Occurrences

Āpastambaśrautasūtra

Āpastambaśrautasūtra
ĀpŚS, 1, 3, 17.1 kulmimātro 'ratniḥ prādeśa ūrvasthi jānvasthi srugdaṇḍa iti vā tiryakpramāṇāni //
ĀpŚS, 6, 8, 5.1 daśahotrā cābhimṛśya pālāśīṃ samidhaṃ prādeśamātrīm upari dhārayan gārhapatyasya samayārcir harati //
ĀpŚS, 7, 5, 1.1 athāsyā madhye prādeśamātrīṃ gopadamātrīm aśvaśaphamātrīṃ vottaranābhiṃ catuḥsraktiṃ kṛtvā catuḥśikhaṇḍe yuvatī kanīne ghṛtapratīke bhuvanasya madhye /
ĀpŚS, 16, 1, 7.0 ṛcā stomaṃ samardhayety aparaṃ caturgṛhītaṃ gṛhītvā devasya tvā savituḥ prasava iti caturbhir abhrim ādatte vaiṇavīṃ kalmāṣīṃ suṣirām asuṣirāṃ vobhayataḥkṣṇūm anyatarataḥkṣṇūṃ vā prādeśamātrīm aratnimātrīṃ vyāyāmamātrīm aparimitāṃ vā khādirīṃ pālāśīm audumbarīm arkamayīṃ kārṣmaryamayīṃ vaikaṅkatīṃ śamīmayīṃ vā yo vā yajñiyo vṛkṣaḥ phalagrahiḥ //
ĀpŚS, 16, 4, 7.0 tryuddhiṃ pañcoddhim aparimitoddhiṃ vācaturaśrāṃ parimaṇḍalāṃ vā prādeśamātrīm ūrdhvapramāṇenāratnimātrīṃ tiryakpramāṇena vyāyāmamātrīṃ samantaparimāṇenaaparimitāṃ vā //
ĀpŚS, 16, 4, 8.0 pañcaprādeśām iṣumātrīṃ vā yadi pañca paśavo bhavantīti vājasaneyakam //
ĀpŚS, 16, 10, 16.1 audumbary āsandy aratnimātraśīrṣaṇyānūcyā prādeśamātrapādā mauñjavivānā phalakāstīrṇā vā mṛdā pradigdhā //
ĀpŚS, 16, 11, 1.1 yena devā jyotiṣordhvā udāyann iti prādeśamātraiḥ kāṣṭhair ukhyam upasaminddhe //
ĀpŚS, 16, 17, 14.1 prādeśena vitastyā vā paścāt puccham //
ĀpŚS, 16, 26, 1.2 iha dyumattamaṃ vada jayatām iva dundubhir iti prādeśamātraṃ catuḥsrakty audumbaram ulūkhalam uttare 'ṃse prayunakti //
ĀpŚS, 18, 10, 10.1 vāruṇaṃ yavamayaṃ sarvataḥ prādeśamātraṃ carum //