Occurrences

Muṇḍakopaniṣad
Aṣṭasāhasrikā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Ratnaṭīkā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Muṇḍakopaniṣad
MuṇḍU, 3, 1, 8.2 jñānaprasādena viśuddhasattvas tatastu taṃ paśyate niṣkalaṃ dhyāyamānaḥ //
Aṣṭasāhasrikā
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.3 alpakāste jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.3 alpakāste jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.3 alpakāste jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
Mahābhārata
MBh, 1, 46, 38.2 kāśyapasya prasādena mantriṇāṃ sunayena ca //
MBh, 1, 104, 7.2 tasya tasya prasādena putrastava bhaviṣyati //
MBh, 1, 122, 44.7 śiṣyo 'haṃ tvatprasādena jīvāmi dvijasattama /
MBh, 1, 144, 5.3 śālihotraprasādena labdhvā prītim avāpya ca //
MBh, 1, 169, 24.1 bhagavatyāḥ prasādena gacchet kṣatraṃ sacakṣuṣam /
MBh, 1, 199, 49.12 tavaiva tatprasādena rājyasthāstu bhavāmahe /
MBh, 1, 215, 11.105 iccheyaṃ tvatprasādena svātmanaḥ prakṛtiṃ sthirām /
MBh, 3, 82, 64.2 rāmasya ca prasādena vyavasāyācca bhārata //
MBh, 3, 82, 90.2 yakṣiṇyās tu prasādena mucyate bhrūṇahatyayā //
MBh, 3, 83, 2.1 rāmasya ca prasādena tīrthaṃ rājan kṛtaṃ purā /
MBh, 3, 203, 35.1 cittasya hi prasādena hanti karma śubhāśubham /
MBh, 3, 281, 21.2 tava caiva prasādena na me pratihatā gatiḥ //
MBh, 5, 36, 24.1 yeṣāṃ na vṛttaṃ vyathate na yonir vṛttaprasādena caranti dharmam /
MBh, 5, 192, 13.2 devatānāṃ prasādena sarvam etad bhaviṣyati //
MBh, 6, 61, 61.2 tvatprasādena deveśa sukhino vibudhāḥ sadā //
MBh, 7, 124, 10.1 tava caiva prasādena tridaśāstridaśeśvara /
MBh, 8, 50, 18.2 satyena te śape rājan prasādena tavaiva ca /
MBh, 9, 4, 21.2 pāṇḍavānāṃ prasādena bhuñjīyāṃ rājyam alpakam //
MBh, 9, 47, 50.1 tasya cāhaṃ prasādena tava kalyāṇi tejasā /
MBh, 9, 61, 28.1 bhavatastu prasādena saṃgrāme bahavo jitāḥ /
MBh, 12, 1, 13.3 brāhmaṇānāṃ prasādena bhīmārjunabalena ca //
MBh, 12, 43, 2.1 tava kṛṣṇa prasādena nayena ca balena ca /
MBh, 12, 59, 10.1 ekasya ca prasādena kṛtsno lokaḥ prasīdati /
MBh, 12, 180, 29.1 cittasya hi prasādena hitvā karma śubhāśubham /
MBh, 12, 215, 34.2 ārjavenāpramādena prasādenātmavattayā /
MBh, 12, 238, 10.1 cittaprasādena yatir jahāti hi śubhāśubham /
MBh, 12, 258, 43.2 śrutadhairyaprasādena paścāttāpam upāgataḥ //
MBh, 12, 263, 52.2 kuṇḍadhāraprasādena tapasā yojitaḥ purā //
MBh, 12, 272, 39.2 bhagavaṃstvatprasādena ditijaṃ sudurāsadam /
MBh, 12, 313, 42.2 gurostava prasādena tava caivopaśikṣayā //
MBh, 12, 313, 43.1 tasyaiva ca prasādena prādurbhūtaṃ mahāmune /
MBh, 12, 323, 57.1 tasyaiva ca prasādena punar evotthitastu saḥ /
MBh, 12, 327, 22.2 nārāyaṇaprasādena kṣīrodasyānukūlataḥ //
MBh, 12, 336, 57.2 mayā guruprasādena durvijñeyo 'kṛtātmabhiḥ /
MBh, 12, 337, 46.2 maheśvaraprasādena naitad vacanam anyathā //
MBh, 12, 337, 54.1 so 'haṃ tasya prasādena devasya harimedhasaḥ /
MBh, 12, 337, 55.2 nārāyaṇaprasādena tathā nārāyaṇāṃśajam //
MBh, 12, 338, 16.2 tvatprasādena bhagavan svādhyāyatapasor mama /
MBh, 13, 17, 160.2 tasyaiva ca prasādena bhaktir utpadyate nṛṇām /
MBh, 13, 138, 12.2 dattātreyaprasādena prāptaṃ paramadurlabham //
MBh, 14, 35, 1.3 bhavato hi prasādena sūkṣme me ramate matiḥ //
MBh, 14, 48, 3.2 gacchatyātmaprasādena viduṣāṃ prāptim avyayām //
MBh, 14, 50, 35.1 prasādenaiva sattvasya prasādaṃ samavāpnuyāt /
MBh, 14, 93, 51.2 tava vipra prasādena lokān prāpsyāmyabhīpsitān //
Rāmāyaṇa
Rām, Bā, 14, 6.1 bhagavaṃs tvatprasādena rāvaṇo nāma rākṣasaḥ /
Rām, Bā, 46, 18.1 ikṣvākos tu prasādena sarve vaiśālikā nṛpāḥ /
Rām, Ay, 6, 24.2 yatprasādenābhiṣiktaṃ rāmaṃ drakṣyāmahe vayam //
Rām, Ki, 66, 29.1 ṛṣīṇāṃ ca prasādena kapivṛddhamatena ca /
Rām, Ki, 66, 29.2 gurūṇāṃ ca prasādena plavasva tvaṃ mahārṇavam //
Rām, Yu, 115, 19.2 bharadvājaprasādena mattabhramaranāditān //
Rām, Yu, 115, 24.2 dhanadasya prasādena divyam etanmanojavam //
Agnipurāṇa
AgniPur, 4, 14.1 dattātreyaprasādena kārttavīryo nṛpastvabhṛt /
AgniPur, 18, 42.1 mahādevaprasādena tapasā bhāvitā satī /
Bodhicaryāvatāra
BoCA, 6, 96.2 kasmādanyaprasādena sukhiteṣu na me sukham //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 59.1 sāhaṃ muneḥ prasādena jātā tvatpādapālikā /
BKŚS, 17, 50.1 vayam asya prasādena tyaktamaṇḍitavāhanāḥ /
Divyāvadāna
Divyāv, 2, 618.0 tau kathayataḥ tādṛśena bhadanta prasādena vayamāgatā yanna śakyamasmābhiḥ kuntapipīlikasyāpi prāṇinaḥ pīḍāmutpādayituṃ prāgeva sūrpārakanagaranivāsino janakāyasyeti //
Divyāv, 4, 9.0 jānāti me bhagavāṃścetasā cittamiti viditvā tīvreṇa prasādena bhagavate saktubhikṣāṃ dattavatī //
Divyāv, 7, 163.0 tatastena tīvreṇa prasādena sā alavaṇikā kulmāṣapiṇḍakā tasmai pratyekabuddhāya pratipāditā //
Harivaṃśa
HV, 3, 74.3 pitāmahaprasādena ye hatāḥ savyasācinā //
HV, 14, 6.1 teṣāṃ pitṛprasādena pūrvajātikṛtena ca /
HV, 23, 39.1 pūrṇabhadraprasādena haryaṅgo 'sya suto 'bhavat /
HV, 23, 67.2 lopāmudrāprasādena paramāyur avāpa saḥ //
Kāvyādarśa
KāvĀ, 1, 3.2 vācām eva prasādena lokayātrā pravartate //
Kūrmapurāṇa
KūPur, 1, 15, 115.3 vartadhvaṃ matprasādena nānyathā niṣkṛtirhi vaḥ //
KūPur, 2, 11, 101.2 so 'pīśvaraprasādena yāti tat paramaṃ padam //
KūPur, 2, 11, 135.1 vartadhvaṃ tatprasādena karmayogena śaṅkaram /
KūPur, 2, 44, 65.1 bhagavaṃstvatprasādena sarvasaṃsāranāśanam /
Liṅgapurāṇa
LiPur, 1, 30, 37.2 mahādevaprasādena jito mṛtyuryathā mayā //
LiPur, 1, 31, 1.2 kathaṃ bhavaprasādena devadāruvanaukasaḥ /
LiPur, 1, 37, 33.1 grasāmi tvāṃ prasādena yathāpūrvaṃ bhavānaham /
LiPur, 1, 41, 37.1 aṣṭamūrteḥ prasādena virañciścāsṛjatpunaḥ /
LiPur, 1, 71, 50.2 munayaś ca mahātmānaḥ prasādena vinā prabhoḥ //
LiPur, 1, 87, 16.1 prasādena kṣaṇānmuktiḥ pratijñaiṣā na saṃśayaḥ /
LiPur, 1, 96, 28.1 matprasādena sakalaṃ samaryādaṃ pravartate /
LiPur, 1, 96, 35.2 mṛtyormṛtyuṃ viddhi māṃ vīrabhadra jīvantyete matprasādena devāḥ //
LiPur, 2, 3, 51.2 indradyumnaprasādena prāptaṃ me hyāyuruttamam //
LiPur, 2, 5, 43.3 purā rudraprasādena labdhaṃ vai durlabhaṃ mayā //
LiPur, 2, 27, 7.2 jīvacchrāddhaṃ mahādeva prasādena vinirmitam //
Matsyapurāṇa
MPur, 48, 96.1 ṛṣyaśṛṅgaprasādena jajñe svakulavardhanaḥ /
MPur, 48, 98.1 pūrṇabhadraprasādena haryaṅgo'sya suto 'bhavat /
MPur, 49, 46.1 bhāradvājaprasādena vistaraṃ teṣu me śṛṇu /
MPur, 53, 41.3 varāhasya prasādena padamāpnoti vaiṣṇavam //
MPur, 66, 17.1 sarasvatyāḥ prasādena brahmaloke mahīyate /
MPur, 146, 55.1 tvatprasādena bhagavannityuktvā virarāma saḥ /
Narasiṃhapurāṇa
NarasiṃPur, 1, 28.2 viṣṇuprasādena vinā vaktuṃ kenāpi śakyate //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 43.2 ācāryāṇāṃ prasādena jñānaṃ pañcārthalakṣaṇam //
Tantrākhyāyikā
TAkhy, 2, 322.1 mātṛdugdhaprasādena dve gatī jānanti //
Viṣṇupurāṇa
ViPur, 1, 20, 26.3 bhavitrī tvatprasādena bhaktir avyabhicāriṇī //
ViPur, 1, 20, 28.3 tathā tvaṃ matprasādena nirvāṇaṃ param āpsyasi //
ViPur, 4, 1, 40.2 tṛṇabindoḥ prasādena sarve vaiśālikā nṛpāḥ /
ViPur, 5, 3, 10.3 divyaṃ rūpamidaṃ deva prasādenopasaṃhara //
ViPur, 5, 20, 82.3 tathāvayoḥ prasādena kṛtoddhāraśca keśava //
ViPur, 5, 37, 33.1 manmanā matprasādena tatra siddhimavāpsyasi /
ViPur, 5, 37, 67.3 gaccha tvaṃ matprasādena lubdha svargaṃ surāspadam //
ViPur, 5, 38, 82.1 matprasādena bhartāraṃ labdhvā tu puruṣottamam /
Viṣṇusmṛti
ViSmṛ, 19, 22.1 brāhmaṇānāṃ prasādena divi tiṣṭhanti devatāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 27, 28.1 madbhaktaḥ pratibuddhārtho matprasādena bhūyasā /
Garuḍapurāṇa
GarPur, 1, 3, 5.2 vāsudevaprasādena sāmarthyātiśayairyutaḥ //
GarPur, 1, 118, 3.2 bhagavaṃstvatprasādena tadakhaṇḍamihāstu me //
Hitopadeśa
Hitop, 3, 13.2 ajā siṃhaprasādena vane carati nirbhayam /
Kathāsaritsāgara
KSS, 1, 5, 94.2 sarasvatīprasādena vṛttāntaḥ kathito mayā //
KSS, 1, 5, 127.2 tatprasādena dṛṣṭvā tvāṃ smṛtā jātirmayā sakhe //
KSS, 1, 7, 105.2 tatprasādena tasyaiva gaṇabhāvamupāgataḥ //
KSS, 2, 5, 91.2 tatprasādena samprāptamasaṃkhyaṃ hi dhanaṃ mayā //
KSS, 2, 5, 92.1 kathaṃ śiṣyāprasādena bhūri prāptaṃ dhanaṃ tvayā /
KSS, 2, 5, 112.2 evaṃ ca tatprasādena putrāḥ prāptaṃ mayā dhanam //
KSS, 3, 3, 29.2 tatprasādena gandharvā mumucustasya corvaśīm //
KSS, 3, 5, 4.2 vinā hi tatprasādena kuto vāñchitasiddhayaḥ //
Mātṛkābhedatantra
MBhT, 3, 24.1 yena homaprasādena sākṣād brahmamayo bhavet /
MBhT, 14, 8.2 divyavīraprasādena nirvāṇī nātra saṃśayaḥ //
Rasaratnasamuccaya
RRS, 2, 50.2 vinā śaṃbhoḥ prasādena na sidhyanti kadācana //
Rasendracūḍāmaṇi
RCūM, 10, 54.2 vinā śambhoḥ prasādena na sidhyanti kathañcana //
RCūM, 15, 65.2 vinā bhāgyena tapasā prasādeneśvarasya ca //
Rasārṇava
RArṇ, 1, 58.1 gopyaṃ guruprasādena labdhaṃ syāt phalasiddhaye /
RArṇ, 2, 89.1 asyā ājñāprasādena jāyate khecaro rasaḥ /
RArṇ, 15, 140.2 matprasādena deveśi tasya siddhirna saṃśayaḥ //
Skandapurāṇa
SkPur, 20, 57.3 mahādevaprasādena mṛtyuṃ jeṣyāmi nānyathā //
Spandakārikānirṇaya
Tantrāloka
TĀ, 8, 331.1 anyānantaprasādena vibudhā api taṃ param /
Ānandakanda
ĀK, 1, 1, 4.1 jāne tava prasādena māyāmaṅgalavigraha /
ĀK, 1, 2, 241.2 rasendra tvatprasādena māninyo mṛgalocanāḥ //
ĀK, 1, 13, 1.3 śrutaṃ tava prasādena divyaṃ sarvarasāyanam //
ĀK, 1, 15, 1.3 tvatprasādena viditaṃ rasādīnāṃ rasāyanam //
ĀK, 1, 19, 1.2 bhagavan tvatprasādena nityācārakramaḥ śrutaḥ /
ĀK, 1, 23, 1.3 śaṃbho tava prasādena kṛpāṃbhodhe sureśvara //
ĀK, 2, 1, 2.1 idānīṃ tvatprasādena śrotumicchāmyahaṃ prabho /
Āryāsaptaśatī
Āsapt, 2, 631.2 dayitāṃ bhajāmi mugdhām iva tuhina tava prasādena //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 4.7, 13.0 dhātuprasādasaṃjñakāṇīti atyarthaśuddhenaiva dhātuprasādenendriyāṇyārabhyanta iti darśayati //
Dhanurveda
DhanV, 1, 4.1 yasyābhyāse prasādena niṣpadyante dhanurdharāḥ /
Gheraṇḍasaṃhitā
GherS, 3, 47.1 etad yogaprasādena bindusiddhir bhaved dhruvam /
GherS, 3, 76.2 etanmudrāprasādena sa jīvati na mṛtyubhāk //
GherS, 7, 1.3 guroḥ kṛpāprasādena prāpyate gurubhaktitaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 98.1 mahābalaprasādena labdhvā puṇyam anantakam /
GokPurS, 8, 36.2 tatas tayoḥ prasādena śāpamokṣo bhavet dhruvam //
GokPurS, 9, 42.1 tatsarvaṃ tvatprasādena labheya karuṇānidhe /
GokPurS, 11, 62.2 mahādevaprasādena tava doṣo vinaśyati //
GokPurS, 11, 84.1 tato rudraprasādena punaḥ svargam avāptavān /
Haribhaktivilāsa
HBhVil, 2, 200.1 bhagavaṃs tvatprasādena saṃsārārṇavatāraṇam /
HBhVil, 4, 167.2 nirmālyena prasādena sarvāṇy aṅgāni mārjayet //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 2.1 suptā guruprasādena yadā jāgarti kuṇḍalī /
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 74.1 brāhmaṇānāṃ prasādena brahmahā tu vimucyate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 10.2 dvaipāyanaprasādena jñānavānasi me mataḥ /
SkPur (Rkh), Revākhaṇḍa, 18, 13.2 glāniḥ śramaścaiva mama praṇaṣṭau devyāḥ prasādena narendraputra //
SkPur (Rkh), Revākhaṇḍa, 19, 8.2 mahādevaprasādena na mṛtyus te mamāpi ca //
SkPur (Rkh), Revākhaṇḍa, 41, 16.2 yakṣādhipaprasādena tasyaivānucaraḥ pure /
SkPur (Rkh), Revākhaṇḍa, 55, 27.2 dvijadevaprasādena pitṝṇāṃ ca prasādataḥ //
SkPur (Rkh), Revākhaṇḍa, 69, 5.1 tvatprasādena īśāna pūjyo 'haṃ sarvadaivataiḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 36.3 tvatprasādena me nātha mātṛśāpo bhavedvṛthā //
SkPur (Rkh), Revākhaṇḍa, 73, 7.1 lokāḥ svargaṃ prayāsyanti matprasādena śaṅkara /
SkPur (Rkh), Revākhaṇḍa, 78, 6.2 tvatprasādena me śambho yogaścaiva prasidhyatu /
SkPur (Rkh), Revākhaṇḍa, 78, 9.1 paśyeyaṃ tvatprasādena bhavantaṃ pārvatīṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 78, 10.3 cintitaṃ matprasādena sidhyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 78, 14.3 ekastvamasi niḥsaṅgo matprasādena nārada //
SkPur (Rkh), Revākhaṇḍa, 83, 33.2 īśvarasya prasādena liṅgaṃ kāmapradaṃ hi tat /
SkPur (Rkh), Revākhaṇḍa, 92, 28.2 tvatprasādena te somyāstīrthasyāsya prabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 30.1 tvatprasādena viprendra sarvānkāmānavāpnuyām /
SkPur (Rkh), Revākhaṇḍa, 103, 88.2 tvatprasādena devarṣe varaṃ prāptāsmi durlabham /
SkPur (Rkh), Revākhaṇḍa, 172, 13.1 bhavatāṃ tu prasādena rujā me śāmyatāṃ sadā /
SkPur (Rkh), Revākhaṇḍa, 182, 35.2 brāhmaṇā matprasādena bhaviṣyanti na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 6.2 tvatprasādena te sarve śrutā me saha bāndhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 7.2 śrutvāhaṃ tvatprasādena yatra yāmi sabāndhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 5.1 mahādevaprasādena somavat priyadarśanaḥ /
Sātvatatantra
SātT, 7, 53.1 nirmatsaraḥ paricaret tatprasādena śudhyati /
SātT, 7, 54.1 tatprasādena tatpāpān niṣkṛtir nānyathā bhavet /
SātT, 7, 55.1 ajñānataḥ kṛte vipra tatprasādena naśyati /
Uḍḍāmareśvaratantra
UḍḍT, 6, 4.2 atha pṛthivyaptejovāyvākāśāni tattvāni tatra guror bṛhatprasādena śāstrāṇi ca yena yogenātītena trailokyaṃ sacarācaraṃ jātam eva /
UḍḍT, 9, 40.5 tasyāḥ prasādena varṣasahasrāṇy āyuś ca bhavati //