Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against death, Nirṛti, fetters of death

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12135
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
puruṣo vai yajñaḥ puruṣo hodgīthaḥ / (1.1) Par.?
athaita eva mṛtyavo yad agnir vāyur ādityaś candramāḥ // (1.2) Par.?
te ha puruṣaṃ jāyamānam eva mṛtyupāśair abhidadhati / (2.1) Par.?
tasya vācam evāgnir abhidadhāti prāṇaṃ vāyuś cakṣur ādityaḥ śrotraṃ candramāḥ // (2.2) Par.?
tad āhuḥ sa vā udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmuñcatīti // (3.1) Par.?
tad yasyaivaṃ vidvān prastauti ya evāsya vāci mṛtyupāśas tam evāsyonmuñcati // (4.1) Par.?
atha yasyaivaṃ vidvān udgāyati ya evāsya prāṇe mṛtyupāśas tam evāsyonmuñcati // (5.1) Par.?
atha yasyaivaṃ vidvān pratiharati ya evāsya cakṣuṣi mṛtyupāśas tam evāsyonmuñcati // (6.1) Par.?
atha yasyaivaṃ vidvān nidhanam upaiti ya evāsya śrotre mṛtyupāśas tam evāsyonmuñcati // (7.1) Par.?
evaṃ vā evaṃvid udgātā yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmuñcati // (8.1) Par.?
tad āhuḥ sa vā udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛṇātīti // (9.1) Par.?
Duration=0.036487817764282 secs.