Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Manusmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Garuḍapurāṇa

Baudhāyanadharmasūtra
BaudhDhS, 2, 10, 1.1 atha prācīnāvītī /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 8, 34.1 atha dakṣiṇataḥ prācīnāvītī pitṛbhyaḥ svadhā namaḥ svāhā pitāmahebhyaḥ svadhā namaḥ svāhā prapitāmahebhyaḥ svadhā namaḥ svāhā iti //
BaudhGS, 3, 4, 6.1 atha dakṣiṇataḥ prācīnāvītī pitṛbhyo 'gharmapebhyaḥ kalpayāmi /
BaudhGS, 3, 4, 12.1 atha dakṣiṇataḥ prācīnāvītī pitṝn gharmapān tarpayāmi /
BaudhGS, 3, 9, 6.1 atha dakṣiṇataḥ prācīnāvītino vaiśampāyanāya phaliṅgave tittiraye ukhāyokhyāya ātreyāya padakārāya kauṇḍinyāya vṛttikārāya kaṇvāya bodhāyanāya pravacanakārāyāpastambāya sūtrakārāya satyāṣāḍhāya hiraṇyakeśāya vājasaneyāya yājñavalkyāya bharadvājāyāgniveśyāyācāryebhya ūrdhvaretobhyo vānaprasthebhyaḥ vaṃśasthebhyaḥ ekapatnībhyaḥ kalpayāmīti //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 2, 27.0 dakṣiṇāmukhaḥ prasavyaṃ prācīnāvītī pitryāṇi //
Bhāradvājagṛhyasūtra
BhārGS, 3, 11, 1.0 dakṣiṇataḥ prācīnāvītī vaiśampāyanāya phaliṅgave tittiraya ukhāyātreyāya padakārāya kauṇḍiṇyāya vṛttikārāya kaṇvāya bodhāyanāya bharadvājāya sūtrakārāyāpastambāya sarvebhyaḥ sūtrakārebhya ācāryebhyaḥ ṛṣibhyo vānaprasthebhya ūrdhvaretobhya ekapatnībhyaśca kalpayāmīti //
BhārGS, 3, 14, 10.1 atha dakṣiṇataḥ prācīnāvītī juhoti pitṛbhyaḥ svadhā namaḥ pitāmahebhyaḥ svadhā namaḥ prapitāmahebhyaḥ svadhā namo mātāmahebhyaḥ svadhā namo mātuḥ pitāmahebhyaḥ svadhā namo mātuḥ prapitāmahebhyaḥ svadhā nama iti trīn //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 11.0 prācīnāvītī pitryeṣu //
BhārŚS, 1, 8, 6.1 yajamānaḥ savyaṃ jānv ācya prācīnāvītī trīn udakāñjalīn ekasphyāyām upaninayaty asāv avaneniṅkṣveti pitaram asāv avanenikṣveti pitāmaham asāv avaneniṅkṣveti prapitāmaham //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 11.0 prakṣālya srucaṃ yathetaṃ pratyāvrajya prācīnāvītī bhūtvāpa upaspṛśya dakṣiṇāgneḥ sthaṇḍilaṃ samūhyādbhiḥ samprokṣya sphyena sakṛd ullikhyolmukam upanidhāya darbhān upastīryāpa upaninīyāmīṣāṃ drapsānāṃ nipṛṇuyād avamebhyaḥ pitṛbhyaḥ svadhā sahabhakṣebhya iti prathamam //
Gautamadharmasūtra
GautDhS, 3, 2, 5.1 taṃ sarve 'nvālabheran prācīnāvītino muktaśikhāḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 2, 3.0 savyaṃ bāhum uddhṛtya śiro 'vadhāya dakṣiṇe 'ṃse pratiṣṭhāpayati savyaṃ kakṣam anvavalambaṃ bhavaty evaṃ prācīnāvītī bhavati //
GobhGS, 1, 2, 4.0 pitṛyajñe tv eva prācīnāvītī bhavati //
GobhGS, 4, 3, 1.0 ata ūrdhvaṃ prācīnāvītinā vāgyatena kṛtyam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 3, 12.0 pitaraḥ pitāmahā iti prācīnāvītī juhotyupatiṣṭhate vā //
HirGS, 2, 10, 5.1 ājyabhāgāntaṃ kṛtvā prācīnāvītī pitṝn āvāhayati /
HirGS, 2, 10, 7.1 yajñopavītī vyāhṛtiparyantaṃ kṛtvā prācīnāvītī juhoti /
HirGS, 2, 19, 7.1 dakṣiṇataḥ prācīnāvītino dakṣiṇāpravaṇe dakṣiṇāgrairdarbhaiḥ pratyagapavargāṇyāsanāni kalpayanti //
Jaiminigṛhyasūtra
JaimGS, 1, 4, 11.0 pratidiśam apa utsiñcati prācyāṃ diśi devā ṛtvijo mārjayantām iti prācīnāvītī dakṣiṇasyāṃ diśi māsāḥ pitaro mārjayantām iti yajñopavītī bhūtvāpa upaspṛśya pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām ityudīcyāṃ diśyāpa oṣadhayo vanaspatayo mārjayantām ityūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām iti //
JaimGS, 2, 1, 10.0 annam avattvā ghṛtenābhighārya darbhān paristaraṇīyān iti tad ādāyāgnau kariṣyāmīti brāhmaṇān anujñāpya prāgdakṣiṇāmukho 'gniṃ praṇayitvā trir dhūnvan pradakṣiṇam agniṃ paristṛṇāti prācīnāvītī triḥ prasavyam //
JaimGS, 2, 1, 11.0 triḥ paryukṣet pradakṣiṇaṃ prācīnāvītī triḥ prasavyam //
JaimGS, 2, 1, 15.0 namaskārān kṛtvā yathādaivataṃ triḥ paryukṣet pradakṣiṇaṃ prācīnāvītī triḥ prasavyam //
Khādiragṛhyasūtra
KhādGS, 1, 1, 8.0 savyaṃ prācīnāvītī //
Kātyāyanaśrautasūtra
KātyŚS, 5, 9, 23.0 prācīnāvītī praviśyāmīmadanteti dātā japati //
Pāraskaragṛhyasūtra
PārGS, 3, 10, 18.0 ekavastrāḥ prācīnāvītinaḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 6.0 prācīnāvītī pitryāṇi karoti //
VaikhGS, 1, 5, 11.0 dakṣiṇahastam uddhṛtyopavītaṃ dhārayedupavītī vāmamuddhṛtya prācīnāvītī kaṇṭhasakte nivītī bhavati //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 15.1 yajñopavītī karmāṇi kuryāt prācīnāvītī pitryāṇy ācāntodako 'hasan //
Āpastambadharmasūtra
ĀpDhS, 2, 4, 5.0 dakṣiṇataḥ pitṛliṅgena prācīnāvītyavācīnapāṇiḥ kuryāt //
Āpastambagṛhyasūtra
ĀpGS, 1, 8.1 prācīnāvītinā //
Āpastambaśrautasūtra
ĀpŚS, 6, 11, 4.1 pūrvaval lepam avamṛjya prācīnāvītī svadhā pitṛbhyaḥ pitṝñ jinveti dakṣiṇena vediṃ bhūmyāṃ lepaṃ nimṛjya prajāṃ me yaccheti srucaṃ sādayitvā vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām iti hutvāpa upaspṛśyāntarvedi sruk /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 2, 10.1 svadhā pitṛbhya iti prācīnāvītī śeṣaṃ dakṣiṇā ninayet //
ĀśvGS, 3, 4, 3.0 prācīnāvītī //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 14, 18.0 prācīnāvītī dakṣiṇataḥ śeṣaṃ ninayati ye agnidagdhā iti //
ŚāṅkhGS, 4, 10, 1.0 atha prācīnāvītī //
Manusmṛti
ManuS, 2, 63.2 savye prācīnāvītī nivītī kaṇṭhasajjane //
ManuS, 3, 279.1 prācīnāvītinā samyag apasavyam atandriṇā /
Kūrmapurāṇa
KūPur, 2, 22, 45.2 prācīnāvītinā pitryaṃ vaiśvadevaṃ tu homavat //
Liṅgapurāṇa
LiPur, 1, 26, 12.2 prācīnāvītī viprendra pitṝṇāṃ tarpayet kramāt //
Matsyapurāṇa
MPur, 16, 34.2 prācīnāvītinā kāryamataḥ sarvaṃ vijānatā //
Garuḍapurāṇa
GarPur, 1, 50, 62.1 prācīnāvītī pitrye tu tena tīrthena bhārata /