Occurrences

Gopathabrāhmaṇa

Gopathabrāhmaṇa
GB, 1, 1, 2, 7.0 ābhir vā aham idaṃ sarvaṃ āpsyāmi yad idaṃ kiṃ ceti //
GB, 1, 1, 2, 20.0 ābhir vā aham idaṃ sarvaṃ āpsyāmi yad idaṃ kiṃ ceti //
GB, 1, 1, 2, 23.0 āpnoti vai sa sarvān kāmān yān kāmayate //
GB, 1, 1, 26, 5.0 tasmād āper oṃkāraḥ sarvam āpnotīty arthaḥ kṛdantam arthavat //
GB, 1, 2, 15, 19.0 yan nakṣatraṃ tad āpnoti //
GB, 1, 3, 1, 10.0 yajñasya tejasā teja āpnoty ūrjayorjāṃ yaśasā yaśaḥ //
GB, 1, 4, 8, 55.0 sa ya evam etad agniṣṭomasya janma vedāptvaiva tad agniṣṭomaṃ svarge loke pratitiṣṭhati //
GB, 1, 4, 10, 49.0 sa ya evam etat saṃvatsarasya janma vedāptvaiva tat saṃvatsaraṃ svarge loke pratitiṣṭhati //
GB, 1, 5, 10, 13.0 atha yad dvādaśa māsān dīkṣābhir eti dvādaśamāsān upasadbhis tenaitāvagnyarkāvāpnoti //
GB, 1, 5, 10, 24.0 atha yad dvādaśāhaṃ dīkṣābhir eti dvādaśāham upasadbhis tenaitāv agnyarkāv āpnoti //
GB, 2, 1, 9, 6.0 tān evāpnoti //
GB, 2, 1, 9, 10.0 tad evāpnoti //
GB, 2, 1, 11, 10.0 devatā evaṃ pūrvayāpnotīndriyam uttarayā //
GB, 2, 1, 19, 19.0 atha yan nava prayājā navānuyājā aṣṭau havīṃṣi vājinaṃ navamaṃ tan nakṣatrīyāṃ virājam āpnoti //
GB, 2, 1, 26, 1.0 trayodaśaṃ vā etaṃ māsam āpnoti yacchunāsīryeṇa yajate //
GB, 2, 1, 26, 17.0 tair vā etaiś cāturmāsyair devāḥ sarvān kāmān āpnuvaṃtsarvā iṣṭīḥ sarvam amṛtatvam //
GB, 2, 1, 26, 27.0 tat sarveṇaiva sarvam āpnoti ya evaṃ veda yaś caivaṃ vidvāṃś cāturmāsyair yajate cāturmāsyair yajate cāturmāsyairyajate //
GB, 2, 2, 10, 19.0 sarvā ha vā asya yajñasya tanvaḥ prayuktā bhavanti sarvā āptāḥ sarvā avaruddhāḥ //
GB, 2, 2, 18, 10.0 sa tatraiva yajamānaḥ sarvān kāmān āpnoti sarvān kāmān āpnoti //
GB, 2, 2, 18, 10.0 sa tatraiva yajamānaḥ sarvān kāmān āpnoti sarvān kāmān āpnoti //
GB, 2, 3, 7, 12.0 āpnoty amṛtatvam akṣitaṃ svarge loke //
GB, 2, 3, 16, 20.0 sa etaiḥ pañcabhir ukthair etāḥ pañca diśa āpnoty etāḥ pañca diśa āpnoti //
GB, 2, 3, 16, 20.0 sa etaiḥ pañcabhir ukthair etāḥ pañca diśa āpnoty etāḥ pañca diśa āpnoti //
GB, 2, 4, 4, 18.0 sa etaiḥ pañcabhir ukthair etāḥ pañca diśa āpnoty etāḥ pañca diśa āpnoti //
GB, 2, 4, 4, 18.0 sa etaiḥ pañcabhir ukthair etāḥ pañca diśa āpnoty etāḥ pañca diśa āpnoti //
GB, 2, 4, 7, 17.0 puruṣam evāpnoti //
GB, 2, 4, 18, 27.0 sa etaiḥ pañcabhir ukthair etāḥ pañca diśa āpnoti //
GB, 2, 5, 9, 18.0 tā yad āptvāyacchad ato vā aptoryāmā //