Occurrences

Parāśaradharmasaṃhitā

Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 9.1 caturthe daśarātraṃ syāt ṣaṇṇiśāḥ puṃsi pañcame /
ParDhSmṛti, 3, 16.2 ata ūrdhvaṃ prasūtiḥ syād daśāhaṃ sūtakaṃ bhavet //
ParDhSmṛti, 3, 22.2 rājñaś ca sūtakaṃ nāsti yasya cecchati pārthivaḥ //
ParDhSmṛti, 3, 25.2 sūtakaṃ mātur eva syād upaspṛśya pitā śuciḥ //
ParDhSmṛti, 3, 27.1 saṃparkāj jāyate doṣo nānyo doṣo 'sti vai dvije /
ParDhSmṛti, 3, 29.2 tāvat syād aśucir vipro yāvat tat syād anirdaśam //
ParDhSmṛti, 3, 29.2 tāvat syād aśucir vipro yāvat tat syād anirdaśam //
ParDhSmṛti, 4, 12.1 caturthe daśarātraṃ syāt parākaḥ pañcame mataḥ /
ParDhSmṛti, 4, 20.2 prāyaścittaṃ na tasyāḥ syāt tasyās tyāgo vidhīyate //
ParDhSmṛti, 4, 23.2 patyau jīvati kuṇḍaḥ syāt mṛte bhartari golakaḥ //
ParDhSmṛti, 6, 51.1 śūdrāṇāṃ nopavāsaḥ syācchūdro dānena śudhyati /
ParDhSmṛti, 6, 60.1 vṛthā tasyopavāsaḥ syān na sa puṇyena yujyate /
ParDhSmṛti, 6, 67.2 yad annaṃ pratiṣiddhaṃ syād annaśuddhis tathaiva ca //
ParDhSmṛti, 7, 17.1 nāśuciḥ sā tatas tena tat syād vaikālikaṃ matam /
ParDhSmṛti, 7, 17.2 sādhvācārā na tāvat syād rajo yāvat pravartate //
ParDhSmṛti, 8, 15.2 pariṣattvaṃ na teṣv asti sahasraguṇiteṣv api //
ParDhSmṛti, 8, 38.2 dinadvayam ayācī syād dvidinaṃ mārutāśanaḥ //
ParDhSmṛti, 8, 39.2 dinatrayam ayācī syāt tridinaṃ mārutāśanaḥ //
ParDhSmṛti, 8, 40.2 caturdinam ayācī syāc caturahaṃ mārutāśanaḥ //
ParDhSmṛti, 9, 4.1 yoktreṣu pādahīnaṃ syāc caret sarvaṃ nipātane /
ParDhSmṛti, 9, 6.2 gṛhe vāpi vane vāpi baddhā syād gaur mṛtā yadi //
ParDhSmṛti, 9, 32.2 bhavane tasya pāpī syāt prāyaścittārdham arhati //
ParDhSmṛti, 11, 17.1 gāyatryaṣṭasahasreṇa śuddhiḥ syācchūdrasūtake /
ParDhSmṛti, 11, 27.1 śūdrāṇāṃ nopavāsaḥ syācchūdro dānena śudhyati /
ParDhSmṛti, 11, 33.1 tejo 'si śukram ity ājyaṃ devasya tvā kuśodakam /
ParDhSmṛti, 11, 43.2 taṭākasyātha duṣṭasya pītaṃ syād udakaṃ yadi //
ParDhSmṛti, 11, 54.2 navāham atikṛcchrī syāt pāṇipūrānnabhojanaḥ //
ParDhSmṛti, 11, 55.1 trirātram upavāsī syād atikṛcchraḥ sa ucyate /
ParDhSmṛti, 12, 20.2 viprasya dakṣiṇe karṇe santīti manur abravīt //
ParDhSmṛti, 12, 25.2 śarvaryāṃ dānam asty eva nānyatraiva vidhīyate //
ParDhSmṛti, 12, 38.2 śvayonau saptajanmā syād ity evaṃ manur abravīt //
ParDhSmṛti, 12, 53.2 ata ūrdhvaṃ trirātraṃ syād uśanā munir abravīt //
ParDhSmṛti, 12, 79.1 kāmatas tu kṛtaṃ yat syān nānyathā vadham arhati /