Occurrences

Carakasaṃhitā
Lalitavistara
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Varāhapurāṇa
Bhāratamañjarī
Narmamālā

Carakasaṃhitā
Ca, Śār., 4, 38.2 amarṣiṇamanubandhakopaṃ chidraprahāriṇaṃ krūramāhārātimātrarucimāmiṣapriyatamaṃ svapnāyāsabahulamīrṣyuṃ rākṣasaṃ vidyāt /
Lalitavistara
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
Mahābhārata
MBh, 1, 59, 33.1 kālāyāḥ prathitāḥ putrāḥ kālakalpāḥ prahāriṇaḥ /
MBh, 1, 96, 53.99 na hi śāṃtanavasyāhaṃ mahāstrasya prahāriṇaḥ /
MBh, 1, 124, 28.1 gṛhītakhaḍgacarmāṇastato bhūyaḥ prahāriṇaḥ /
MBh, 1, 128, 3.1 tathetyuktvā tu te sarve rathaistūrṇaṃ prahāriṇaḥ /
MBh, 1, 181, 8.3 duḥśāsanaḥ sahadevaṃ devarūpaprahāriṇam /
MBh, 2, 3, 26.2 raktākṣāḥ piṅgalākṣāśca śuktikarṇāḥ prahāriṇaḥ //
MBh, 3, 167, 5.2 śitaśastrāyudhā raudrāḥ kālarūpāḥ prahāriṇaḥ //
MBh, 3, 167, 11.1 te diśo vidiśaḥ sarvāḥ pratirudhya prahāriṇaḥ /
MBh, 4, 30, 15.2 yotsyamānābhyanahyanta devarūpāḥ prahāriṇaḥ //
MBh, 4, 31, 1.2 niryāya nagarācchūrā vyūḍhānīkāḥ prahāriṇaḥ /
MBh, 4, 32, 1.3 vyatiṣṭhan vai muhūrtaṃ tu vyūḍhānīkāḥ prahāriṇaḥ //
MBh, 4, 36, 13.1 dṛṣṭvaiva hi kurūn etān vyūḍhānīkān prahāriṇaḥ /
MBh, 4, 41, 23.3 gāḥ saṃprasthāpya tiṣṭhāmo vyūḍhānīkāḥ prahāriṇaḥ //
MBh, 4, 44, 19.2 sainyāstiṣṭhantu saṃnaddhā vyūḍhānīkāḥ prahāriṇaḥ //
MBh, 4, 46, 3.1 yasya sūryasamāḥ pañca sapatnāḥ syuḥ prahāriṇaḥ /
MBh, 4, 51, 2.1 abhyāśe vājinastasthuḥ samārūḍhāḥ prahāribhiḥ /
MBh, 5, 27, 18.1 matsyo rājā rukmarathaḥ saputraḥ prahāribhiḥ saha putrair virāṭaḥ /
MBh, 5, 56, 12.2 taṃ virāṭo 'nu saṃyātā saha matsyaiḥ prahāribhiḥ //
MBh, 5, 84, 7.1 nityaprabhinnānmātaṅgān īṣādantān prahāriṇaḥ /
MBh, 5, 88, 45.1 patibhiḥ pañcabhiḥ śūrair agnikalpaiḥ prahāribhiḥ /
MBh, 5, 149, 63.1 āsādya tu kurukṣetraṃ vyūḍhānīkāḥ prahāriṇaḥ /
MBh, 5, 152, 25.2 duryodhanasya senāsu yotsyamānāḥ prahāriṇaḥ //
MBh, 5, 163, 3.1 etasya rathavaṃśo hi tigmavegaprahāriṇām /
MBh, 5, 165, 2.1 balavantau naravyāghrau dṛḍhakrodhau prahāriṇau /
MBh, 6, 44, 13.1 gajānāṃ pādarakṣāstu vyūḍhoraskāḥ prahāriṇaḥ /
MBh, 6, 46, 15.2 ghātayatyaniśaṃ bhīṣmaḥ pravarāṇāṃ prahāriṇām //
MBh, 6, 50, 83.2 bhīmam evābhyavartanta rathānīkaiḥ prahāribhiḥ //
MBh, 6, 60, 68.2 labdhalakṣyaḥ prahārī ca vayaṃ ca śrāntavāhanāḥ /
MBh, 6, 61, 4.2 pāṇḍavānām anīkāni yodhayanti prahāriṇaḥ //
MBh, 6, 77, 23.2 itaretarataḥ śūrāḥ sahasainyāḥ prahāriṇaḥ //
MBh, 6, 86, 49.2 vīraiḥ prahāribhir yuktaḥ svair anīkaiḥ samāvṛtaḥ /
MBh, 6, 86, 53.1 te saṃrabdhāḥ samāgamya dvisāhasrāḥ prahāriṇaḥ /
MBh, 6, 89, 15.1 kuñjaraiśca sadā mattaiḥ ṣaṭsahasraiḥ prahāribhiḥ /
MBh, 6, 96, 35.1 te tu kruddhā maheṣvāsā draupadeyāḥ prahāriṇaḥ /
MBh, 7, 6, 31.2 pratyaghnanniśitair bāṇair jayagṛddhāḥ prahāriṇaḥ //
MBh, 7, 10, 29.1 ete vai balavantaśca vṛṣṇivīrāḥ prahāriṇaḥ /
MBh, 7, 12, 20.1 tathaiva tava putrasya rathodārāḥ prahāriṇaḥ /
MBh, 7, 18, 39.1 taṃ pratyagṛhṇaṃstvaritā vyūḍhānīkāḥ prahāriṇaḥ /
MBh, 7, 24, 7.1 ta īśvarasamādiṣṭāḥ prājñāḥ śūrāḥ prahāriṇaḥ /
MBh, 7, 34, 28.1 rakṣitaṃ puruṣavyāghrair maheṣvāsaiḥ prahāribhiḥ /
MBh, 7, 41, 4.1 abhyadravan parīpsanto vyūḍhānīkāḥ prahāriṇaḥ /
MBh, 7, 44, 15.1 saṃgrāmadurmadā rājan rājaputrāḥ prahāriṇaḥ /
MBh, 7, 68, 42.1 goyoniprabhavā mlecchāḥ kālakalpāḥ prahāriṇaḥ /
MBh, 7, 69, 72.2 rathānāṃ ca sahasreṇa trigartānāṃ prahāriṇām //
MBh, 7, 70, 5.1 dhṛṣṭadyumnamukhāḥ pārthā vyūḍhānīkāḥ prahāriṇaḥ /
MBh, 7, 87, 17.1 āsthitā bahubhir mlecchair yuddhaśauṇḍaiḥ prahāribhiḥ /
MBh, 7, 87, 49.1 kirātaiśca sameṣyāmi viṣakalpaiḥ prahāribhiḥ /
MBh, 7, 92, 1.2 te kirantaḥ śaravrātān sarve yattāḥ prahāriṇaḥ /
MBh, 7, 95, 12.2 śarabāṇāsanadharā yavanāśca prahāriṇaḥ //
MBh, 7, 127, 24.1 tair alpair bahavo yūyaṃ kṣayaṃ nītāḥ prahāriṇaḥ /
MBh, 7, 129, 10.1 prabhadrakāśca pāñcālāḥ ṣaṭsahasrāḥ prahāriṇaḥ /
MBh, 7, 133, 36.1 saṃbandhinaścendravīryāḥ svanuraktāḥ prahāriṇaḥ /
MBh, 7, 136, 15.1 tathaiva tava putrasya rathodārāḥ prahāriṇaḥ /
MBh, 7, 158, 13.1 ye ca te 'bhyadravan droṇaṃ vyūḍhānīkāḥ prahāriṇaḥ /
MBh, 8, 4, 36.1 vasātayo mahārāja dvisāhasrāḥ prahāriṇaḥ /
MBh, 8, 4, 103.2 vyavasthitā ye tu sainye narāgryāḥ prahāriṇo māninaḥ satyasaṃdhāḥ //
MBh, 8, 27, 42.1 ṛṣabhaṃ dundubhigrīvaṃ tīkṣṇaśṛṅgaṃ prahāriṇam /
MBh, 8, 29, 15.1 pramāthinaṃ balavantaṃ prahāriṇaṃ prabhañjanaṃ mātariśvānam ugram /
MBh, 8, 32, 16.2 hṛṣṭasenāḥ susaṃrabdhā rathānīkaiḥ prahāriṇaḥ //
MBh, 8, 32, 43.2 samabhyadhāvan rādheyaṃ jighāṃsantaḥ prahāriṇaḥ //
MBh, 8, 32, 45.1 pitaraṃ tu parīpsantaḥ karṇaputrāḥ prahāriṇaḥ /
MBh, 8, 35, 25.1 nāgān saptaśatān rājann īṣādantān prahāriṇaḥ /
MBh, 8, 43, 72.1 hatvainaṃ punar āyāti nāgān anyān prahāriṇaḥ /
MBh, 8, 55, 15.1 te 'rjunaṃ sahitā bhūtvā rathavaṃśaiḥ prahāriṇaḥ /
MBh, 8, 69, 38.2 jitakāśino labdhalakṣā yuddhaśauṇḍāḥ prahāriṇaḥ //
MBh, 9, 10, 9.1 balibhiḥ pāṇḍavair dṛptair labdhalakṣaiḥ prahāribhiḥ /
MBh, 9, 17, 36.1 abhyavartanta vegena jayagṛdhrāḥ prahāriṇaḥ /
MBh, 9, 17, 37.1 asmāṃstu punar āsādya labdhalakṣāḥ prahāriṇaḥ /
MBh, 9, 18, 9.1 dvisāhasrāśca mātaṅgā girirūpāḥ prahāriṇaḥ /
MBh, 9, 18, 63.1 tān āpatata evāśu vyūḍhānīkāḥ prahāriṇaḥ /
MBh, 9, 18, 63.2 pratyudyayustadā pārthā jayagṛdhrāḥ prahāriṇaḥ //
MBh, 9, 29, 35.1 pāṇḍavāśca mahārāja labdhalakṣāḥ prahāriṇaḥ /
MBh, 10, 1, 45.2 balavantaḥ kṛtotsāhā labdhalakṣāḥ prahāriṇaḥ /
MBh, 11, 8, 25.2 anyonyaṃ ghātayiṣyanti dṛḍhaiḥ śastraiḥ prahāriṇaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 4, 5.2 devādayo 'py anughnanti grahāś chidraprahāriṇaḥ //
AHS, Utt., 4, 24.2 hāsyanṛtyapriyaṃ raudraceṣṭaṃ chidraprahāriṇam //
AHS, Utt., 24, 58.2 mūlaprahāriṇastasmād rogāñchīghrataraṃ jayet //
AHS, Utt., 38, 11.2 anenānye 'pi boddhavyā vyālā daṃṣṭrāprahāriṇaḥ //
Divyāvadāna
Divyāv, 3, 59.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalam abhinirjityādhyāsatāṃ pṛthag bhavanti śilpasthānakarmasthānāni tadyathā hastiśikṣāyāmaśvapṛṣṭhe rathe śare dhanuṣi prayāṇe niryāṇe 'ṅkuśagrahe pāśagrahe tomaragrahe yaṣṭibandhe padabandhe śikhābandhe dūravedhe marmavedhe 'kṣuṇṇavedhe dṛḍhaprahāritāyāṃ pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Divyāv, 8, 124.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalamabhinirjityādhyāvasatāṃ pṛthagbhavanti śilpasthānakarmasthānāni tadyathā hastigrīvāyām aśvapṛṣṭhe rathe tsarudhanuḥṣu upayāne niryāṇe 'ṅkuśagrahe tomaragrahe chedye bhedye muṣṭibandhe padabandhe dūravedhe śabdavedhe'kṣuṇṇavedhe marmavedhe dṛḍhaprahāritāyām pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Varāhapurāṇa
VarPur, 27, 13.1 taṃ dṛṣṭvā sahasāyāntaṃ devaśakraprahāriṇam /
Bhāratamañjarī
BhāMañj, 6, 196.1 anye ca vīrā rājāno rājasiṃhāḥ prahāriṇaḥ /
BhāMañj, 6, 233.1 nihatya kuñjarānīkaṃ kaliṅgānāṃ prahāriṇām /
BhāMañj, 7, 26.2 tau dṛṣṭvā patitau vīrāḥ saṃnipetuḥ prahāriṇaḥ //
BhāMañj, 7, 39.2 vīrairmadrakakāmbojalalitaiśca prahāribhiḥ //
BhāMañj, 7, 65.1 hṛtvānujaṃ virāṭasya śatānīkaṃ prahāriṇam /
BhāMañj, 7, 158.2 vadhyamānaṃ balaṃ dṛṣṭvā saubhadreṇa prahāriṇā //
BhāMañj, 7, 188.2 nipātya karṇasacivānrājaputrānprahāriṇaḥ //
BhāMañj, 7, 207.1 prahāriṇaḥ kṣurapreṇa droṇastasyākaroddvidhā /
BhāMañj, 7, 503.1 nihatyālambiṣaṃ vīraṃ pravarāṇāṃ prahāriṇām /
BhāMañj, 7, 580.1 kuntibhojasutānhatvā sahasrāṇi prahāriṇām /
BhāMañj, 7, 636.1 tatastasyābhavadghoraḥ saṃprahāraḥ prahāriṇā /
BhāMañj, 7, 727.1 nighnanprabhadrakānvīrānsomakāśca prahāriṇaḥ /
BhāMañj, 8, 11.2 bhallaiḥ śirāṃsi cicheda labdhalakṣyaḥ prahāriṇām //
BhāMañj, 14, 175.1 gāndhārānsaubalasutānrājaputrānprahāriṇaḥ /
Narmamālā
KṣNarm, 1, 12.1 anena kalamāstreṇa maddattena prahāriṇā /