UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12549
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
uktaṃ gṛhaprapadanam // (1.1)
Par.?
bījavato gṛhān prapadyeta // (2.1)
Par.?
kṣetraṃ prakarṣayed uttaraiḥ proṣṭhapadaiḥ phālgunībhī rohiṇyā vā // (3.1)
Par.?
kṣetrasyānuvātam kṣetrasya patinā vayam iti pratyṛcaṃ juhuyāj japed vā // (4.1)
Par.?
gāḥ pratiṣṭhamānā anumantrayeta mayobhu vāto abhivātu usrā iti dvābhyām // (5.1)
Par.?
āyatīr yāsām ūdhaś caturbilaṃ madhoḥ pūrṇaṃ ghṛtasya ca / (6.1)
Par.?
tā naḥ santu payasvatīr bahvīr goṣṭhe ghṛtācyaḥ / (6.2)
Par.?
upa maitu mayobhuva ūrjaṃ ca ojaś ca bibhratīḥ / (6.3) Par.?
duhānā akṣitaṃ payo mayi goṣṭhe niviśadhvaṃ yathā bhavāmy uttamaḥ / (6.4)
Par.?
yā deveṣu tanvam airayanteti ca sūktaśeṣam // (6.5)
Par.?
āgāvīyam eke // (7.1)
Par.?
gaṇānām upatiṣṭhetāgurugavīnāṃ bhūtāḥ stha praśastāḥ stha śobhanāḥ priyāḥ priyo vo bhūyāsaṃ śaṃ mayi jānīdhvaṃ śaṃ mayi jānīdhvam // (8.1)
Par.?
Duration=0.12043213844299 secs.