Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 28, 7.2 pakṣatuṇḍaprahāraiśca devān sa vidadāra ha //
MBh, 1, 57, 33.2 niścakrāma nadī tena prahāravivareṇa sā //
MBh, 1, 119, 20.2 tadā pādaprahāreṇa bhīmaḥ kampayate drumam /
MBh, 1, 119, 21.1 prahāravegābhihatād drumād vyāghūrṇitāstataḥ /
MBh, 1, 141, 23.11 pāṣāṇasaṃghātanibhaiḥ prahārair abhijaghnatuḥ /
MBh, 1, 151, 11.4 rakṣaḥpāṇiprahāreṇa saṃśliṣṭā ekapiṇḍavat //
MBh, 1, 166, 9.1 kaśāprahārābhihatastataḥ sa munisattamaḥ /
MBh, 1, 181, 23.6 pāṣāṇasaṃpātanibhaiḥ prahārair abhijaghnatuḥ /
MBh, 1, 192, 7.144 nāmṛṣyetāṃ mahābāhū prahāram iva sadgajau /
MBh, 2, 21, 15.2 pāṣāṇasaṃghātanibhaiḥ prahārair abhijaghnatuḥ //
MBh, 3, 40, 22.2 mamaiva ca prahāreṇa jīvitād vyavaropitaḥ //
MBh, 3, 40, 46.2 bhujaprahārasaṃyuktaṃ vṛtravāsavayor iva //
MBh, 3, 146, 47.3 talaprahārair anyāṃś ca vyahanat pāṇḍavo balī //
MBh, 3, 157, 25.2 nāmṛṣyata mahābāhuḥ prahāram iva sadgavaḥ //
MBh, 3, 157, 60.2 vyaṃsayāmāsa taṃ tasya prahāraṃ bhīmavikramaḥ //
MBh, 3, 216, 13.1 vajraprahārāt skandasya saṃjātaḥ puruṣo 'paraḥ /
MBh, 3, 217, 1.3 vajraprahārāt skandasya jajñus tatra kumārakāḥ /
MBh, 3, 217, 2.1 vajraprahārāt kanyāś ca jajñire 'sya mahābalāḥ /
MBh, 3, 256, 5.2 sa moham agamad rājā prahāravarapīḍitaḥ //
MBh, 3, 263, 4.2 pakṣatuṇḍaprahāraiśca bahuśo jarjarīkṛtaḥ /
MBh, 3, 268, 20.2 bhuvi saṃbhinnahṛdayāḥ prahāraparipīḍitāḥ //
MBh, 3, 272, 17.1 tam acintya prahāraṃ sa balavān vālinaḥ sutaḥ /
MBh, 3, 297, 4.1 naiṣāṃ śastraprahāro 'sti padaṃ nehāsti kasyacit /
MBh, 5, 54, 34.2 gadāprahāraṃ bhīmo me na jātu viṣahed yudhi //
MBh, 5, 54, 35.1 ekaṃ prahāraṃ yaṃ dadyāṃ bhīmāya ruṣito nṛpa /
MBh, 5, 54, 38.1 gadāprahārābhihato himavān api parvataḥ /
MBh, 5, 166, 22.2 jave prahāre saṃmarde sarva evātimānuṣāḥ /
MBh, 6, 48, 54.1 antaraṃ ca prahāreṣu tarkayantau mahārathau /
MBh, 6, 54, 16.1 tato duryodhano rājā prahāravaramohitaḥ /
MBh, 6, 58, 46.1 ekaprahārābhihatān bhīmasenena kuñjarān /
MBh, 7, 36, 28.1 sa tenātiprahāreṇa vyathito vihvalann iva /
MBh, 7, 69, 60.1 mūrtīr īkṣaṣva no deva prahārair jarjarīkṛtāḥ /
MBh, 7, 104, 25.1 kiṃcid vicalitaḥ karṇaḥ suprahārābhipīḍitaḥ /
MBh, 7, 130, 33.2 pādaprahāreṇa dharāṃ prāveśayad ariṃdamaḥ //
MBh, 7, 153, 12.1 sa tu tena prahāreṇa bhaimasenir mahābalaḥ /
MBh, 7, 154, 36.2 vajraiḥ pinākair aśaniprahāraiś cakraiḥ śataghnyunmathitāśca petuḥ //
MBh, 8, 24, 150.2 vajrāśanisamasparśaiḥ prahārair eva bhārgavaḥ //
MBh, 8, 40, 30.1 sa chinnavarmā nārācaiḥ prahārair jarjaracchaviḥ /
MBh, 8, 51, 74.2 tasthau suvihvalaḥ saṃkhye prahārajanitaśramaḥ //
MBh, 8, 68, 20.1 śaraprahārābhihatair mahābalair avekṣyamāṇaiḥ patitaiḥ sahasraśaḥ /
MBh, 8, 69, 11.1 tayoḥ praharṣam ālakṣya prahārāṃś cātimānuṣān /
MBh, 9, 56, 17.2 parimokṣaṃ prahārāṇāṃ varjanaṃ paridhāvanam //
MBh, 9, 56, 23.2 āvidhyata gadāṃ gurvīṃ prahāraṃ tam acintayan //
MBh, 9, 56, 43.1 taṃ prahāram asaṃbhrānto lāghavena mahābalaḥ /
MBh, 9, 56, 49.1 sa tu tena prahāreṇa mātaṅga iva roṣitaḥ /
MBh, 9, 56, 52.2 sa vihvalaḥ prahāreṇa jānubhyām agamanmahīm //
MBh, 9, 57, 26.2 gadānirghātasaṃhrādaḥ prahārāṇām ajāyata //
MBh, 9, 57, 35.1 mokṣayitvā prahāraṃ taṃ sutastava sa saṃbhramāt /
MBh, 9, 57, 36.2 prahāragurupātācca mūrcheva samajāyata //
MBh, 9, 57, 40.2 mogham asya prahāraṃ taṃ cikīrṣur bharatarṣabha //
MBh, 9, 62, 20.1 gadāprahārā vipulāḥ parighaiścāpi tāḍanam /
MBh, 12, 86, 20.1 vinayair api durvṛttān prahārair api pārthivaḥ /
MBh, 13, 107, 35.2 keśagrahān prahārāṃśca śirasyetān vivarjayet //
MBh, 13, 145, 17.2 bhagasya nayane kruddhaḥ prahāreṇa vyaśātayat //
MBh, 14, 57, 32.1 tato vajraprahāraistair dāryamāṇā vasuṃdharā /