Occurrences

Ayurvedarasāyana

Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 1.0 tatra dravyasya prādhānyam āha dravyameveti //
Ayurvedarasāyana zu AHS, Sū., 9, 1.2, 1.0 dravyabhedān āha pañcabhūtātmakamiti //
Ayurvedarasāyana zu AHS, Sū., 9, 1.2, 1.0 dravyotpattim āha tat tv iti //
Ayurvedarasāyana zu AHS, Sū., 9, 2.2, 1.0 sarveṣām pañcabhūtātmakatvādabhede prāpte bhedahetumāha vyapadeśa iti //
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 1.0 sarveṣāṃ dravyāṇāṃ sarvadharmatvam āha tasmāditi //
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 4.0 sarvabhūtārabdhatve 'pyekarasatve ko doṣaḥ ityāśaṅkyāha bhūtasaṃghātasambhavād iti //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 1.0 tulyanyāyatvaprasaṅgāt sarveṣāṃ rogāṇāṃ sarvadoṣajatvam āha naikadoṣā iti //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 19.0 sarveṣāṃ sarvadharmatvādaviśeṣe prāpte tannirāsārthaṃ dharmatāratamyam āha tatra vyakta iti //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 1.0 gurvādīnāṃ rasāśrayatvād dravyasyāsarvadharmatve prāpte parihāram āha gurvādaya iti //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 5.0 sāhacaryameva kutaḥ ityāha rasāśraya iti //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 8.0 nanu kimetat rasādvyatiriktaṃ dravyaṃ nāma ityata āha pṛthivyādāv iti //
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 1.0 dravyamātrasyauṣadhatvam āha jagatīti //
Ayurvedarasāyana zu AHS, Sū., 9, 12.1, 1.0 kramaprāptasya rasasyānabhidhāne hetumāha raso bhedair iti //
Ayurvedarasāyana zu AHS, Sū., 9, 13.1, 5.0 suśrutastu gurulaghū vihāya viśadapicchilau paṭhati kecid aṣṭavidham āhur uṣṇaṃ śītaṃ snigdhaṃ rūkṣaṃ viśadaṃ picchilaṃ mṛdu tīkṣṇaṃ ceti //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 1.0 carakamataṃ darśayati carakas tv āheti //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 3.0 katividhaṃ tad ityapekṣāyāmāha yā kriyeti //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 5.0 kutaḥ ityāha nāvīryam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 7.0 kutaḥ ityāha sarvā vīryakṛtā hi sā //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 1.0 nanu evaṃ rasādīnāmapi vīryatvaprasaṅga ityāha gurvādiṣviti //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 1.0 uktamatasyopapattim āha api ceti nānātmakam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 7.0 atra dṛṣṭāntam āha yathā viśvaṃ kartṛ vyaktāvyaktākhyabhedadvayaṃ nātikrāmati //
Ayurvedarasāyana zu AHS, Sū., 9, 20.2, 5.0 ityādyuktānāṃ madhurāmlakaṭupākānāṃ vyāvṛttyartham āha pariṇāmānte āhārapariṇāmānte //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 1.0 vipākatraividhyam āha svāduriti //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 12.1 parāśarastu tiktakaṣāyayor madhuravipākam āha pākāstrayo rasānām amlo 'mlaṃ pacyate kaṭuḥ kaṭukam /
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 1.0 trayāṇāṃ pākānāṃ lakṣaṇam āha rasair iti //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 5.0 dravyādīnāṃ pṛthak prayojakatvamāha tatra dravyam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 24.2, 1.0 satsvapi sarveṣvekasyaiva prayojakatve hetumāha yadyaditi //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 1.0 tatra svābhāvikaṃ balamāha rasamiti //
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 2.0 tatra vamanagaṇamāha madanamadhuketyādi //
Ayurvedarasāyana zu AHS, Sū., 15, 2.2, 1.0 virecanagaṇam āha nikumbhakumbheti //
Ayurvedarasāyana zu AHS, Sū., 15, 3.2, 1.0 nirūhagaṇam āha madanetyādi //
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 1.0 nāvanagaṇam āha vellāpāmārgeti //
Ayurvedarasāyana zu AHS, Sū., 15, 5.2, 1.0 vātaghnagaṇam āha bhadradāru natam ityādi //
Ayurvedarasāyana zu AHS, Sū., 15, 6.2, 1.0 pittaghnagaṇamāha dūrvetyādi //
Ayurvedarasāyana zu AHS, Sū., 15, 7.2, 1.0 śleṣmaghnagaṇam āha āragvadhādir iti //
Ayurvedarasāyana zu AHS, Sū., 16, 1.4, 1.0 tatra snehanaṃ dravyam āha guruśīteti //
Ayurvedarasāyana zu AHS, Sū., 16, 1.4, 2.0 rūkṣaṇam āha viparītam //
Ayurvedarasāyana zu AHS, Sū., 16, 3.1, 1.0 snehanavaram āha sarpir iti //
Ayurvedarasāyana zu AHS, Sū., 16, 3.1, 2.0 snehanottamam āha tatrāpīti //
Ayurvedarasāyana zu AHS, Sū., 16, 3.2, 1.0 sarpirādīnāṃ snehaprayoge doṣaviśeṣeṇa tāratamyam āha pittaghnā iti //
Ayurvedarasāyana zu AHS, Sū., 16, 4.1, 1.0 sarpirādīnāṃ gurutve tāratamyam āha ghṛtād iti //
Ayurvedarasāyana zu AHS, Sū., 16, 4.1, 2.0 idānīṃ yamakaḥ snehas trivṛtaḥ sneho mahāsneha iti ca tatrocyante tatra na ca te jñāyanta ity āha //
Ayurvedarasāyana zu AHS, Sū., 16, 4.2, 1.0 yamakādisaṃjñātrayam āha dvābhyām iti //
Ayurvedarasāyana zu AHS, Sū., 16, 6.2, 1.0 snehanīyān āha svedyetyādi //
Ayurvedarasāyana zu AHS, Sū., 16, 8.1, 1.0 asnehanīyān āha na tv atimandāgnītyādi //
Ayurvedarasāyana zu AHS, Sū., 16, 8.1, 4.0 sāmprataṃ caturṇāṃ snehānāṃ madhye yo yebhyo hitaḥ taṃ darśayann āha //
Ayurvedarasāyana zu AHS, Sū., 16, 8.2, 1.0 ghṛtasya viṣayam āha tatreti //
Ayurvedarasāyana zu AHS, Sū., 16, 9.2, 1.0 tailasya viṣayam āha granthītyādi //
Ayurvedarasāyana zu AHS, Sū., 16, 11.1, 1.0 vasāmajjñor viṣayam āha vātātapetyādi //
Ayurvedarasāyana zu AHS, Sū., 16, 11.1, 5.0 vasāyās tv anyad api viśeṣāntaram āha //
Ayurvedarasāyana zu AHS, Sū., 16, 11.2, 1.0 vasāyā viṣayāntaram āha vasā tv ityādi //
Ayurvedarasāyana zu AHS, Sū., 16, 12.1, 1.0 snehānāṃ kālavibhāgam āha tailam ityādi //
Ayurvedarasāyana zu AHS, Sū., 16, 12.1, 5.0 nanu varṣāsu tailaṃ varṣānte sarpirvasāmajjānau mādhava iti yo 'yaṃ niyamaḥ sa kiṃcid apekṣya vartate āhosvid anapekṣya ity asmin paryanuyoga idam āha //
Ayurvedarasāyana zu AHS, Sū., 16, 13.1, 1.0 vyādhivaśād akāle 'pi snehanaṃ kāryam ity āha tailam iti //
Ayurvedarasāyana zu AHS, Sū., 16, 13.1, 4.0 sarvasya snehasyāhny upayogād rātrāv aprayogaḥ prāpta ity āha //
Ayurvedarasāyana zu AHS, Sū., 16, 13.2, 1.0 pittādiṣu divāsnehanasyāpavādam āha niśy eveti //
Ayurvedarasāyana zu AHS, Sū., 16, 14.1, 1.0 divārātriniyamasya tyāge doṣam āha niśy anyatheti //
Ayurvedarasāyana zu AHS, Sū., 16, 15.1, 1.0 snehadānaprakāramāha yuktyetyādi //
Ayurvedarasāyana zu AHS, Sū., 16, 16.1, 1.0 uktānāṃ prakārāṇāṃ saṃjñāmāha rasabhedaikakatvābhyām iti //
Ayurvedarasāyana zu AHS, Sū., 16, 16.2, 1.0 acchapeyamāha yathokteti //
Ayurvedarasāyana zu AHS, Sū., 16, 17.1, 1.0 acchapeyasya śreṣṭhatvamāha snehasyeti //
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 1.0 acchapeyasya mātrātrayamāha dvābhyāmityādi //
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 2.0 acchapeyasya caturthīṃ mātrāmāha tābhya iti //
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 4.0 hrasīyasīmeva prathamaṃ yojayedityāha prāgeva tu hrasīyasīmiti //
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 11.3 adhunā śodhanaśamanabṛṃhaṇabhedāt trividhasya snehasya kālamātrālakṣaṇamadhikṛtyāha //
Ayurvedarasāyana zu AHS, Sū., 16, 19.1, 1.0 śodhanasyācchapeyasya kālaṃ mātrāṃ cāha hyastana iti //
Ayurvedarasāyana zu AHS, Sū., 16, 19.2, 1.0 śamanasyācchapeyasya kālaṃ mātrāṃ cāha śamana iti //
Ayurvedarasāyana zu AHS, Sū., 16, 20.1, 1.0 bṛṃhaṇasya kālaṃ mātrāṃ cāha bṛṃhaṇa iti //
Ayurvedarasāyana zu AHS, Sū., 16, 21.2, 1.0 bṛṃhaṇasya viṣayamāha hitaḥ sa ceti //
Ayurvedarasāyana zu AHS, Sū., 16, 21.2, 5.0 sa copayuktaḥ kiṃ karoti ityāha //
Ayurvedarasāyana zu AHS, Sū., 16, 22.2, 1.0 bṛṃhaṇasyaiva prāgbhaktādibhedena viṣayamāha prāṅmadhyeti //