Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 78.2 āsan praveśe pārthānāṃ tad adbhutam ivābhavat //
MBh, 1, 2, 48.2 pāṇḍavānāṃ praveśaśca samayasya ca pālanam /
MBh, 1, 2, 51.6 sabhāpraveśaḥ kṛṣṇasya vidulāputraśāsanam /
MBh, 1, 2, 106.12 praveśaḥ pāṇḍaveyānāṃ ramye dvaitavane tataḥ /
MBh, 1, 38, 30.4 vāto 'pi niścaraṃstatra praveśe vinivāryate //
MBh, 1, 49, 28.2 abhituṣṭāva taṃ yajñaṃ praveśārthī dvijottamaḥ /
MBh, 1, 57, 18.2 praveśaṃ kārayāmāsa gate saṃvatsare tadā /
MBh, 1, 57, 19.2 praveśaḥ kriyate rājan yathā tena pravartitaḥ //
MBh, 1, 205, 12.1 sa praveśāya cāśakto gamanāya ca pāṇḍavaḥ /
MBh, 2, 45, 25.2 evaṃ baliṃ samādāya praveśaṃ lebhire tataḥ //
MBh, 2, 45, 47.2 sukṛtāṃ supraveśāṃ ca nivedayata me śanaiḥ //
MBh, 2, 47, 6.2 evaṃ baliṃ pradāyātha praveśaṃ lebhire tataḥ //
MBh, 3, 133, 6.2 yadyatra vṛddheṣu kṛtaḥ praveśo yuktaṃ mama dvārapāla praveṣṭum /
MBh, 3, 161, 29.1 saṃkṣepato vai sa viśuddhakarmā tebhyaḥ samākhyāya divi praveśam /
MBh, 3, 183, 17.1 praveśaḥ kena datto 'yam anayor vainyasaṃsadi /
MBh, 3, 236, 3.2 praveśo hāstinapure duṣkaraḥ pratibhāti me //
MBh, 3, 236, 4.2 praveśaṃ vistareṇa tvaṃ vaiśampāyana kīrtaya //
MBh, 4, 5, 24.34 punaḥ praveśo naḥ syāt tu vanavāsāya sarvathā /
MBh, 9, 28, 79.1 prāptakālam ahaṃ manye praveśaṃ taiḥ sahābhibho /
MBh, 9, 28, 85.1 vinā rājñaḥ praveśād vai kim asi tvam ihāgataḥ /
MBh, 10, 1, 51.2 prasthāne ca praveśe ca prahartavyaṃ ripor balam //
MBh, 12, 69, 35.2 asaṃbhave praveśasya dāhayed agninā bhṛśam //
MBh, 12, 308, 58.1 praveśaste kṛtaḥ kena mama rāṣṭre pure tathā /