Occurrences

Aitareyabrāhmaṇa
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakyupaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 4, 23, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemaṃ dvādaśāham apaśyad ātmana evāṅgeṣu ca prāṇeṣu ca tam ātmana evāṅgebhyaś ca prāṇebhyaś ca dvādaśadhā niramimīta tam āharat tenāyajata tato vai so 'bhavad ātmanā pra prajayā paśubhir ajāyata //
Bhāradvājagṛhyasūtra
BhārGS, 1, 27, 8.1 sarvebhyaḥ prāṇebhyo jātāsi sā jīva śaradaḥ śatam iti duhituḥ //
Gopathabrāhmaṇa
GB, 1, 1, 12, 5.0 kṣudrebhyaḥ prāṇebhyo 'nyān bahūn devān //
GB, 2, 4, 12, 1.0 prajāpatir hy etebhyaḥ pañcabhyaḥ prāṇebhyo 'nyān devān sasṛje //
GB, 2, 5, 6, 7.0 tasya mukhāt prāṇebhyaḥ śrīr yaśāṃsy ūrdhvāny udakrāman //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 9, 3.1 tad āhuḥ sa vā udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmuñcatīti //
JUB, 4, 9, 8.1 evaṃ vā evaṃvid udgātā yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmuñcati //
JUB, 4, 9, 9.1 tad āhuḥ sa vā udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛṇātīti //
JUB, 4, 10, 8.0 evaṃ vā evaṃvid udgātā yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛṇāti //
JUB, 4, 10, 9.0 tad āhuḥ sa vā udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛtvā svarge loke saptadhā dadhātīti //
JUB, 4, 10, 18.0 evaṃ vā evaṃvid udgātā yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛtvā svarge loke saptadhā dadhāti //
Jaiminīyabrāhmaṇa
JB, 1, 100, 19.0 prāṇebhyo hy eti tryudāsāyai //
JB, 1, 353, 5.0 prāṇebhyo vā ātmā sambhavaty ātmano vā prāṇāḥ //
Kauṣītakyupaniṣad
KU, 1, 6.10 yad anyad devebhyaśca prāṇebhyaśca tat sat /
Kāṭhakasaṃhitā
KS, 8, 12, 46.0 prāṇebhyo vai prajāpatiḥ prajā asṛjata //
KS, 20, 4, 39.0 prāṇebhyo 'dhi paśavaḥ prajāyante paśūnāṃ prajātyai //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 8, 1.0 prāṇebhyo vai tāḥ prajāḥ prājāyanta //
Taittirīyasaṃhitā
TS, 6, 3, 9, 1.2 vāk ta ā pyāyatām prāṇas ta ā pyāyatām ity āha prāṇebhya evāsya śucaṃ śamayati /
TS, 6, 3, 9, 1.3 sā prāṇebhyo 'dhi pṛthivīṃ śuk praviśati /
Śatapathabrāhmaṇa
ŚBM, 5, 5, 4, 8.2 idaṃ vai mā somādantaryantīti sa yathā balīyān abalīyasa evam anupahūta eva yo droṇakalaśe śukra āsa tam bhakṣayāṃcakāra sa hainaṃ jihiṃsa so 'sya viṣvaṅṅeva prāṇebhyo dudrāva mukhāddhaivāsya na dudrāva tasmātprāyaścittirāsa sa yaddhāpi mukhād adroṣyan na haiva prāyaścittir abhaviṣyat //
ŚBM, 6, 1, 2, 11.2 prajāpatir evemāṃllokānt sṛṣṭvā pṛthivyām pratyatiṣṭhat tasmā imā oṣadhayo 'nnamapacyanta tad āśnāt sa garbhyabhavat sa ūrdhvebhya eva prāṇebhyo devānasṛjata ye 'vāñcaḥ prāṇāstebhyo martyāḥ prajā ityato yatamathāsṛjata tathāsṛjata prajāpatis tvevedaṃ sarvamasṛjata yadidaṃ kiṃ ca //
ŚBM, 10, 1, 3, 1.2 sa ūrdhvebhya eva prāṇebhyo devān asṛjata ye 'vāñcaḥ prāṇās tebhyo martyāḥ prajāḥ /
ŚBM, 10, 5, 3, 8.3 akṛtsnaṃ vai karmarte prāṇebhyaḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 6, 9.0 yad anyad devebhyaśca prāṇebhyaś ca tat sat //
ŚāṅkhĀ, 5, 3, 25.0 yathāgner jvalataḥ sarvā diśo visphuliṅgā vipratiṣṭheran evam evaitasmād ātmanaḥ prāṇā yathāyatanaṃ vipratiṣṭhante prāṇebhyo devā devebhyo lokāḥ //
ŚāṅkhĀ, 6, 20, 6.0 sa yadā pratibudhyate yathāgner jvalataḥ sarvā diśo visphuliṅgā vipratiṣṭheran evam evaitasmād ātmanaḥ prāṇā yathāyatanaṃ vipratiṣṭhante prāṇebhyo devāḥ devebhyo lokāḥ //
Carakasaṃhitā
Ca, Sū., 11, 5.1 atha dvitīyāṃ dhanaiṣaṇāmāpadyeta prāṇebhyo hyanantaraṃ dhanameva paryeṣṭavyaṃ bhavati na hyataḥ pāpāt pāpīyo'sti yad anupakaraṇasya dīrghamāyuḥ tasmādupakaraṇāni paryeṣṭuṃ yateta /
Mahābhārata
MBh, 1, 55, 31.5 prāṇebhyo 'pi priyataram arjunaṃ puruṣavyāghraṃ sthirātmānaṃ guṇair yutam /
MBh, 3, 29, 20.2 bhraśyate śīghram aiśvaryāt prāṇebhyaḥ svajanād api //
MBh, 3, 49, 33.2 bhāryā ca me sabhāṃ nītā prāṇebhyo 'pi garīyasī //
MBh, 4, 3, 12.2 iyaṃ tu naḥ priyā bhāryā prāṇebhyo 'pi garīyasī /
MBh, 5, 126, 9.1 kulīnā śīlasampannā prāṇebhyo 'pi garīyasī /
MBh, 6, 50, 86.2 bhīmasātyakayor anyaḥ prāṇebhyaḥ priyakṛttamaḥ //
MBh, 12, 142, 6.1 patidharmaratā sādhvī prāṇebhyo 'pi garīyasī /
MBh, 12, 236, 25.2 prāṇebhyo yajuṣā pañca ṣaṭ prāśnīyād akutsayan //
MBh, 18, 2, 10.1 bhīmaṃ ca bhīmavikrāntaṃ prāṇebhyo 'pi priyaṃ mama /
Rāmāyaṇa
Rām, Ay, 10, 3.1 sa vṛddhas taruṇīṃ bhāryāṃ prāṇebhyo 'pi garīyasīm /
Rām, Ār, 35, 19.1 prāṇebhyo 'pi priyatarā bhāryā nityam anuvratā /
Rām, Ār, 47, 34.1 hriyamāṇāṃ priyāṃ bhartuḥ prāṇebhyo 'pi garīyasīm /
Rām, Ār, 59, 24.2 na hi paśyāmi vaidehīṃ prāṇebhyo 'pi garīyasīm //
Rām, Ki, 8, 32.1 hṛtā bhāryā ca me tena prāṇebhyo 'pi garīyasī /
Rām, Ki, 26, 6.3 hṛtāṃ hi bhāryāṃ smarataḥ prāṇebhyo 'pi garīyasīm //
Rām, Utt, 5, 33.2 nāmnā ketumatī nāma prāṇebhyo 'pi garīyasī //
Liṅgapurāṇa
LiPur, 1, 70, 220.1 prāṇebhyo niśijanmāno balino niśi tena te /
Matsyapurāṇa
MPur, 92, 20.1 rājñastasyāgryamahiṣī prāṇebhyo'pi garīyasī /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 31.2 marīcimiśrā ṛṣayaḥ prāṇebhyo 'haṃ ca jajñire //
BhāgPur, 4, 9, 49.1 sunītir asya jananī prāṇebhyo 'pi priyaṃ sutam /
Kathāsaritsāgara
KSS, 1, 4, 125.2 prāṇebhyo 'pi hi dhīrāṇāṃ priyā śatrupratikriyā //
KSS, 2, 4, 95.2 maivaṃ vādīrmama hyeṣa prāṇebhyo 'pyadhikaḥ priyaḥ //
KSS, 3, 1, 115.2 kanīyasī svasā devī prāṇebhyo 'pyadhikā priyā //
Śukasaptati
Śusa, 14, 2.4 tasya bhāryā prāṇebhyo 'pi priyā dhanaśrīrnāma /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 33.1 yenātra duhitā dattā prāṇebhyo 'pi garīyasī /
SkPur (Rkh), Revākhaṇḍa, 57, 27.2 annamadya mayā tyaktaṃ prāṇebhyo 'pi mahattaram /
SkPur (Rkh), Revākhaṇḍa, 142, 8.1 tasya bhāryā mahādevī prāṇebhyo 'pi garīyasī /