Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4722
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
narmadādakṣiṇe kūle tīrthaṃ kalakaleśvaram / (1.2) Par.?
vikhyātaṃ sarvalokeṣu svayaṃ devena nirmitam // (1.3) Par.?
andhakaṃ samare hatvā devadevo maheśvaraḥ / (2.1) Par.?
sahito devagandharvaiḥ kinnaraiśca mahoragaiḥ // (2.2) Par.?
śaṅkhatūryaninādaiśca mṛdaṅgapaṇavādibhiḥ / (3.1) Par.?
vīṇāveṇuravaiścānyaiḥ stutibhiḥ puṣkalādibhiḥ // (3.2) Par.?
gāyanti sāmāni yajūṃṣi cānye chandāṃsi cānye ṛcamudgiranti / (4.1) Par.?
stotrair anekair apare gṛṇanti maheśvaraṃ tatra mahānubhāvāḥ // (4.2) Par.?
pramathānāṃ ninādena kalkalena ca bandinām / (5.1) Par.?
yasmātpratiṣṭhitaṃ liṅgaṃ tasmājjātaṃ tadākhyayā // (5.2) Par.?
tatra tīrthe tu yaḥ snātvā vīkṣetkalakaleśvaram / (6.1) Par.?
vājapeyātparaṃ puṇyaṃ sa labhenmānavo bhuvi // (6.2) Par.?
tena puṇyena pūtātmā prāṇatyāgāddivaṃ vrajet / (7.1) Par.?
ārūḍhaḥ paramaṃ yānaṃ gīyamāno 'psarogaṇaiḥ // (7.2) Par.?
upabhujya mahābhogānkālena mahatā tataḥ / (8.1) Par.?
martyaloke mahātmāsau jāyate vimale kule // (8.2) Par.?
brāhmaṇaḥ subhago loke vedavedāṅgapāragaḥ / (9.1) Par.?
vyādhiśokavinirmukto jīvecca śaradāṃ śatam // (9.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kalakaleśvaratīrthaphalamāhātmyavarṇanaṃ nāma catuḥpañcāśadadhikaśatatamo 'dhyāyaḥ // (10.1) Par.?
Duration=0.051775932312012 secs.