Occurrences

Ṛgvedakhilāni

Ṛgvedakhilāni
ṚVKh, 1, 2, 6.1 perṣaḥ santu madhuno ghṛtasya tīvraṃ somaṃ ni vapantu śuṣmiṇaḥ /
ṚVKh, 1, 2, 10.2 sate dadhāmi draviṇaṃ haviṣmate gharmaś cit taptaḥ pravṛje vahanti //
ṚVKh, 1, 4, 10.2 yas tvedam brāhmaṇo vidyāt tasya devā asan vaśe //
ṚVKh, 1, 11, 7.1 yuvaṃ mādhvī madhubhiḥ sāraghebhir yuvaṃ bheṣajā stho bhiṣajā supāṇī /
ṚVKh, 1, 11, 7.2 yuvaṃ rathebhī rathirai stha ugrā sumaṅgalāv amīvacātanebhiḥ //
ṚVKh, 2, 1, 8.2 namo 'stu narmade tubhyaṃ trāhi māṃ viṣasarpataḥ //
ṚVKh, 2, 1, 9.3 tasya sarpasya sarpatvaṃ tasmai sarpa namo 'stu te //
ṚVKh, 2, 4, 2.2 prayatapāṇiḥ śaraṇaṃ pra padye svasti sambādheṣv abhayaṃ no astu /
ṚVKh, 2, 6, 4.1 kāṃsy asmi tāṃ hiraṇyaprāvārām ārdrāṃ jvalantīṃ tṛptāṃ tarpayantīm /
ṚVKh, 2, 6, 7.2 prādurbhūto 'smi rāṣṭre 'smin kīrtiṃ vṛddhiṃ dadātu me //
ṚVKh, 2, 8, 3.1 anamīvā bhavantv aghnyā su san garbho vi mocatu /
ṚVKh, 2, 9, 4.2 saṃsiktā asmākaṃ vīrā dhruvā gāvaḥ santu gopatau //
ṚVKh, 2, 10, 6.1 saṃ vo manāṃsi jānātāṃ saṃ nābhiḥ saṃ tato 'sat /
ṚVKh, 2, 11, 2.2 aśūnyopasthā jīvatām astu mātā pautram ānandam abhivibudhyatām iyam //
ṚVKh, 2, 13, 6.2 śaṃ no dyāvāpṛthivī śaṃ prajābhyaḥ śaṃ no astu dvipade śaṃ catuṣpade /
ṚVKh, 2, 14, 8.2 tasya sarpasya sarpatvaṃ tasmai sarpa namo 'stu te //
ṚVKh, 2, 14, 11.1 namo astu sarpebhyo ye ke ca pṛthivīm anu /
ṚVKh, 3, 3, 7.1 kadā cana starīr asi nendra saścasi dāśuṣe /
ṚVKh, 3, 5, 6.1 ājituraṃ satpatiṃ viśvacarṣaṇiṃ kṛdhi prajāsv ābhagam /
ṚVKh, 3, 5, 7.1 yas te sādhiṣṭho 'vase te syāma bhareṣu te /
ṚVKh, 3, 6, 5.1 yad indra rādho asti te māghonaṃ maghavattama /
ṚVKh, 3, 6, 7.1 santi hy arya āśiṣa indra āyur janānām /
ṚVKh, 3, 7, 4.1 sudevāḥ stha kaṇvāyanā vayo vayo vicarantaḥ /
ṚVKh, 3, 11, 2.2 tayā madantaḥ sadhamādyeṣu vayaṃ syāma patayo rayīṇām /
ṚVKh, 3, 15, 1.1 mama vrate hṛdayaṃ te dadhāmi mama cittam anu cittaṃ te astu /
ṚVKh, 3, 15, 4.1 āharayat te hṛdayaṃ tad astu hṛdayaṃ mama /
ṚVKh, 3, 15, 4.2 atho yan mama hṛdayaṃ tad astu hṛdayaṃ tava //
ṚVKh, 3, 15, 15.2 ahaṃ gandharvarūpeṇa san āvartayāmi te //
ṚVKh, 3, 15, 18.1 smṛtir asi kāmasañjananī mayi te kāmo astu /
ṚVKh, 3, 15, 18.1 smṛtir asi kāmasañjananī mayi te kāmo astu /
ṚVKh, 3, 15, 20.1 eṣa te hṛdaye 'ṅgāro dīptas te asmi dahyase /
ṚVKh, 3, 17, 1.1 dhruvaidhi poṣyā mayi mahyaṃ tvādād bṛhaspatiḥ /
ṚVKh, 3, 17, 6.1 atrer yathānusūyā syād vasiṣṭhasyāpy arundhatī /
ṚVKh, 3, 22, 1.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vivaḥ //
ṚVKh, 3, 22, 1.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vivaḥ //
ṚVKh, 4, 2, 2.2 aśītis santv aṣṭā uto sapta saptatiḥ //
ṚVKh, 4, 2, 4.3 mamāgne varco vihaveṣv astu //
ṚVKh, 4, 4, 1.1 namas te astu vidyute namas te stanayitnave /
ṚVKh, 4, 4, 1.2 namas te astv aśmane yo mā dūṇāso asyasi //
ṚVKh, 4, 4, 3.1 pravato napān nama evāstu tubhyam namas te hetaye tapuṣe ca kṛṇmaḥ /
ṚVKh, 4, 4, 3.2 vidmā te nāma paramaṃ guhā yat samudre antar nihitāpi nāsi //
ṚVKh, 4, 4, 4.2 sā no mṛḍa vidathe gṛṇānā tasyai te namo astu devi //
ṚVKh, 4, 5, 15.1 yenāsi kṛtye prahitā dūḍhyenāsmajjighāṃsayā /
ṚVKh, 4, 5, 33.1 svāyasā santi no 'sayo vidmaś caiva parūṃṣi te /
ṚVKh, 4, 5, 33.2 tai stha nikṛṇma sthāny ugre yadi no jīvayasva īm //
ṚVKh, 4, 6, 8.2 tan ma ā badhnāmi śataśāradāyāyuṣmān jaradaṣṭir yathāsat //
ṚVKh, 4, 7, 1.2 ghṛtācī nāma vā asi sā devānām asi svasā //
ṚVKh, 4, 7, 1.2 ghṛtācī nāma vā asi sā devānām asi svasā //
ṚVKh, 4, 7, 2.2 atrātriṇī śaśvatām asi śaśvatāṃ saṃyañcanī //
ṚVKh, 4, 7, 3.2 tasya tvam asi niṣkṛtis sānau niṣkṛtya oṣadhīḥ //
ṚVKh, 4, 7, 4.2 jayantī pratyātiṣṭhantī saṃjeyā nāma vā asi //
ṚVKh, 4, 7, 7.2 apām asi svasā lākṣe vāto hātmā babhūva te //
ṚVKh, 4, 8, 5.2 avṛdham aham asau sūryo brahmaṇa āṇīs stha /
ṚVKh, 4, 10, 2.2 trīṇi padāni nihitā guhāsya yas tāni veda sa pituṣ pitāsat //
ṚVKh, 4, 11, 1.2 yena yajñas tāyate saptahotā tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 2.2 yad apūrvaṃ yakṣam antaḥ prajānān tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 3.2 yasmānna ṛte kiṃcana karma kriyate tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 4.2 dūraṅgamaṃ jyotiṣāṃ jyotir ekaṃ tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 5.2 yasmiṃś cittaṃ sarvam otam prajānān tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 6.2 hṛtpratiṣṭhaṃ yad ajiraṃ javiṣṭhaṃ tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 7.2 daśapañca triṃśataṃ yat paraṃ ca tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 8.2 te yajñacitteṣṭakāt taṃ śarīraṃ tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 9.2 ... u ... nt ... dhīrās tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 10.2 saṃvidam anusaṃyanti prāṇinas tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 11.2 ye śrotraṃ cakṣuṣī saṃcaranti tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 12.2 yenedaṃ jagaty āptaṃ prajānān tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 13.2 tad ivāgnis tapaso jyotir ekaṃ tan me manaḥ śivasaṅkalpam astu /
ṚVKh, 4, 12, 1.2 tā naḥ santu payasvatīr bahvīr goṣṭhe ghṛtācyaḥ //