Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 1, 4.2 śrotumicchāmi sarveśa tava divyarasāyanam //
ĀK, 1, 1, 9.1 prārthito bhavatyāṃ tu kumārotpattim icchadbhiḥ /
ĀK, 1, 2, 138.1 bubhukṣūṇāṃ hi sakalaṃ niṣkalaṃ mokṣamicchatām /
ĀK, 1, 2, 214.1 mūrchitaṃ rasaliṅgāya dadyādiṣṭārthasiddhaye /
ĀK, 1, 6, 89.1 surabhīṇi supuṣpāṇi mṛduśayyeṣṭakāminīḥ /
ĀK, 1, 10, 3.2 ataḥ paraṃ mahādeva śrotumicchāmi bhairava //
ĀK, 1, 11, 16.2 gaṇādhipaṃ kṣetrapālaṃ nijeṣṭadaivataṃ tathā //
ĀK, 1, 12, 98.3 kandamūlāśano vā yatheṣṭaṃ sādhakaḥ priye //
ĀK, 1, 15, 60.2 atha muṇḍīṃ pravakṣyāmi sādhakeṣṭārthadāyinīm //
ĀK, 1, 23, 14.2 daśa vā pañca vā devi naitasmādūnamiṣyate //
ĀK, 1, 25, 3.2 rasācāryāya siddhāya dadyādiṣṭārthasiddhaye //
ĀK, 1, 26, 149.1 pācanī vahnimitrā ca rasavādibhiriṣyate /
ĀK, 1, 26, 219.1 neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham /
ĀK, 2, 1, 2.1 idānīṃ tvatprasādena śrotumicchāmyahaṃ prabho /
ĀK, 2, 1, 259.2 iṣṭacūrṇasya saṅkāśaścandrikāḍhyo'tirekaḥ //
ĀK, 2, 4, 45.1 tataḥ khalve vicūrṇyaitad yatheṣṭaṃ viniyojayet /
ĀK, 2, 7, 6.1 pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu /