Occurrences

Khādiragṛhyasūtra

Khādiragṛhyasūtra
KhādGS, 1, 1, 17.0 dakṣiṇena pāṇinā kṛtyamanādeśe //
KhādGS, 1, 1, 27.0 hautrabrahmatve svayaṃ kurvan brahmāsanam upaviśya chattram uttarāsaṅgaṃ kamaṇḍaluṃ vā tatra kṛtvāthānyatkuryāt //
KhādGS, 1, 1, 27.0 hautrabrahmatve svayaṃ kurvan brahmāsanam upaviśya chattram uttarāsaṅgaṃ kamaṇḍaluṃ vā tatra kṛtvāthānyatkuryāt //
KhādGS, 1, 1, 27.0 hautrabrahmatve svayaṃ kurvan brahmāsanam upaviśya chattram uttarāsaṅgaṃ kamaṇḍaluṃ vā tatra kṛtvāthānyatkuryāt //
KhādGS, 1, 2, 1.0 pūrve bhāge veśmano gomayenopalipya tasya madhyadeśe lakṣaṇaṃ kuryāt //
KhādGS, 1, 2, 7.0 paścādagnerbhūmau nyañcau pāṇī kṛtvedaṃ bhūmeriti //
KhādGS, 1, 2, 16.0 ājyamadhiśrityottarataḥ kuryāt //
KhādGS, 1, 2, 24.0 sarvatraitaddhomeṣu kuryāt //
KhādGS, 1, 3, 1.1 brahmacārī vedam adhītyopanyāhṛtya gurave 'nujñāto dārān kurvīta //
KhādGS, 1, 3, 18.1 pūrvā mātā śamīpalāśamiśrāṃl lājāñchūrpe kṛtvā //
KhādGS, 1, 5, 10.0 haviṣyasyānnasyākṛtaṃ cet prakṣālya juhuyātpāṇinā //
KhādGS, 1, 5, 34.0 tūṣṇīṃ tu kuryāt //
KhādGS, 1, 5, 35.0 sarvasya tvannasyaitatkuryāt //
KhādGS, 1, 5, 36.0 asakṛccedekasmin kāle siddhe sakṛdeva kuryāt //
KhādGS, 1, 5, 38.0 sarvasya tvannasyāgnau kṛtvāgraṃ brāhmaṇāya dattvā svayaṃ kuryāt //
KhādGS, 1, 5, 38.0 sarvasya tvannasyāgnau kṛtvāgraṃ brāhmaṇāya dattvā svayaṃ kuryāt //
KhādGS, 2, 1, 2.0 dārśaṃ cetpūrvamupapadyeta paurṇamāseneṣṭvātha tatkuryāt //
KhādGS, 2, 1, 3.0 akurvan paurṇamāsīmākāṅkṣedityeke //
KhādGS, 2, 1, 28.0 sarvatra kuryāt //
KhādGS, 2, 2, 20.0 athāparaṃ nyagrodhaśuṅgām ubhayataḥphalām asrāmām akrimiparisṛptāṃ triḥsaptair yavaiḥ parikrīyotthāpayenmāṣairvā sarvatrauṣadhayaḥ sumanaso bhūtvā 'syāṃ vīryaṃ samādhatteyaṃ karma kariṣyatīti //
KhādGS, 2, 2, 21.0 āhṛtya vaihāyasīṃ kuryāt //
KhādGS, 2, 3, 6.0 jananādūrdhvaṃ daśarātrāc chatarātrāt saṃvatsarādvā nāma kuryāt //
KhādGS, 2, 3, 7.0 snāpya kumāraṃ kariṣyata upaviṣṭasya śucinācchādya mātā prayacched udakchirasam //
KhādGS, 2, 3, 10.0 asāviti nāma kuryāttadeva mantrānte //
KhādGS, 2, 3, 27.0 sakṛdāyasena pracchidyānaḍuhe gomaye keśān kuryāt //
KhādGS, 2, 4, 9.0 svayaṃ copari kuryāt //
KhādGS, 3, 1, 39.0 phalapracayanodapānāvekṣaṇavarṣatidhāvanopānatsvayaṃharaṇāni na kuryāt //
KhādGS, 3, 1, 46.0 athāparaṃ vatsamithunayoḥ karṇe lakṣaṇaṃ kuryāt bhuvanam iti //
KhādGS, 3, 2, 2.0 sakṛdgṛhītān saktūn darvyāṃ kṛtvā pūrvopalipte ninīyāpo yaḥ prācyāmiti baliṃ nirvapet //
KhādGS, 3, 2, 6.0 śūrpeṇa śiṣṭān agnāvopyātipraṇītād anatipraṇītasyārdhaṃ gatvā nyañcau pāṇī kṛtvā namaḥ pṛthivyā iti japet //
KhādGS, 3, 2, 13.0 śvobhūte 'kṣatasaktūn kṛtvā nave pātre nidhāyāstamite balīn hared āgrahāyaṇyāḥ //
KhādGS, 3, 2, 21.0 anuvākyāḥ kuryurṛgādibhiḥ prastāvaiśca //
KhādGS, 3, 3, 19.0 nyañcau pāṇī kṛtvā pratikṣatra iti japet //
KhādGS, 3, 3, 23.0 nyañcau pāṇī kṛtvā syoneti gṛhapatirjapet //
KhādGS, 3, 3, 25.0 svastyayanāni kuryuḥ //
KhādGS, 3, 4, 20.0 plakṣaśākhāsvavadānāni kṛtvā //
KhādGS, 3, 5, 24.0 pūrvasyāṃ karṣvāṃ dakṣiṇottānau pāṇī kṛtvā namo vaḥ jīvāya namo vaḥ pitaraḥ śūṣāyeti //
KhādGS, 3, 5, 27.0 añjaliṃ kṛtvā namo va iti //
KhādGS, 4, 2, 12.0 yatra vā svayaṃ kṛtāḥ śvabhrāḥ sarvato 'bhimukhāḥ syuḥ //
KhādGS, 4, 3, 14.0 akṣeme pathi vastradaśānāṃ granthīnkuryāt sahāyināṃ ca svastyayanāni //
KhādGS, 4, 4, 23.0 kuruteti yajñe //