UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 13254
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yatro ha vai kva caitā devatā nispṛśanti na haiva tatra kaścana pāpmā nyaṅgaḥ pariśiṣyate // (1.1)
Par.?
sa vidyān neha kaścana pāpmā nyaṅgaḥ pariśekṣyate sarvam evaitā devatāḥ pāpmānaṃ nidhakṣyantīti / (2.1)
Par.?
tathā haiva bhavati // (2.2)
Par.?
ya u ha vā evaṃvidam ṛcchati yathaitā devatā ṛtvā nīyād evaṃ nyeti / (3.1)
Par.?
etāsu hy evainaṃ devatāsu prapannam etāsu vasantam upavadati // (3.2)
Par.?
tasya haitasya naiva kācanārtir asti ya evaṃ veda / (4.1) Par.?
ya evainam upavadati sa ārtim ārcchati // (4.2)
Par.?
sa ya enam ṛchād eva tā devatā upasṛtya brūyād ayam mārat sa imām ārtiṃ nyetv iti / (5.1)
Par.?
tāṃ haivārtiṃ nyeti // (5.2)
Par.?
yāvadāvāsā u hāsyeme prāṇā asmiṃlloka etāvadāvāsā u hāsyaitā devatā amuṣmiṃlloke bhavanti // (6.1)
Par.?
tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai / (7.1)
Par.?
etā me devatā asmiṃl loke gṛhān kariṣyanti / (7.2)
Par.?
etā amuṣmiṃlloke bhavanti / (7.3)
Par.?
tasmād u lokam pradāsyantīti // (7.4)
Par.?
tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai / (8.1)
Par.?
etā me devatā asmiṃlloke gṛhebhyo gṛhān kariṣyanti svebhya āyatanebhya iti haiva vidyād etā devatā amuṣmiṃlloke lokam pradāsyantīti // (8.2)
Par.?
tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai / (9.1)
Par.?
etā ma etad ubhayaṃ saṃnaṃsyantīti haiva vidyāt / (9.2)
Par.?
tathā haiva bhavati // (9.3)
Par.?
Duration=0.19719505310059 secs.