṃkhye / (36.1) Par.?
avekṣamāṇā muhur arjunasya dhvajaṃ mahāntaṃ vapuṣā jvalantam // (36.2) Par.?
sahasranetrapratimānakarmaṇaḥ sahasrapatrapratimānanaṃ śubham / (37.1) Par.?
sahasraraśmir dinasaṃkṣaye yathā tathāpatat tasya śiro vasuṃdharām // (37.2) Par.?
Duration=0.16277194023132 secs.