Occurrences

Buddhacarita

Buddhacarita
BCar, 1, 11.1 krameṇa garbhādabhiniḥsṛtaḥ san babhau cyutaḥ khādiva yonyajātaḥ /
BCar, 1, 15.1 bodhāya jāto 'smi jagaddhitārthamantyā bhavotpattiriyaṃ mameti /
BCar, 1, 32.1 śamepsavo ye bhuvi santi sattvāḥ putraṃ vinecchanti guṇaṃ na kaṃcit /
BCar, 1, 32.2 tvatputra eṣo 'sti kulapradīpaḥ nṛtyotsavaṃ tvadya vidhehi rājan //
BCar, 1, 34.1 dīpaprabho 'yaṃ kanakojjvalāṅgaḥ sulakṣaṇairyaistu samanvito 'sti /
BCar, 1, 53.1 dhanyo 'smyanugrāhyamidaṃ kulaṃ me yanmāṃ didṛkṣurbhagavānupetaḥ /
BCar, 1, 53.2 ājñāpyatāṃ kiṃ karavāṇi saumya śiṣyo 'smi viśrambhitum arhasīti //
BCar, 1, 54.1 evaṃ nṛpeṇopanimantritaḥ sansarveṇa bhāvena muniryathāvat /
BCar, 1, 55.2 sattvānvayajñānavayo'nurūpā snigdhā yadevaṃ mayi te matiḥ syāt //
BCar, 1, 58.1 śrutvā vacastacca manaśca yuktvā jñātvā nimittaiśca tato 'smyupetaḥ /
BCar, 1, 66.2 kṣipraṃ vibho brūhi na me 'sti śāntiḥ snehaṃ sute vetsi hi bāndhavānām //
BCar, 1, 67.2 mā bhūnmatiste nṛpa kācidanyā niḥsaṃśayaṃ tadyadavocamasmi //
BCar, 1, 68.1 nāsyānyathātvaṃ prati vikriyā me svāṃ vañcanāṃ tu prati viklavo 'smi /
BCar, 1, 76.1 tanmā kṛthāḥ śokamimaṃ prati tvamasminsa śocyo 'sti manuṣyaloke /
BCar, 2, 6.2 viśeṣato dārḍhyamiyāya mitraṃ dvāvasya pakṣāvaparastu nāsa //
BCar, 2, 11.2 āsīttadā kaścana tasya rājye rājño yayāteriva nāhuṣasya //
BCar, 2, 48.1 putrasya me putragato mameva snehaḥ kathaṃ syāditi jātaharṣaḥ /
BCar, 3, 51.2 tato bahirvyādiśati sma yātrāṃ rasāntaraṃ syāditi manyamānaḥ //
BCar, 3, 62.2 jānanvināśaṃ katham ārtikāle sacetanaḥ syādiha hi pramattaḥ //
BCar, 4, 9.1 sarvāḥ sarvakalājñāḥ stha bhāvagrahaṇapaṇḍitāḥ /
BCar, 4, 12.2 strīṇāmeva ca śaktāḥ stha saṃrāge kiṃ punarnṛṇām //
BCar, 4, 13.2 iyamevaṃvidhā ceṣṭā na tuṣṭo 'smyārjavena vaḥ //
BCar, 4, 14.2 sadṛśaṃ ceṣṭitaṃ hi syādapi vā gopayoṣitām //
BCar, 4, 15.1 yadapi syādayaṃ dhīraḥ śrīprabhāvānmahāniti /
BCar, 4, 18.2 yoṣitsaṃtoṣayāmāsa varṇasthānāvarā satī //
BCar, 4, 22.1 tadevaṃ sati viśrabdhaṃ prayatadhvaṃ tathā yathā /
BCar, 4, 22.2 iyaṃ nṛpasya vaṃśaśrīrito na syātparāṅmukhī //
BCar, 4, 37.2 taṃ svasthaṃ codayantīva vañcito 'sītyavekṣitaiḥ //
BCar, 4, 71.1 kiṃ vā dākṣiṇyamātreṇa bhāvenāstu parigrahaḥ /
BCar, 4, 86.1 jarā vyādhiśca mṛtyuśca yadi na syādidaṃ trayam /
BCar, 4, 93.2 sarvabhāvena saṃparko yadi nāsti dhigastu tat //
BCar, 4, 93.2 sarvabhāvena saṃparko yadi nāsti dhigastu tat //
BCar, 4, 94.2 kiṃ hi vañcayitavyaṃ syājjātarāgasya cetasaḥ //
BCar, 4, 96.1 tadevaṃ sati duḥkhārtaṃ jarāmaraṇabhāginam /
BCar, 5, 12.1 kṛpaṇaṃ bata yajjanaḥ svayaṃ sannavaśo vyādhijarāvināśadharmā /
BCar, 5, 13.1 iha cedahamīdṛśaḥ svayaṃ san vijugupseya paraṃ tathāsvabhāvam /
BCar, 5, 17.1 naradevasutastamabhyapṛcchadvada ko 'sīti śaśaṃsa so 'tha tasmai /
BCar, 5, 17.2 narapuṃgava janmamṛtyubhītaḥ śramaṇaḥ pravrajito 'smi mokṣahetoḥ //
BCar, 5, 37.1 atha merugururguruṃ babhāṣe yadi nāsti krama eṣa nāsmi vāryaḥ /
BCar, 5, 37.1 atha merugururguruṃ babhāṣe yadi nāsti krama eṣa nāsmi vāryaḥ /
BCar, 5, 47.2 yugapatpramadājanasya nidrā vihitāsīdvikṛtāśca gātraceṣṭāḥ //
BCar, 5, 57.1 aparā babhūvurnimīlitākṣyo vipulākṣyo 'pi śubhabhruvo 'pi satyaḥ /
BCar, 5, 69.2 vijane 'pi ca nāthavānivāsmi dhruvamartho 'bhimukhaḥ sameta iṣṭaḥ //
BCar, 6, 6.1 sarvathāsmyanyakāryo 'pi gṛhīto bhavatā hṛdi /
BCar, 6, 7.1 asnigdho 'pi samartho 'sti niḥsāmarthyo 'pi bhaktimān /
BCar, 6, 8.1 tatprīto 'smi tavānena mahābhāgena karmaṇā /
BCar, 6, 9.1 ko janasya phalasthasya na syādabhimukho janaḥ /
BCar, 6, 10.2 āśayācchliṣyati jagannāsti niṣkāraṇā svatā //
BCar, 6, 11.2 nivartasvāśvamādāya samprāpto 'smīpsitaṃ padam //
BCar, 6, 15.1 janmamaraṇanāśārthaṃ praviṣṭo 'smi tapovanam /
BCar, 6, 17.2 viprayogaḥ kathaṃ na syād bhūyo 'pi svajanāditi //
BCar, 6, 19.2 iti dāyādyabhūtena na śocyo 'smi pathā vrajan //
BCar, 6, 20.2 pṛthivyāṃ dharmadāyādāḥ durlabhāstu na santi vā //
BCar, 6, 21.1 yadapi syādasamaye yāto vanamasāviti /
BCar, 6, 21.2 akālo nāsti dharmasya jīvite cañcale sati //
BCar, 6, 21.2 akālo nāsti dharmasya jīvite cañcale sati //
BCar, 6, 29.2 balātkāreṇa tannātha daivenaivāsmi kāritaḥ //
BCar, 6, 36.1 nāsmi yātuṃ puraṃ śakto dahyamānena cetasā /
BCar, 6, 45.1 mahatyā tṛṣṇayā duḥkhairgarbheṇāsmi yayā dhṛtaḥ /
BCar, 6, 50.1 tadevaṃ sati saṃtāpaṃ mā kārṣīḥ saumya gamyatām /
BCar, 6, 61.2 tatsaumya yadyasti na saktiratra mahyaṃ prayacchedamidaṃ gṛhāṇa //
BCar, 7, 7.1 kaścidvasūnāmayamaṣṭamaḥ syātsyād aśvinor anyataraścyuto vā /
BCar, 7, 7.1 kaścidvasūnāmayamaṣṭamaḥ syātsyād aśvinor anyataraścyuto vā /
BCar, 7, 16.2 kṛtvā parārthaṃ śrapaṇaṃ tathānye kurvanti kāryaṃ yadi śeṣamasti //
BCar, 7, 23.2 satyāṃ pravṛttau niyataśca mṛtyustatraiva magnā yata eva bhītāḥ //
BCar, 7, 28.1 āhāraśuddhyā yadi puṇyamiṣṭaṃ tasmānmṛgānāmapi puṇyamasti /
BCar, 7, 42.2 dṛṣṭastvayā yena na te vivatsā tadbrūhi yāvadrucito 'stu vāsaḥ //
BCar, 7, 43.2 vāsastvayā hīndrasamena sārdhaṃ bṛhaspaterabhyudayāvahaḥ syāt //
BCar, 7, 46.1 snigdhābhirābhirhṛdayaṃgamābhiḥ samāsataḥ snāta ivāsmi vāgbhiḥ /
BCar, 7, 52.2 svargāpavargau hi vicārya samyagyasyāpavarge matirasti so 'sti //
BCar, 7, 52.2 svargāpavargau hi vicārya samyagyasyāpavarge matirasti so 'sti //
BCar, 8, 12.2 jijīviṣā nāsti hi tena no vinā yathendriyāṇāṃ vigame śarīriṇām //
BCar, 8, 25.2 na cukruśurnāśru jahurna śaśvasurna celurāsurlikhitā iva sthitāḥ //
BCar, 8, 43.2 anāgasau svaḥ samavehi sarvaśo gato nṛdevaḥ sa hi devi devavat //
BCar, 8, 70.2 svabhāvadhīrāpi hi sā satī śucā dhṛtiṃ na sasmāra cakāra no hriyam //
BCar, 8, 75.2 guṇapriyo yena vane sa me priyaḥ priyo 'pi sannapriyavatpraveritaḥ //
BCar, 8, 76.2 ṛte hi tasmānmama nāsti jīvitaṃ vigāḍharogasya sadauṣadhādiva //
BCar, 8, 85.2 bahuvidham iha yuddhamastu tāvattava tanayasya vidheśca tasya tasya //
BCar, 9, 6.1 tau so 'bravīdasti sa dīrghabāhuḥ prāptaḥ kumāro na tu nāvabuddhaḥ /
BCar, 9, 32.1 draṣṭuṃ priyaṃ kaḥ svajanaṃ hi necchennānte yadi syātpriyaviprayogaḥ /
BCar, 9, 38.2 kālo jagatkarṣati sarvakālānnirvāhake śreyasi nāsti kālaḥ //
BCar, 9, 48.1 yā ca śrutirmokṣamavāptavanto nṛpā gṛhasthā iti naitadasti /
BCar, 9, 51.1 teṣāṃ ca rājye 'stu śamo yathāvatprāpto vanaṃ nāhamaniścayena /
BCar, 9, 51.2 chittvā hi pāśaṃ gṛhabandhusaṃjñaṃ muktaḥ punarna pravivikṣurasmi //
BCar, 9, 53.2 śokāya dattvā pitaraṃ vayaḥsthaṃ syāddharmakāmasya hi te na dharmaḥ //
BCar, 9, 55.1 punarbhavo 'stīti ca kecidāhurnāstīti kecinniyatapratijñāḥ /
BCar, 9, 55.1 punarbhavo 'stīti ca kecidāhurnāstīti kecinniyatapratijñāḥ /
BCar, 9, 56.1 bhūyaḥ pravṛttiryadi kācidasti raṃsyāmahe tatra yathopapattau /
BCar, 9, 57.1 astīti kecitparalokamāhurmokṣasya yogaṃ na tu varṇayanti /
BCar, 9, 62.2 svabhāvataḥ sarvamidaṃ pravṛttaṃ na kāmakāro 'sti kutaḥ prayatnaḥ //
BCar, 9, 65.2 utpadyate sārdhamṛṇaistribhistairyasyāsti mokṣaḥ kila tasya mokṣaḥ //
BCar, 9, 67.1 tatsaumya mokṣe yadi bhaktirasti nyāyena sevasva vidhiṃ yathoktam /
BCar, 9, 71.2 tasmānna doṣo 'sti gṛhaṃ prayātuṃ tapovanāddharmanimittameva //
BCar, 9, 73.1 ihāsti nāstīti ya eṣa saṃśayaḥ parasya vākyairna mamātra niścayaḥ /
BCar, 9, 73.1 ihāsti nāstīti ya eṣa saṃśayaḥ parasya vākyairna mamātra niścayaḥ /
BCar, 9, 75.1 adṛṣṭatattvasya sato 'pi kiṃ tu me śubhāśubhe saṃśayite śubhe matiḥ /
BCar, 10, 26.1 evaṃ hi na syātsvajanāvamardaḥ kālakrameṇāpi śamaśrayā śrīḥ /
BCar, 10, 27.1 atha tvidānīṃ kulagarvitatvādasmāsu viśrambhaguṇo na te 'sti /
BCar, 10, 29.1 yo hyarthadharmau paripīḍya kāmaḥ syāddharmakāmau paribhūya cārthaḥ /
BCar, 10, 32.2 imaṃ hi dṛṣṭvā tava bhikṣuveṣaṃ jātānukampo 'smyapi cāgatāśruḥ //
BCar, 10, 33.2 tadbhuṅkṣva bhikṣāśramakāma kāmān kāle 'si kartā priyadharma dharmam //
BCar, 11, 2.2 yanmitrapakṣe tava mitrakāma syādvṛttireṣā pariśuddhavṛtteḥ //
BCar, 11, 4.2 mitrāṇi tānīti paraimi buddhyā svasthasya vṛddhiṣviha ko hi na syāt //
BCar, 11, 10.2 kāmaiḥ satṛṣṇasya hi nāsti tṛptiryathendhanairvātasakhasya vahneḥ //
BCar, 11, 11.1 jagatyanartho na samo 'sti kāmairmohācca teṣveva janaḥ prasaktaḥ /
BCar, 11, 12.2 lokasya kāmairna vitṛptirasti patadbhir ambhobhir ivārṇavasya //
BCar, 11, 13.2 śakrasya cārdhāsanamapyavāpya māndhāturāsīdviṣayeṣvatṛptiḥ //
BCar, 11, 23.2 loke tṛṇolkāsadṛśeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 24.2 kruddhograsarpapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 25.2 jīrṇāsthikaṅkālasameṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 26.2 teṣu praviddhāmiṣasaṃnibheṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 27.2 hiṃsreṣu teṣvāyatanopameṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 28.2 teṣu drumaprāgraphalopameṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 29.2 svapnopabhogapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 30.2 aṅgārakarṣūpratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 31.2 sūnāsikāṣṭhapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 32.2 sauhārdaviśleṣakareṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 33.2 sapatnabhūteṣvaśiveṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 36.1 kāmāstu bhogā iti yanmatiḥ syādbhogā na kecitparigaṇyamānāḥ /
BCar, 11, 43.2 ato 'pi naikāntasukho 'sti kaścinnaikāntaduḥkhaḥ puruṣaḥ pṛthivyām //
BCar, 11, 45.1 ājñā nṛpatve 'bhyadhiketi yatsyānmahānti duḥkhānyata eva rājñaḥ /
BCar, 11, 49.1 tuṣṭyarthametacca phalaṃ yadīṣṭamṛte 'pi rājyānmama tuṣṭirasti /
BCar, 11, 49.2 tuṣṭau ca satyāṃ puruṣasya loke sarve viśeṣā nanu nirviśeṣāḥ //
BCar, 11, 50.1 tannāsmi kāmān prati saṃpratāryaḥ kṣemaṃ śivaṃ mārgamanuprapannaḥ /
BCar, 11, 51.1 na hyasmyamarṣeṇa vanaṃ praviṣṭo na śatrubāṇairavadhūtamauliḥ /
BCar, 11, 65.1 paraṃ hi hantuṃ vivaśaṃ phalepsayā na yuktarūpaṃ karuṇātmanaḥ sataḥ /
BCar, 11, 68.1 na ca pratāryo 'smi phalapravṛttaye bhaveṣu rājan ramate na me manaḥ /
BCar, 11, 69.2 prayāmi cādyaiva nṛpāstu te śivaṃ vacaḥ kṣamethā mama tattvaniṣṭhuram //
BCar, 12, 5.1 viditaṃ me yathā saumya niṣkrānto bhavanādasi /
BCar, 12, 12.2 akṛtārtho 'pyanenāsmi kṛtārtha iva saṃprati //
BCar, 12, 63.2 kiṃcinnāstīti saṃpaśyann ākiṃcanya iti smṛtaḥ //
BCar, 12, 73.2 atyantastatparityāgaḥ satyātmani na vidyate //
BCar, 12, 76.2 satyātmani parityāgo nāhaṃkārasya vidyate //
BCar, 12, 79.2 tasmādādau vimuktaḥ san śarīrī badhyate punaḥ //
BCar, 12, 80.1 kṣetrajño viśarīraśca jño vā syādajña eva vā /
BCar, 12, 80.2 yadi jño jñeyamasyāsti jñeye sati na mucyate //
BCar, 12, 80.2 yadi jño jñeyamasyāsti jñeye sati na mucyate //
BCar, 12, 94.1 mṛtyujanmāntakaraṇe syādupāyo 'yamityatha /
BCar, 13, 16.2 na cintayatyeṣa tameva bāṇaṃ kiṃ syādacitto na śaraḥ sa eṣaḥ //
BCar, 13, 60.2 nirbandhinaḥ kiṃcana nāstyasādhyaṃ nyāyena yuktaṃ ca kṛtaṃ ca sarvam //
BCar, 13, 68.2 bhūmerato 'nyo 'sti hi na pradeśo vegaṃ samādherviṣaheta yo 'sya //
BCar, 14, 17.1 sukhaṃ syāditi yatkarma kṛtaṃ duḥkhanivṛttaye /
BCar, 14, 25.1 satsvapyanyeṣu duḥkheṣu duḥkhaṃ yatra viśeṣataḥ /