Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1297
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tulyanyāyatvaprasaṅgāt sarveṣāṃ rogāṇāṃ sarvadoṣajatvam āha naikadoṣā iti // (1) Par.?
rogā naikadoṣāḥ sarve'pi rogāḥ sarvadoṣodbhavāḥ // (2) Par.?
kutaḥ tata eva hetoḥ rogāṇāmapi bhūtasaṃghātasambhavāt // (3) Par.?
bhūtasaṃghātasya tu triṣu doṣeṣu vibhaktatvāt // (4) Par.?
yathoktaṃ saṃgrahe / (5.1) Par.?
vāyvākāśadhātubhyāṃ vāyuḥ āgneyaṃ pittam ambhaḥpṛthivībhyāṃ śleṣmā // (5.2) Par.?
iti // (6) Par.?
bhūtasaṃghātaṃ vinā na doṣasaṃghātaḥ taṃ vinā na rogotpattir iti ataḥ sarve rogāstridoṣajāḥ // (7) Par.?
kecit tu sarvadravyāṇāṃ sarvarasatvena sarvadoṣasāmānyāt sarvadoṣakopanatvam tato rogā naikadoṣā iti vyācakṣate // (8) Par.?
tad asat // (9) Par.?
sāmānyavad vaiparītyasyāpi sattvāt // (10) Par.?
sāmānyaṃ prayojakamiti cen na doṣaghnadravyabhedābhāvaprasaṅgāt // (11) Par.?
vaiparītyamapi kvacit prayojakam iti cen na sarvadoṣakopanatvaniyamavyāghātāt // (12) Par.?
sarvadoṣakopanānāṃ niyama iti cen na dvyekadoṣakopanadravyābhāvaprasaṅgāt // (13) Par.?
bāhulyenaivaṃ vyapadeśa iti cen na dvidoṣakopanaikaśamanadviśamanaikakopanadravyābhāvaprasaṅgāt // (14) Par.?
siddhānte'pi sarveṣāṃ sarvadharmatvasvīkārānna doṣaghnādivibhāga iti cet na tasya tasya dharmasya tatra tatra prayojakatvāt // (15) Par.?
tathā ca vakṣyati / (16.1) Par.?
kiṃcid rasena kurute karma pākena cāparam / (16.2) Par.?
guṇāntareṇa vīryeṇa prabhāveṇaiva kiṃcana // (16.3) Par.?
ityādi // (17) Par.?
tasmāt pūrvam eva vyākhyānaṃ yuktam // (18) Par.?
sarveṣāṃ sarvadharmatvādaviśeṣe prāpte tannirāsārthaṃ dharmatāratamyam āha tatra vyakta iti // (19) Par.?
tatra dravye kaściddharmaḥ sadyo vyaktaḥ kaścidavyaktaḥ kaścid īṣad vyaktaḥ kaścidante vyaktaḥ // (20) Par.?
teṣvādyo rasākhyaḥ itare trayo 'nurasākhyāḥ // (21) Par.?
Duration=0.036025762557983 secs.