Occurrences

Gopathabrāhmaṇa

Gopathabrāhmaṇa
GB, 1, 1, 4, 20.0 tasya ha vā etasya bhagavato 'tharvaṇa ṛṣer yathaiva brahmaṇo lomāni yathāṅgāni yathā prāṇa evam evāsya sarva ātmā samabhavat //
GB, 1, 1, 12, 5.0 kṣudrebhyaḥ prāṇebhyo 'nyān bahūn devān //
GB, 1, 1, 18, 1.0 tasya dvitīyayā svaramātrayāntarikṣaṃ vāyuṃ yajurvedaṃ bhuva iti vyāhṛtiṃ traiṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ pratīcīṃ diśaṃ grīṣmam ṛtuṃ prāṇam adhyātmaṃ nāsike gandhaghrāṇam itīndriyāṇy anvabhavat //
GB, 1, 1, 33, 28.0 prāṇa eva savitānnaṃ sāvitrī //
GB, 1, 1, 33, 29.0 yatra hy eva prāṇas tad annaṃ yatra vā annaṃ tat prāṇa iti //
GB, 1, 1, 33, 29.0 yatra hy eva prāṇas tad annaṃ yatra vā annaṃ tat prāṇa iti //
GB, 1, 1, 37, 8.0 annena prāṇo 'bhipanno grasitaḥ parāmṛṣṭaḥ //
GB, 1, 1, 37, 9.0 prāṇena mano 'bhipannaṃ grasitaṃ parāmṛṣṭam //
GB, 1, 1, 38, 5.0 manaḥ prāṇe pratiṣṭhitam //
GB, 1, 1, 38, 6.0 prāṇo 'nne pratiṣṭhitaḥ //
GB, 1, 1, 39, 10.0 sa yat pūrvam ācāmati sapta prāṇāṃs tān etenāsminn āpyāyayati //
GB, 1, 1, 39, 22.0 prāṇa eṣa sa puri śete saṃ puri śeta iti //
GB, 1, 1, 39, 23.0 puriśayaṃ santaṃ prāṇaṃ puruṣa ity ācakṣate parokṣeṇa //
GB, 1, 2, 4, 18.0 yad upary āste prāṇam eva tadātmano 'dharaṃ kurute yad vāto vahati //
GB, 1, 2, 8, 1.0 prāṇāpānau janayann iti śaṅkhasya mukhe maharṣer vasiṣṭhasya putra etāṃ vācaṃ sasṛje śītoṣṇāv ihotsau prādurbhaveyātām iti //
GB, 1, 2, 8, 18.0 tad apy etā ṛco 'bhivadanti prāṇāpānau janayann iti brāhmaṇam //
GB, 1, 2, 11, 9.0 prāṇāpānābhyām evādhvaryur ādhvaryavaṃ karoti //
GB, 1, 2, 11, 10.0 prāṇapraṇītāni ha bhūtāni prāṇapraṇītāḥ praṇītāḥ //
GB, 1, 2, 11, 10.0 prāṇapraṇītāni ha bhūtāni prāṇapraṇītāḥ praṇītāḥ //
GB, 1, 2, 11, 11.0 te brūmaḥ prāṇāpānāv evādhvaryuḥ prāṇāpānau brahma prāṇāpānau deva iti //
GB, 1, 2, 11, 11.0 te brūmaḥ prāṇāpānāv evādhvaryuḥ prāṇāpānau brahma prāṇāpānau deva iti //
GB, 1, 2, 11, 11.0 te brūmaḥ prāṇāpānāv evādhvaryuḥ prāṇāpānau brahma prāṇāpānau deva iti //
GB, 1, 2, 12, 3.0 hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam //
GB, 1, 2, 12, 3.0 hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam //
GB, 1, 2, 16, 15.0 yo vidyāt sapta pravata iti prāṇān āha //
GB, 1, 2, 22, 13.0 prāṇe tṛpte vāyus tṛpyati //
GB, 1, 3, 8, 8.0 eṣa brahmā brahmaputra iti hovāca yad enaṃ kaścid upavadetota mīmāṃseta ha vā mūrdhā vā asya vipatet prāṇā vainaṃ jahyur iti //
GB, 1, 3, 12, 33.0 yat prathamaṃ prāśiṣaṃ prāṇāṃs tenāpraiṣam //
GB, 1, 3, 13, 8.0 gārhapatyād adhi dakṣiṇāgniṃ praṇīya prāco 'ṅgārān uddhṛtya prāṇāpānābhyāṃ svāheti juhuyāt //
GB, 1, 3, 13, 29.0 ānaḍuhena śakṛtpiṇḍenāgnyāyatanāni parilipya homyam upasādyāgniṃ nirmathya prāṇāpānābhyāṃ svāhā samānavyānābhyāṃ svāhodānarūpābhyāṃ svāheti juhuyāt //
GB, 1, 3, 14, 9.0 yo ha vā evaṃ vidvān aśnāti ca pibati ca prāṇas tena tṛpyati //
GB, 1, 3, 14, 10.0 prāṇe tṛpte vāyus tṛpyati //
GB, 1, 3, 14, 28.0 prāṇā jyotīṃṣi //
GB, 1, 4, 5, 2.0 vāyur vā adhvaryur adhidaivaṃ prāṇo 'dhyātmam //
GB, 1, 4, 5, 4.0 vāyuṃ caiva tat prāṇaṃ cānnena saṃdadhāti //
GB, 1, 4, 5, 6.0 sa yad etāv antareṇānyo dīkṣetemaṃ taṃ lokaṃ prāṇena vyāpādayet //
GB, 1, 4, 6, 7.0 nava vai prāṇāḥ //
GB, 1, 4, 6, 8.0 prāṇair yajñas tāyate //
GB, 1, 4, 20, 10.0 yaḥ saṃcārayet tasmād ime puruṣe prāṇā nānā santa ekodayāccharīram adhivasati yan na saṃcārayet pramāyuko ha yajamānaḥ syāt //
GB, 1, 4, 20, 13.0 nava vai prāṇāḥ //
GB, 1, 4, 20, 14.0 prāṇair yajñas tāyate //
GB, 1, 4, 24, 10.0 nava vai prāṇāḥ //
GB, 1, 4, 24, 11.0 prāṇair yajñas tāyate //
GB, 1, 5, 3, 29.0 tasyeme dakṣiṇe trayaḥ prāṇāḥ svarasāmānaḥ //
GB, 1, 5, 3, 31.0 tasyeme savye trayaḥ prāṇā arvāksvarasāmānaḥ //
GB, 1, 5, 3, 34.0 yāv avāñcau prāṇau te gavāyuṣī //
GB, 1, 5, 4, 2.0 tasya prāṇa eva prāyaṇīyo 'tirātraḥ //
GB, 1, 5, 4, 3.0 prāṇena hi prayanti //
GB, 1, 5, 4, 46.0 yāvavāñcau prāṇau te gavāyuṣī //
GB, 1, 5, 5, 6.1 dvāv imau puruṣe prāṇāv iti //
GB, 1, 5, 5, 9.1 traya ime puruṣe prāṇā iti //
GB, 1, 5, 5, 12.1 ṣaḍ ime puruṣe prāṇā iti //
GB, 1, 5, 5, 15.1 sapteme puruṣe prāṇā iti //
GB, 1, 5, 5, 18.1 dvādaśeme puruṣe prāṇā iti //
GB, 1, 5, 5, 21.1 trayodaśeme puruṣe prāṇā iti //
GB, 1, 5, 5, 32.1 etāvanta eva puruṣasya prāṇā iti //
GB, 1, 5, 5, 46.1 yāvanto muhūrtāḥ pañcadaśa kṛtvas tāvantaḥ prāṇāḥ //
GB, 1, 5, 5, 47.1 yāvantaḥ prāṇāḥ pañcadaśa kṛtvas tāvanto 'pānāḥ //
GB, 1, 5, 8, 23.0 vācaṃ ha vai hotre prāyacchat prāṇam adhvaryave cakṣur udgātre mano brahmaṇe 'ṅgāni hotrakebhya ātmānaṃ sadasyebhyaḥ //
GB, 1, 5, 15, 11.0 vāg eva bhargaḥ prāṇa eva mahaś cakṣur eva yaśo mana eva sarvam //
GB, 1, 5, 17, 1.0 sa yad āha mayi maha ity antarikṣam evaitallokānām āha vāyuṃ devānāṃ rudrān devān devagaṇānāṃ traiṣṭubhaṃ chandasāṃ pratīcīṃ diśāṃ grīṣmam ṛtūnāṃ pañcadaśaṃ stomānāṃ yajurvedaṃ vedānām ādhvaryavaṃ hotrakāṇāṃ prāṇam indriyāṇām //
GB, 1, 5, 25, 9.1 vāg adhyātmam ṛgvedasya yajuṣāṃ prāṇa ucyate /
GB, 2, 1, 1, 19.0 traya ime prāṇāḥ //
GB, 2, 1, 1, 20.0 prāṇān evābhijayati //
GB, 2, 1, 3, 10.0 apa vā etasmāt prāṇāḥ krāmanti ya āviddhaṃ prāśnāti //
GB, 2, 1, 3, 11.0 adbhir mārjayitvā prāṇānt saṃspṛśate vāṅ ma āsyann iti //
GB, 2, 1, 3, 12.0 amṛtaṃ vai prāṇāḥ //
GB, 2, 1, 3, 14.0 prāṇān eva yathāsthānam upāhvayate //
GB, 2, 1, 7, 20.0 prāṇāpānau me pāhi //
GB, 2, 1, 26, 8.0 atha yad vāyuṃ yajati prāṇo vai vāyuḥ //
GB, 2, 1, 26, 9.0 prāṇam eva tena prīṇāti //
GB, 2, 1, 26, 21.0 prāṇo 'pāno vyāna ity etās tisra iṣṭayaḥ //
GB, 2, 2, 1, 5.0 prāṇāpānau vā indrāgnī //
GB, 2, 2, 1, 6.0 prāṇāpānāv evātmani dhatte //
GB, 2, 2, 1, 9.0 prāṇāpānau vā indrāgnī //
GB, 2, 2, 1, 10.0 prāṇāpānau prajā anuprajāyante //
GB, 2, 2, 1, 13.0 prāṇāpānau vā indrāgnī //
GB, 2, 2, 1, 14.0 prāṇāpānau paśavo 'nuprajāyante //
GB, 2, 2, 3, 5.0 prāṇo vā āpatiḥ //
GB, 2, 2, 3, 6.0 prāṇam eva tena prīṇāti //
GB, 2, 2, 14, 2.0 prāṇo 'pānaś cakṣuḥ śrotram ity etāni vai puruṣam akaran prāṇān upaiti //
GB, 2, 2, 14, 2.0 prāṇo 'pānaś cakṣuḥ śrotram ity etāni vai puruṣam akaran prāṇān upaiti //
GB, 2, 3, 6, 1.0 vāk ca vai prāṇāpānau ca vaṣaṭkāraḥ //
GB, 2, 3, 6, 3.0 tān anumantrayate vāg ojaḥ saha ojo mayi prāṇāpānāv iti //
GB, 2, 3, 6, 4.0 vācaṃ caiva tat prāṇāpānau ca hotātmani pratiṣṭhāpayati //
GB, 2, 3, 7, 1.0 prāṇā vā ṛtuyājāḥ //
GB, 2, 3, 7, 2.0 tad yad ṛtuyājaiś caranti prāṇān eva tad yajamāne dadhati //
GB, 2, 3, 7, 4.0 prāṇam eva tad yajamāne dadhati //
GB, 2, 3, 7, 9.0 sa cāsu saṃbhṛtas tredhā vihṛtaḥ prāṇo 'pāno vyāna iti //
GB, 2, 3, 7, 13.0 te vā ete prāṇā eva yad ṛtuyājāḥ //
GB, 2, 3, 7, 15.0 prāṇānāṃ saṃtatyai //
GB, 2, 3, 7, 16.0 saṃtatā iva hīme prāṇāḥ //
GB, 2, 4, 11, 19.0 yaḥ prāṇaḥ sa varuṇaḥ //
GB, 2, 4, 11, 23.0 ete ha vā etān pañcabhiḥ prāṇaiḥ samīryodasthāpayan //
GB, 2, 4, 12, 1.0 prajāpatir hy etebhyaḥ pañcabhyaḥ prāṇebhyo 'nyān devān sasṛje //
GB, 2, 4, 12, 8.0 sa etair eva pañcabhiḥ prāṇaiḥ samīryotthāpitaḥ //
GB, 2, 4, 12, 9.0 ye ha vā enaṃ pañcabhiḥ prāṇaiḥ samīryotthāpayaṃs tā u evaitāḥ pañca devatā ukthe śasyante //
GB, 2, 5, 6, 7.0 tasya mukhāt prāṇebhyaḥ śrīr yaśāṃsy ūrdhvāny udakrāman //
GB, 2, 5, 14, 16.0 prāṇo vai hotāṅgāni hotrakāḥ //
GB, 2, 5, 14, 17.0 samāno vā ayaṃ prāṇo 'ṅgāny anusaṃcarati //