Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 6, 8, 3.0 tām evāpnoti //
KS, 7, 9, 6.0 prajāpatim evaitad upetya sarvam āptvā sarvam avarudhya //
KS, 7, 9, 33.0 sarvaṃ vā eṣa āptvā sarvam avarudhya svargaṃ lokam eti yo 'gnim upatiṣṭhate //
KS, 7, 15, 25.0 ya evāsyartur yan nakṣatraṃ tad āpnoti //
KS, 8, 1, 15.0 prāṇān evendriyāṇy āpnoti //
KS, 8, 2, 46.0 yāvad eva vīryaṃ tad āpnoti tat spṛṇoti //
KS, 8, 3, 34.0 ubhā evaindrāgnyor varṇā āpnoti //
KS, 8, 3, 51.0 prajāpatim evāpnoti //
KS, 8, 4, 25.0 āptvā śriyaṃ pratyavārukṣan //
KS, 8, 4, 33.0 āpañ chriyam //
KS, 8, 4, 60.0 tat puras sarvam āpyate //
KS, 8, 4, 82.0 yo 'sā amuṣmād adhi prahriyate yat tṛtīyaṃ jyotis tad eva tenāpyate //
KS, 8, 7, 46.0 anāpta āmantraṇam //
KS, 8, 7, 47.0 nainam āpnoti ya īpsati ya evaṃ veda //
KS, 8, 8, 33.0 imān eva lokān āpnoti //
KS, 8, 11, 8.0 prajāpatim evāpnoti //
KS, 8, 12, 36.0 imān eva lokān āpnoti //
KS, 8, 12, 38.0 imaṃ tena lokam āpnoti //
KS, 9, 1, 11.0 tābhir eva tā āpyante //
KS, 9, 1, 13.0 tair eva tāny āpyante //
KS, 9, 2, 34.0 yāvad eva vīryaṃ tad āpnoti //
KS, 9, 12, 42.0 ya evaṃ vidvān dakṣiṇāṃ pratigṛhṇāti yas taṃ devaṃ veda yo 'gre dakṣiṇā anayat pra tāvad āpnoti yāvad dakṣiṇānāṃ netram //
KS, 9, 15, 17.0 annam evāptvānnam avarunddhe //
KS, 10, 1, 60.0 agninaivāsya devatābhir devatā āpnoti //
KS, 10, 1, 67.0 yajñam evaitayāpnoti //
KS, 10, 1, 70.0 yaivāsau maitrāvaruṇī vaśānūbandhyā tām eva tenāpnoti //
KS, 10, 1, 72.0 na vai puruṣaṃ kapālair āptum arhati //
KS, 10, 1, 73.0 ekadhaivainam āpnoti //
KS, 10, 3, 9.0 saṃvatsaram evāptvā kāmam avaruṇam abhidruhyati //
KS, 10, 3, 13.0 saṃvatsaram evāptvā sātāṃ saniṃ vanute //
KS, 10, 4, 48.0 āptāṃ vā eṣa ātmanā dakṣiṇāṃ pratigṛhṇāti yaḥ puruṣaṃ pratigṛhṇāti //
KS, 10, 4, 49.0 āptāṃ dakṣiṇāṃ pratigṛhītāṃ hinasti //
KS, 10, 7, 64.0 nainaṃ pāpīyān āpnoti ya evaṃ vidvān etayā yajate //
KS, 10, 8, 49.0 saṃvatsareṇa vā anāptam āpyate //
KS, 10, 8, 49.0 saṃvatsareṇa vā anāptam āpyate //
KS, 10, 8, 50.0 saṃvatsaram evāptvāvarunddhe //
KS, 10, 10, 46.0 tan naikenāpnon na dvitīyena //
KS, 10, 10, 47.0 tat tṛtīyenāptvāvārunddha //
KS, 10, 10, 50.0 imān eva lokān āptvaujo vīryam avarunddhe //
KS, 11, 2, 100.0 yat paraṃ vaya āptā tena sthavirā //
KS, 11, 8, 32.0 puruṣam evāpnoti //
KS, 12, 1, 31.0 na vai puruṣaṃ kapālair āptum arhati //
KS, 12, 1, 32.0 ekadhaivainam āpnoti //
KS, 12, 1, 35.0 śaphaśa evainam āpnoti //
KS, 12, 4, 3.0 imān eva lokān āptvaujo vīryam avarunddhe //
KS, 12, 6, 38.0 aśvam evāpnoti //
KS, 12, 9, 4.25 prajāpatim evāpnoti //
KS, 12, 10, 35.0 sa yair eva tad vīryair vyārdhyata tāny asminn āptvādhattām //
KS, 12, 10, 70.0 yair eva tad vīryair vyṛdhyate tāny asminn āptvā dhattaḥ //
KS, 12, 13, 28.0 vācam eva samakṣam āptvāvarunddhe //
KS, 12, 13, 37.0 ūrjam evaitenāptvāvarunddhe //
KS, 13, 1, 10.0 saṃvatsaram eva vīryam āpnoti //
KS, 13, 1, 41.0 saṃvatsaram evāptvā kāmam avaruṇam abhidruhyati //
KS, 13, 1, 51.0 tān evaitenāptvāvarunddhe //
KS, 13, 3, 21.0 pra sahasraṃ paśūn āpnoti //
KS, 13, 4, 83.0 tad eva samakṣam āptvāvarunddhe //
KS, 13, 7, 10.0 saṃvatsaram eva vīryam āpnoti //
KS, 13, 10, 38.0 paśum evāpnoti //
KS, 13, 10, 43.0 atiriktenaivātiriktam āpnoti //
KS, 14, 7, 3.0 prajāpatim evāpnoti //
KS, 14, 9, 6.0 agniṣṭomaṃ tenāpnoti //
KS, 14, 9, 9.0 ukthāni tenāpnoti //
KS, 14, 9, 12.0 ṣoḍaśinaṃ tenāpnoti //
KS, 14, 9, 25.0 yāvanta eva devalokās tān āpnoti //
KS, 14, 9, 46.0 prajāpatim evāpnoti //
KS, 14, 10, 12.0 prajāpatim evāpnoti //
KS, 14, 10, 22.0 bṛhat tvā amuṃ lokam āptum arhati //
KS, 14, 10, 30.0 atiriktenaivātiriktam āpnoti //
KS, 19, 3, 27.0 manasaivāhutim āpnoti //
KS, 19, 6, 15.0 imān eva lokān āpnoti //
KS, 20, 5, 50.0 na hīme yajuṣāptum arhati //
KS, 20, 6, 66.0 imān evaitayā lokān āpnoti //
KS, 21, 3, 19.0 āpteṣṭakam evainaṃ cinuta ṛdhnoti //
KS, 21, 5, 1.0 dīkṣayā virāḍ āptavyā //
KS, 21, 5, 4.0 virājam evāpnoti //
KS, 21, 5, 8.0 virājam evāpnoti //
KS, 21, 5, 11.0 virājam evāpnoti //
KS, 21, 5, 15.0 virājam evāpnoti //
KS, 21, 5, 19.0 virājam evāpnoti //
KS, 21, 5, 22.0 ardhamāsaśas saṃvatsara āpyate //
KS, 21, 5, 24.0 virājam evāpnoti //
KS, 21, 5, 27.0 ardhamāsaśas saṃvatsara āpyate //
KS, 21, 5, 29.0 virājam evāpnoti //
KS, 21, 5, 33.0 virājam evāpnoti //
KS, 21, 5, 46.0 āpteṣṭakam evainaṃ cinute //