Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dūrohaṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12066
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dūrohaṇaṃ rohati tasyoktam brāhmaṇam // (1) Par.?
aindre paśukāmasya rohed aindrā vai paśavaḥ // (2) Par.?
taj jāgataṃ syāj jāgatā vai paśavaḥ // (3) Par.?
tan mahāsūktaṃ syād bhūyiṣṭheṣv eva tat paśuṣu yajamānam pratiṣṭhāpayati // (4) Par.?
barau rohet tan mahāsūktaṃ ca jāgataṃ ca // (5) Par.?
aindrāvaruṇe pratiṣṭhākāmasya rohed etaddevatā vā eṣā hotraitatpratiṣṭhā yad aindrāvaruṇā tad enat svāyām eva pratiṣṭhāyām antataḥ pratiṣṭhāpayati // (6) Par.?
yad evaindrāvaruṇaiṣā ha vā atra nivin nividā vai kāmā āpyante sa yady aindrāvaruṇe rohet sauparṇe rohet tad upāpta aindrāvaruṇe kāma upāptaḥ sauparṇe // (7) Par.?
Duration=0.084172010421753 secs.