Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 10, 4.1 prāṇaś caiva mṛkaṇḍuś ca mārkaṇḍeyo mṛkaṇḍutaḥ /
ViPur, 1, 10, 4.2 tato vedaśirā jajñe prāṇasyāpi sutaṃ śṛṇu //
ViPur, 1, 10, 5.1 prāṇasya dyutimān putro rājavāṃś ca tato 'bhavat /
ViPur, 1, 12, 21.2 tyakṣyāmy aham api prāṇāṃs tato vai paśyatas tava //
ViPur, 1, 12, 64.2 akṣṇoḥ sūryo 'nilaḥ prāṇāc candramā manasas tava //
ViPur, 1, 12, 65.1 prāṇo 'ntaḥsuṣirāj jāto mukhād agnir ajāyata /
ViPur, 1, 13, 89.1 prāṇapradānāt sa pṛthur yasmād bhūmer abhūt pitā /
ViPur, 1, 15, 109.1 ye tv anekavasuprāṇā devā jyotiḥpurogamāḥ /
ViPur, 1, 15, 113.2 manoharāyāṃ śiśiraḥ prāṇo 'tha ravaṇas tathā //
ViPur, 1, 15, 148.2 tatyāja nātmanaḥ prāṇān viṣṇusmaraṇadaṃśitaḥ //
ViPur, 1, 19, 61.2 tiṣṭhatvabdasahasrāntaṃ prāṇān hāsyati durmatiḥ //
ViPur, 2, 1, 33.2 yogābhyāsarataḥ prāṇān sālagrāme 'tyajanmune //
ViPur, 2, 13, 32.1 mṛgameṣa tadādrākṣīt tyajan prāṇān asāvapi /
ViPur, 3, 1, 11.1 ūrjaḥ stambhastathā prāṇo dattolirṛṣabhastathā /
ViPur, 3, 9, 29.1 prāṇayātrānimittaṃ ca vyaṅgāre bhuktavajjane /
ViPur, 3, 11, 88.2 pañcagrāsaṃ mahāmaunaṃ prāṇādyāpyāyanāya tat //
ViPur, 3, 11, 93.1 prāṇāpānasamānānām udānavyānayostathā /
ViPur, 3, 18, 83.2 tatyāja bhūpatiḥ prāṇānmayūratvamavāpa ca //
ViPur, 3, 18, 92.2 tatyāja sa priyānprāṇānsaṃgrāme dharmato nṛpaḥ //
ViPur, 4, 4, 31.1 yan na kevalam abhisaṃdhipūrvakaṃ snānādyupabhogeṣūpakārakam anabhisaṃdhitam apy asyāṃ pretaprāṇasyāsthicarmasnāyukeśādyupaspṛṣṭaṃ śarīrajam api patitaṃ sadyaḥ śarīriṇaṃ svargaṃ nayatīty uktaḥ praṇamya bhagavate 'śvam ādāya pitāmahayajñam ājagāma //
ViPur, 4, 13, 49.1 tataś cāsya yudhyamānasyātiśraddhādattaviśiṣṭopapātrayuktānnatoyādinā śrīkṛṣṇasya balaprāṇapuṣṭir abhūt //
ViPur, 4, 13, 92.1 sā ca vaḍavā śatayojanapramāṇamārgam atītā punar api vāhyamānā mithilāvanoddeśe prāṇān utsasarja //
ViPur, 5, 1, 8.2 asyāstavāṣṭamo garbhaḥ prāṇānapahariṣyati //
ViPur, 5, 5, 9.2 gṛhītvā prāṇasahitaṃ papau kopasamanvitaḥ //
ViPur, 5, 7, 57.2 prāṇāṃstyajati nāgo 'yaṃ bhartṛbhikṣā pradīyatām //
ViPur, 5, 11, 10.2 dhūtāḥ prāṇāñjahuḥ sannatrikasakthiśirodharāḥ //
ViPur, 5, 20, 18.3 mallayuddhe nihantavyau mama prāṇaharau hi tau //
ViPur, 5, 20, 56.2 balaprāṇaviniṣpādyaṃ samājotsavasaṃnidhau //
ViPur, 5, 20, 57.2 prāṇahānimavāpāgryāṃ tāvattāvallavāllavam //
ViPur, 5, 20, 75.2 kṛṣṇena tyājitaḥ prāṇānugrasenātmajo nṛpaḥ //
ViPur, 5, 23, 32.1 buddhiravyākṛtaṃ prāṇāḥ prāṇeśastvaṃ tathā pumān /
ViPur, 5, 23, 32.1 buddhiravyākṛtaṃ prāṇāḥ prāṇeśastvaṃ tathā pumān /
ViPur, 6, 7, 40.1 prāṇākhyam anilaṃ vaśyam abhyāsāt kurute tu yat /
ViPur, 6, 7, 41.1 paraspareṇābhibhavaṃ prāṇāpānau yadānilau /