Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 8, 9.0 atho hekṣate 'yaṃ vāva mām anuṣṭhyā saṃbharati hantāyaṃ sāṅgaḥ satanur avihruto jarasaṃ gacchatv iti //
JB, 1, 8, 11.0 atho hekṣate 'yaṃ vāva mām anuṣṭhyā veda hantemam evāviśānīti //
JB, 1, 42, 3.0 sa ha varuṇa īkṣāṃcakre na vai me putraḥ kiṃcana prajānāti hantainaṃ prajñāpayānīti //
JB, 1, 78, 14.0 sa aikṣata kāsya prāyaścittir iti //
JB, 1, 108, 5.0 tam abruvann īkṣitvānnādo vā ayaṃ śreṣṭho bhaviṣyati pāpmā vā asya paryavartīti //
JB, 1, 113, 2.0 sa prajāpatir aikṣata kathaṃ nu devān yajñasyāhutir gacched iti //
JB, 1, 117, 5.0 sa prajāpatir aikṣata kathaṃ nu ma imāḥ prajā nāśanāyeyur iti //
JB, 1, 117, 25.0 sa aikṣata kathaṃ nv imā ahaṃ prajāḥ sṛjeya tā mā sṛṣṭā nāpacāyeyur iti //
JB, 1, 152, 5.0 sa hekṣāṃcakre kathaṃ nv aham eṣāṃ sapta saptaikāhani grāmyāṇāṃ paśūnāṃ hanyām iti //
JB, 1, 185, 12.0 sa aikṣataiṣāṃ ced vai trayāṇāṃ lokānāṃ tisraḥ kakubho 'nnādyam avarundhīya imās tisraḥ kakubho 'vahareyeti //
JB, 1, 187, 17.0 sa aikṣata kathaṃ nu ma imāḥ prajāḥ sṛṣṭā na parābhaveyur iti //
JB, 1, 194, 4.0 sa aikṣata yady asmai divā pradāsyāmi rātrim eṣāṃ bhrātṛvyaloko 'bhyadhirekṣyate //
JB, 1, 247, 11.0 ta ete 'nimeṣam anyonyam īkṣante //
JB, 1, 296, 4.0 tam u hāntevāsina īkṣāṃcakrire 'medhayedam itthaṃ pratyavocat //
JB, 1, 329, 11.0 tad idaṃ rathantaram īkṣate yo mām anena samam akṛddhantāyaṃ kṣipre pāpmānaṃ vijahātv iti //
JB, 1, 357, 3.0 sa aikṣata hanta nu pratiṣṭhāṃ janayai //
JB, 2, 153, 10.0 sa hekṣāṃcakre 'suryo vā ayam āsurīputraḥ //
JB, 2, 154, 13.0 sa indra īkṣāṃcakre 'smācced vai mā yajñād antarety antarito vai tathā yajñād bhavāni hantainaṃ hanānīti //
JB, 3, 203, 13.0 sa hekṣāṃcakre mahad bata ma ṛṣayo yācanti //
JB, 3, 203, 16.0 sa hekṣāṃcakre dṛḍhaṃ bata ma ṛṣayo yācanti //