Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Pañcārthabhāṣya
Sāṃkhyakārikābhāṣya
Viṣṇusmṛti
Bhāratamañjarī
Kathāsaritsāgara
Tantrāloka
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 5, 76, 14.2 samāhūto nivarteta prāṇatyāge 'pyupasthite //
MBh, 9, 50, 29.2 prāṇatyāgaṃ kuruṣveti cakāraivāvicārayan /
MBh, 12, 111, 10.1 ye vadantīha satyāni prāṇatyāge 'pyupasthite /
MBh, 12, 192, 21.1 prāṇatyāgaṃ kuru mune gaccha lokān yathepsitān /
MBh, 12, 290, 67.2 ahiṃsāsatyamaryādaṃ prāṇatyāgamahormiṇam //
MBh, 14, 15, 26.1 na hi tasyāpriyaṃ kuryāṃ prāṇatyāge 'pyupasthite /
Rāmāyaṇa
Rām, Su, 28, 36.2 prāṇatyāgaśca vaidehyā bhaved anabhibhāṣaṇe //
Kūrmapurāṇa
KūPur, 2, 12, 33.1 ātmanaḥ sarvayatnena prāṇatyāgena vā punaḥ /
KūPur, 2, 40, 10.1 tatra tīrthe tu rājendra prāṇatyāgaṃ karoti yaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 36.1, 2.0 mṛṅ prāṇatyāge //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 39.2, 1.18 tat sūkṣmaśarīraṃ parityajehaiva prāṇatyāgavelāyāṃ mātāpitṛjā nivartante /
Viṣṇusmṛti
ViSmṛ, 43, 32.1 kṛtapātakinaḥ pāpāḥ prāṇatyāgād anantaram /
Bhāratamañjarī
BhāMañj, 13, 762.1 taṃ pāṃsuśāyinaṃ dīnaṃ prāṇatyāgakṛtavratam /
Kathāsaritsāgara
KSS, 3, 6, 192.1 prāṇatyāgodyatāyāṃ tu rājñyāṃ tat pratyapadyata /
Tantrāloka
TĀ, 8, 232.2 etāni bhaktiyogaprāṇatyāgādigamyāni //
Mugdhāvabodhinī
MuA zu RHT, 1, 6.2, 6.0 jarā pālityaṃ maraṇaṃ prāṇatyāga ābhyāṃ rahitaṃ yathā mahyāṃ jarāmaraṇaṃ na yuktam //
MuA zu RHT, 1, 17.2, 3.0 kiṃviśiṣṭena vyādhijarāmaraṇaduḥkhavidhureṇa vyādhirāmayaḥ jarā pālityaṃ maraṇaṃ prāṇatyāgaḥ duḥkhaṃ mohaśokādikam etair vidhuraṃ tāḍitaṃ vyadha tāḍane ityasya ghāto rūpaṃ vidhuram urapratyayāntam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 35, 30.1 prāṇatyāgaṃ tu yaḥ kuryād bhāvito bhāvitātmanā /
SkPur (Rkh), Revākhaṇḍa, 55, 4.2 prāṇatyāgaṃ mahārāja mā kāle tvaṃ kṛthā vṛthā /
SkPur (Rkh), Revākhaṇḍa, 67, 10.1 prāṇatyāgaṃ kariṣyāmi yadi māṃ tvaṃ na manyase /
SkPur (Rkh), Revākhaṇḍa, 80, 9.1 tatra tīrthe tu yaḥ snātvā prāṇatyāgaṃ karoti cet /
SkPur (Rkh), Revākhaṇḍa, 85, 56.1 prāṇatyāgaṃ kariṣyāmi somanāthasamīpataḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 115.2 prāṇatyāgāt paraṃ lokaṃ vaiṣṇavaṃ nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 95, 24.2 prāṇatyāgaṃ tu yaḥ kuryācchikhinā salilena vā //
SkPur (Rkh), Revākhaṇḍa, 97, 179.1 tatra tīrthe tu yo rājanprāṇatyāgaṃ karoti ca /
SkPur (Rkh), Revākhaṇḍa, 103, 200.2 prāṇatyāgaṃ ca yo bhaktyā jātavedasi kārayet //
SkPur (Rkh), Revākhaṇḍa, 108, 21.2 tatra tīrthe tu yaḥ kaścitprāṇatyāgaṃ karoti vai //
SkPur (Rkh), Revākhaṇḍa, 111, 41.1 tatra tīrthe tu yaḥ kaścit prāṇatyāgaṃ kariṣyati /
SkPur (Rkh), Revākhaṇḍa, 114, 3.1 tatra tīrthe tu vidhinā prāṇatyāgaṃ karoti yaḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 36.1 tatra tīrthe tu rājendra prāṇatyāgaṃ karoti yaḥ /
SkPur (Rkh), Revākhaṇḍa, 152, 3.1 tatra tīrthe tu yaḥ kaścit prāṇatyāgaṃ kariṣyati /
SkPur (Rkh), Revākhaṇḍa, 154, 7.1 tena puṇyena pūtātmā prāṇatyāgāddivaṃ vrajet /
SkPur (Rkh), Revākhaṇḍa, 158, 21.1 saṅgameśvaramāsādya prāṇatyāgaṃ karoti yaḥ /
SkPur (Rkh), Revākhaṇḍa, 163, 3.2 tatra tīrthe tu yo rājanprāṇatyāgaṃ kariṣyati //
SkPur (Rkh), Revākhaṇḍa, 168, 40.2 saṃnyāsaṃ kurute yastu prāṇatyāgaṃ karoti vā //
SkPur (Rkh), Revākhaṇḍa, 184, 25.2 prāṇatyāgaṃ tu yaḥ kuryājjale vāgnau sthale 'pi vā //
SkPur (Rkh), Revākhaṇḍa, 210, 5.1 tatra tīrthe naro yastu prāṇatyāgaṃ karoti vai /
SkPur (Rkh), Revākhaṇḍa, 217, 3.1 tatra tīrthe tu yo bhaktyā prāṇatyāgaparo bhavet /
SkPur (Rkh), Revākhaṇḍa, 220, 50.1 tatra tīrthe naraḥ kaścit prāṇatyāgaṃ yudhiṣṭhira /