Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 6, 31.2 marīcimiśrā ṛṣayaḥ prāṇebhyo 'haṃ ca jajñire //
BhāgPur, 1, 7, 18.2 parādravat prāṇaparīpsururvyāṃ yāvadgamaṃ rudrabhayādyathā kaḥ //
BhāgPur, 1, 7, 20.2 ajānann api saṃhāraṃ prāṇakṛcchra upasthite //
BhāgPur, 1, 7, 21.2 prāṇāpadam abhiprekṣya viṣṇuṃ jiṣṇuruvāca ha //
BhāgPur, 1, 7, 27.3 naivāsau veda saṃhāraṃ prāṇabādha upasthite //
BhāgPur, 1, 7, 37.1 svaprāṇān yaḥ paraprāṇaiḥ prapuṣṇātyaghṛṇaḥ khalaḥ /
BhāgPur, 1, 7, 37.1 svaprāṇān yaḥ paraprāṇaiḥ prapuṣṇātyaghṛṇaḥ khalaḥ /
BhāgPur, 1, 13, 5.1 pratyujjagmuḥ praharṣeṇa prāṇaṃ tanva ivāgatam /
BhāgPur, 1, 13, 20.1 yena caivābhipanno 'yaṃ prāṇaiḥ priyatamairapi /
BhāgPur, 1, 14, 9.1 yasmān naḥ sampado rājyaṃ dārāḥ prāṇāḥ kulaṃ prajāḥ /
BhāgPur, 1, 15, 41.1 vācaṃ juhāva manasi tat prāṇa itare ca tam /
BhāgPur, 1, 18, 2.1 brahmakopotthitādyastu takṣakāt prāṇaviplavāt /
BhāgPur, 1, 18, 26.1 pratiruddhendriyaprāṇamanobuddhim upāratam /
BhāgPur, 2, 2, 15.2 kāle ca deśe ca mano na sajjayet prāṇān niyacchen manasā jitāsuḥ //
BhāgPur, 2, 2, 29.2 śrotreṇa copetya nabhoguṇatvaṃ prāṇena cākūtim upaiti yogī //
BhāgPur, 2, 5, 26.2 parānvayācchabdavāṃśca prāṇa ojaḥ saho balam //
BhāgPur, 2, 5, 31.2 jñānaśaktiḥ kriyāśaktirbuddhiḥ prāṇaśca taijasau /
BhāgPur, 2, 6, 16.1 svadhiṣṇyaṃ pratapan prāṇo bahiśca pratapatyasau /
BhāgPur, 2, 10, 15.2 ojaḥ saho balaṃ jajñe tataḥ prāṇo mahān asuḥ //
BhāgPur, 2, 10, 16.1 anuprāṇanti yaṃ prāṇāḥ prāṇantaṃ sarvajantuṣu /
BhāgPur, 2, 10, 17.1 prāṇenākṣipatā kṣut tṛḍantarā jāyate vibhoḥ /
BhāgPur, 2, 10, 31.2 bhūmyaptejomayāḥ sapta prāṇo vyomāmbuvāyubhiḥ //
BhāgPur, 3, 6, 9.2 virāṭ prāṇo daśavidha ekadhā hṛdayena ca //
BhāgPur, 3, 6, 16.2 prāṇenāṃśena saṃsparśaṃ yenāsau pratipadyate //
BhāgPur, 3, 7, 23.1 yasmin daśavidhaḥ prāṇaḥ sendriyārthendriyas trivṛt /
BhāgPur, 3, 12, 23.2 prāṇād vasiṣṭhaḥ saṃjāto bhṛgus tvaci karāt kratuḥ //
BhāgPur, 3, 12, 46.1 majjāyāḥ paṅktir utpannā bṛhatī prāṇato 'bhavat /
BhāgPur, 3, 14, 32.1 athopaspṛśya salilaṃ prāṇān āyamya vāgyataḥ /
BhāgPur, 3, 19, 38.2 prāṇendriyāṇāṃ yudhi śauryavardhanaṃ nārāyaṇo 'nte gatir aṅga śṛṇvatām //
BhāgPur, 3, 25, 37.2 hṛtātmano hṛtaprāṇāṃś ca bhaktir anicchato me gatim aṇvīṃ prayuṅkte //
BhāgPur, 3, 26, 31.2 prāṇasya hi kriyāśaktir buddher vijñānaśaktitā //
BhāgPur, 3, 26, 34.2 prāṇendriyātmadhiṣṇyatvaṃ nabhaso vṛttilakṣaṇam //
BhāgPur, 3, 26, 54.2 vāṇyā vahnir atho nāse prāṇoto ghrāṇa etayoḥ //
BhāgPur, 3, 26, 71.1 yathā prasuptaṃ puruṣaṃ prāṇendriyamanodhiyaḥ /
BhāgPur, 3, 28, 5.1 maunaṃ sadāsanajayaḥ sthairyaṃ prāṇajayaḥ śanaiḥ /
BhāgPur, 3, 28, 6.1 svadhiṣṇyānām ekadeśe manasā prāṇadhāraṇam /
BhāgPur, 3, 28, 7.2 buddhyā yuñjīta śanakair jitaprāṇo hy atandritaḥ //
BhāgPur, 3, 28, 9.1 prāṇasya śodhayen mārgaṃ pūrakumbhakarecakaiḥ /
BhāgPur, 4, 1, 44.2 tābhyāṃ tayor abhavatāṃ mṛkaṇḍaḥ prāṇa eva ca //
BhāgPur, 4, 1, 45.1 mārkaṇḍeyo mṛkaṇḍasya prāṇād vedaśirā muniḥ /
BhāgPur, 4, 2, 3.2 vidveṣas tu yataḥ prāṇāṃs tatyaje dustyajān satī //
BhāgPur, 4, 8, 44.1 prāṇāyāmena trivṛtā prāṇendriyamanomalam /
BhāgPur, 4, 8, 81.2 naivaṃ vidāmo bhagavan prāṇarodhaṃ carācarasyākhilasattvadhāmnaḥ /
BhāgPur, 4, 8, 82.3 yato hi vaḥ prāṇanirodha āsīd auttānapādir mayi saṃgatātmā //
BhāgPur, 4, 9, 6.3 anyāṃś ca hastacaraṇaśravaṇatvagādīnprāṇān namo bhagavate puruṣāya tubhyam //
BhāgPur, 4, 9, 49.1 sunītir asya jananī prāṇebhyo 'pi priyaṃ sutam /
BhāgPur, 4, 16, 8.2 kṛcchraprāṇāḥ prajā hyeṣa rakṣiṣyatyañjasendravat //
BhāgPur, 4, 22, 3.1 taddarśanodgatānprāṇānpratyāditsurivotthitaḥ /
BhāgPur, 4, 22, 44.1 prāṇā dārāḥ sutā brahmangṛhāśca saparicchadāḥ /
BhāgPur, 8, 7, 25.1 tvaṃ śabdayonir jagadādir ātmā prāṇendriyadravyaguṇaḥ svabhāvaḥ /
BhāgPur, 8, 7, 38.1 āsāṃ prāṇaparīpsūnāṃ vidheyamabhayaṃ hi me /
BhāgPur, 8, 7, 39.1 prāṇaiḥ svaiḥ prāṇinaḥ pānti sādhavaḥ kṣaṇabhaṅguraiḥ /
BhāgPur, 10, 2, 20.2 āhaiṣa me prāṇaharo harirguhāṃ dhruvaṃ śrito yanna pureyamīdṛśī //
BhāgPur, 11, 2, 49.1 dehendriyaprāṇamanodhiyāṃ yo janmāpyayakṣudbhayatarṣakṛcchraiḥ /
BhāgPur, 11, 3, 28.2 dārān sutān gṛhān prāṇān yat parasmai nivedanam //
BhāgPur, 11, 3, 36.2 prāṇendriyāṇi ca yathānalam arciṣaḥ svāḥ /
BhāgPur, 11, 3, 38.2 sarvatra śaśvad anapāyy upalabdhimātraṃ prāṇo yathendriyabalena vikalpitaṃ sat //
BhāgPur, 11, 3, 39.1 aṇḍeṣu peśīṣu taruṣv aviniściteṣu prāṇo hi jīvam upadhāvati tatra tatra /
BhāgPur, 11, 3, 49.1 śuciḥ sammukham āsīnaḥ prāṇasaṃyamanādibhiḥ /
BhāgPur, 11, 6, 7.2 natāḥ sma te nātha padāravindaṃ buddhīndriyaprāṇamanovacobhiḥ /
BhāgPur, 11, 11, 19.1 yasyāṃ na me pāvanam aṅga karma sthityudbhavaprāṇanirodham asya /
BhāgPur, 11, 12, 17.2 sa eṣa jīvo vivaraprasūtiḥ prāṇena ghoṣeṇa guhāṃ praviṣṭaḥ /
BhāgPur, 11, 14, 33.1 prāṇasya śodhayen mārgaṃ pūrakumbhakarecakaiḥ /
BhāgPur, 11, 14, 34.2 prāṇenodīrya tatrātha punaḥ saṃveśayet svaram //
BhāgPur, 11, 14, 35.1 evaṃ praṇavasaṃyuktaṃ prāṇam eva samabhyaset /
BhāgPur, 11, 15, 19.1 mayy ākāśātmani prāṇe manasā ghoṣam udvahan /
BhāgPur, 11, 15, 23.2 piṇḍaṃ hitvā viśet prāṇo vāyubhūtaḥ ṣaḍaṅghrivat //
BhāgPur, 11, 15, 24.1 pārṣṇyāpīḍya gudaṃ prāṇaṃ hṛduraḥkaṇṭhamūrdhasu /
BhāgPur, 11, 16, 42.1 vācaṃ yaccha mano yaccha prāṇān yacchendriyāṇi ca /
BhāgPur, 11, 16, 44.1 tasmād vaco manaḥ prāṇān niyacchen matparāyaṇaḥ /
BhāgPur, 11, 17, 12.1 tretāmukhe mahābhāga prāṇān me hṛdayāt trayī /
BhāgPur, 11, 18, 13.2 agnīn svaprāṇa āveśya nirapekṣaḥ parivrajet //
BhāgPur, 11, 18, 27.1 yad etad ātmani jagan manovākprāṇasaṃhatam /
BhāgPur, 11, 20, 20.1 manogatiṃ na visṛjej jitaprāṇo jitendriyaḥ /
BhāgPur, 11, 21, 1.3 kṣudrān kāmāṃś calaiḥ prāṇair juṣantaḥ saṃsaranti te //
BhāgPur, 11, 21, 24.1 utpattyaiva hi kāmeṣu prāṇeṣu svajaneṣu ca /
BhāgPur, 11, 21, 36.1 śabdabrahma sudurbodhaṃ prāṇendriyamanomayam /
BhāgPur, 11, 21, 38.2 ākāśād ghoṣavān prāṇo manasā sparśarūpiṇā //