Occurrences

Hiraṇyakeśigṛhyasūtra

Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 4.0 athainaṃ mekhalayā nābhideśe triḥ pradakṣiṇaṃ parivyayati dvirityeke yā duritā paribādhamānā śarmavarūthe punatī na āgāt prāṇāpānābhyāṃ balamāvahantī svasā devānāṃ subhagā mekhaleyam iti //
HirGS, 1, 5, 12.0 prāṇānāṃ granthirasi sa mā visrasa iti nābhideśam //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 6, 3.0 agnau pṛthivyāṃ pratitiṣṭha vāyāvantarikṣe sūrye divi yāṃ svastim agnir vāyur ādityaś candramā āpo 'nusaṃcaranti tāṃ svastim anusaṃcarāsau prāṇasya brahmacāryabhūr asāv ity ubhayatrānuṣajati //
HirGS, 1, 13, 17.2 dyauste dadātu pṛthivī pratigṛhṇātu pṛthivī te dadātu prāṇaḥ pratigṛhṇātu prāṇastvāśnātu prāṇaḥ pibatu /
HirGS, 1, 13, 17.2 dyauste dadātu pṛthivī pratigṛhṇātu pṛthivī te dadātu prāṇaḥ pratigṛhṇātu prāṇastvāśnātu prāṇaḥ pibatu /
HirGS, 1, 13, 17.2 dyauste dadātu pṛthivī pratigṛhṇātu pṛthivī te dadātu prāṇaḥ pratigṛhṇātu prāṇastvāśnātu prāṇaḥ pibatu /
HirGS, 1, 17, 4.5 punarma ātmā punarāyurāgāt punaḥ prāṇaḥ punarākūtamāgāt /
HirGS, 1, 21, 4.1 prāṇānāṃ granthir asi sa mā visrasaḥ /
HirGS, 1, 23, 1.10 yathā nābhiḥ prāṇānāṃ viṣūvān evam ahaṃ viṣūvān /
HirGS, 2, 11, 4.2 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayorjuhomi /
HirGS, 2, 11, 4.5 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomi /
HirGS, 2, 11, 4.8 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayorjuhomi /
HirGS, 2, 11, 5.1 prāṇe niviśyāmṛtaṃ juhomi /
HirGS, 2, 15, 5.1 saṃjñaptāyai tūṣṇīm adbhiḥ prāṇānāpyāyya tūṣṇīṃ vapāṃ hṛdayaṃ matasne uddharati //
HirGS, 2, 17, 4.3 pratyaṅgeṣu pratitiṣṭhāmyātman prati prāṇeṣu pratitiṣṭhāmi puṣṭe /