Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Kumārasaṃbhava
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 11, 5, 22.1 pṛthak sarve prājāpatyāḥ prāṇān ātmasu bibhrati /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 11, 11.0 sarvaprājāpatyā eva syur ity etad ekam //
BaudhŚS, 16, 19, 7.0 sarvaprājāpatyā eva syur ity etad ekam //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 1.1 dvayā ha prājāpatyā devāś cāsurāś ca tataḥ kānīyasā eva devā jyāyasā asurāḥ /
BĀU, 5, 2, 1.1 trayāḥ prājāpatyāḥ prajāpatau pitari brahmacaryam ūṣuḥ /
Chāndogyopaniṣad
ChU, 1, 2, 1.0 devāsurā ha vai yatra saṃyetire ubhaye prājāpatyās taddha devā udgītham ājahrur anenainān abhibhaviṣyāma iti //
Gopathabrāhmaṇa
GB, 1, 3, 8, 1.0 atha yaḥ purastād aṣṭāv ājyabhāgān vidyān madhyataḥ pañca havirbhāgāḥ ṣaṭ prājāpatyā upariṣṭād aṣṭāv ājyabhāgān vidyāt //
GB, 1, 3, 10, 5.0 atha ye ṣaṭ prājāpatyā iḍā ca prāśitraṃ ca yac cāgnīdhrāyāvadyati brahmabhāgo yajamānabhāgo 'nvāhārya eva ṣaṣṭhaḥ //
Kāṭhakasaṃhitā
KS, 8, 2, 4.0 prājāpatyā vā ūṣāḥ //
KS, 14, 6, 1.0 saptadaśaite dvayā grahāḥ prājāpatyāḥ //
KS, 14, 8, 18.0 prājāpatyā vai godhūmāḥ //
KS, 14, 8, 29.0 prājāpatyā vā ūṣāḥ //
KS, 14, 9, 44.0 saptadaśaite prājāpatyāḥ paśava ālabhyante //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 6, 1.0 saptadaśa vā ete dvayā grahāḥ prājāpatyāḥ //
MS, 1, 11, 8, 11.0 prājāpatyā vai godhūmāḥ //
MS, 1, 11, 8, 19.0 prājāpatyā vā ūṣāḥ //
MS, 2, 2, 4, 39.0 prājāpatyā vai paśavaḥ //
MS, 2, 3, 6, 19.0 prājāpatyā hi paśavaḥ //
MS, 2, 5, 1, 28.0 prājāpatyā vai paśavaḥ //
MS, 2, 5, 11, 49.0 prājāpatyā vai paśavaḥ //
MS, 4, 4, 1, 27.0 ṣoḍaśa vā ete grahāḥ prājāpatyāḥ //
Pañcaviṃśabrāhmaṇa
PB, 6, 5, 18.0 prājāpatyā vā udgātāraḥ prājāpatyo droṇakalaśo droṇakalaśa evainām ārtvijyāya vṛṇīte //
PB, 11, 4, 2.0 kayā naś citra ābhuvad iti kavatyas tena prājāpatyāḥ ko hi prajāpatiḥ prajāpater āptyai //
Vārāhaśrautasūtra
VārŚS, 3, 4, 3, 12.1 aśvas tūparo gomṛgas te prājāpatyā agniṣṭhe //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 4, 8.2 ubhaye prājāpatyāḥ paspṛdhire te ha sma yaddevā asurāñjayanti tato ha smaivainān punar upottiṣṭhanti //
ŚBM, 1, 2, 5, 1.2 ubhaye prājāpatyāḥ paspṛdhire tato devā anuvyam ivāsur atha hāsurā menire 'smākam evedaṃ khalu bhuvanamiti //
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 5, 3, 2.2 ubhaye prājāpatyāḥ paspṛdhira etasminyajñe prajāpatau pitari saṃvatsare 'smākamayam bhaviṣyatyasmākamayam bhaviṣyatīti //
ŚBM, 1, 5, 4, 6.2 ubhaye prājāpatyāḥ paspṛdhire te daṇḍair dhanurbhirna vyajayanta te hāvijayamānā ūcur hanta vācyeva brahman vijigīṣāmahai sa yo no vācaṃ vyāhṛtām mithunena nānunikrāmāt sa sarvam parājayātā atha sarvam itare jayāniti tatheti devā abruvaṃste devā indramabruvan vyāhareti //
ŚBM, 2, 1, 1, 8.2 devāś ca vā asurāś cobhaye prājāpatyāḥ paspṛdhire /
ŚBM, 2, 1, 2, 13.2 devāś ca vā asurāś cobhaye prājāpatyāḥ paspṛdhire /
ŚBM, 2, 2, 2, 8.1 devāś ca vā asurāś cobhaye prājāpatyāḥ paspṛdhire /
ŚBM, 3, 2, 1, 18.2 devāśca vā asurāścobhaye prājāpatyāḥ prajāpateḥ piturdāyamupeyur mana eva devā upāyanvācamasurā yajñameva taddevā upāyanvācamasurā amūmeva devā upāyannimāmasurāḥ //
ŚBM, 5, 1, 1, 1.2 ubhaye prājāpatyāḥ paspṛdhire tato 'surā atimānenaiva kasminnu vayaṃ juhuyāmeti sveṣvevāsyeṣu juhvataścerus te 'timānenaiva parābabhūvus tasmānnātimanyeta parābhavasya haitan mukhaṃ yad atimānaḥ //
ŚBM, 5, 1, 3, 8.2 puruṣo vai prajāpaternediṣṭhaṃ so 'yaṃ tūparo 'viṣāṇastūparo vā aviṣāṇaḥ prajāpatiḥ prājāpatyā ete tasmātsarve tūparā bhavanti //
ŚBM, 5, 1, 3, 9.2 dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananam prajananam prajāpatiḥ prājāpatyā ete tasmātsarve śyāmā bhavanti //
ŚBM, 5, 1, 3, 10.2 prajananaṃ vai muṣkaraḥ prajananam prajāpatiḥ prājāpatyā ete tasmātsarve muṣkarā bhavanti durvedā evaṃsamṛddhāḥ paśavo yadyevaṃsamṛddhān na vinded api katipayā evaivaṃsamṛddhāḥ syuḥ sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 3, 12.2 yatra maitrāvaruṇo vāmadevyam anuśaṃsati tadeṣāṃ vapābhiḥ pracareyuḥ prajananaṃ vai vāmadevyam prajananam prajāpatiḥ prājāpatyā ete tasmādeṣāṃ vapābhiratra pracareyuḥ //
ŚBM, 6, 6, 2, 11.2 devāścāsurāścobhaye prājāpatyā aspardhanta te devā agnimanīkaṃ kṛtvāsurānabhyāyaṃs tasyārciṣaḥ pragṛhītasyāsurā agram prāvṛścaṃs tad asyām pratyatiṣṭhat sa kṛmuko 'bhavat tasmāt sa svādū raso hi tasmād u lohito 'rcir hi sa eṣo 'gnir eva yat kṛmuko 'gnim evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 6, 6, 3, 2.2 devāścāsurāścobhaye prājāpatyā aspardhanta te ha sarva eva vanaspatayo 'surānabhyupeyur udumbaro haiva devānna jahau te devā asurānjitvā teṣāṃ vanaspatīnavṛñjata //
ŚBM, 6, 8, 1, 1.2 devāś cāsurāś cobhaye prājāpatyā aspardhanta /
ŚBM, 13, 6, 2, 8.0 te vai prājāpatyā bhavanti brahma vai prajāpatir brāhmo hi prajāpatis tasmāt prājāpatyā bhavanti //
ŚBM, 13, 6, 2, 8.0 te vai prājāpatyā bhavanti brahma vai prajāpatir brāhmo hi prajāpatis tasmāt prājāpatyā bhavanti //
ŚBM, 13, 8, 1, 5.2 devāś cāsurāś cobhaye prājāpatyā dikṣv aspardhanta /
ŚBM, 13, 8, 2, 1.2 devāś cāsurāś cobhaye prājāpatyā asmiṃl loke 'spardhanta /
Mahābhārata
MBh, 5, 35, 7.2 prājāpatyā hi vai śreṣṭhā vayaṃ keśini sattamāḥ /
MBh, 12, 220, 62.1 sarve dākṣāyaṇīputrāḥ prājāpatyā mahābalāḥ /
MBh, 13, 75, 10.2 kṣitau rādhaḥprabhavaḥ śaśvad eva prājāpatyāḥ sarvam ityarthavādaḥ //
MBh, 13, 85, 49.1 devapakṣadharāḥ saumyāḥ prājāpatyā maharṣayaḥ /
MBh, 13, 105, 40.2 prājāpatyāḥ santi lokā mahānto nākasya pṛṣṭhe puṣkalā vītaśokāḥ /
Kumārasaṃbhava
KumSaṃ, 6, 34.2 jahuḥ parigrahavrīḍāṃ prājāpatyās tapasvinaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 194, 64.2 prājāpatyāś caturviṃśasahasrāṇi nareśvara //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 1, 22.0 saptadaśa prājāpatyāḥ śyāmās tūparā lapsudina upālambhyāḥ //
ŚāṅkhŚS, 16, 3, 13.0 aśvo gomṛgo 'jas tūparas te prājāpatyāḥ //
ŚāṅkhŚS, 16, 12, 12.0 puruṣo gomṛgo 'jas tūparas te prājāpatyāḥ //