Occurrences

Gokarṇapurāṇasāraḥ

Gokarṇapurāṇasāraḥ
GokPurS, 1, 1.5 śaunakādyair munivaraiḥ kṛtasatpraśnasatkathaḥ //
GokPurS, 1, 2.2 āste kṛtābhiṣeko 'tha saṃnyāsāya kṛtakṣaṇaḥ //
GokPurS, 1, 7.2 upaviṣṭaḥ sabhāmadhye kṛtātithyo mahāmatiḥ //
GokPurS, 1, 12.1 ihāgato 'smi viprarṣe kiṃ karomi praśādhi mām /
GokPurS, 1, 23.2 brahmā provāca taṃ dṛṣṭvā sṛṣṭiṃ kuru mahāmate //
GokPurS, 1, 34.2 teṣāṃ rātrikṛtaṃ pāpaṃ tatkṣaṇād eva naśyati //
GokPurS, 1, 35.1 evaṃ divā kṛtaṃ pāpam aparāhṇe praṇaśyati /
GokPurS, 1, 36.2 janmaprabhṛti yat teṣāṃ kṛtaṃ pāpaṃ vinaśyati //
GokPurS, 1, 37.1 snānaṃ kurvanti ye tatra gokarṇe tīrthasattame /
GokPurS, 1, 41.2 uvāca rudraṃ bho deva kṣamyatāṃ brahmaṇā kṛtam //
GokPurS, 1, 62.2 tasmād vighnaṃ kuru kṣipram ity uktvāgād yathāgatam //
GokPurS, 1, 63.2 paulastyatapase vighnaṃ kartuṃ kailāsam abhyagāt //
GokPurS, 1, 80.2 aho gurutamaṃ hy etatkāryārthī vaṭur apy aham //
GokPurS, 2, 9.2 evaṃ yaḥ kurute rājann amṛtatvaṃ sa gacchati //
GokPurS, 2, 15.2 aparādho mamaivātra yad duṣṭasya vaśe kṛtam //
GokPurS, 2, 21.2 dantāvalānanakṛtapratiṣṭhāya namo namaḥ //
GokPurS, 2, 29.1 yad yad dattaṃ hutaṃ japtaṃ kṛtaṃ karma surottamāḥ /
GokPurS, 2, 34.1 tadā prabhṛti gokarṇe vāsaṃ cakrur divaukasaḥ /
GokPurS, 2, 40.1 api pāpaśataṃ kṛtvā brahmahatyādi mānavaḥ /
GokPurS, 2, 42.1 atraikena dinenāpi yat kṛtaṃ karma cottamam /
GokPurS, 2, 66.2 tristhalīṣu kṛtaṃ karma śeṣeṇāpi na gaṇyate //
GokPurS, 2, 69.2 jīvatpitāpi kurvīta vapanaṃ śrāddham eva ca //
GokPurS, 2, 70.2 kṣauropoṣaṇakādīni kuryād eva na saṃśayaḥ //
GokPurS, 2, 73.2 kṣauraṃ kṛtvā vidhānena snānaṃ daśavidhaṃ caret //
GokPurS, 2, 75.1 evaṃ snātvā vidhānena śrāddhaṃ kuryāc ca bhaktitaḥ /
GokPurS, 2, 81.2 punaḥ snānaṃ ca kṛtvaiva brāhmaṇebhyo yathāvidhi //
GokPurS, 2, 84.1 śṛṇuyāt tīrthamāhātmyaṃ kuryāc ca niśi jāgaram /
GokPurS, 2, 85.1 evaṃ kṣetravidhiṃ kurvan snāyāt tīrtheṣu ca kramāt /
GokPurS, 2, 97.2 ya evaṃ kurute bhaktyā kṣetram āsādya yatnataḥ //
GokPurS, 3, 25.1 bahukālaṃ tapaḥ kṛtvā siddhiṃ prāpya maheśvarāt /
GokPurS, 3, 32.1 api pāpaśataṃ kṛtvā brahmahatyādi mānavaḥ /
GokPurS, 3, 35.1 brahmahatyādipāpāni bahūni kṛtavān asau /
GokPurS, 3, 46.1 pūrvajanmani vā pāpam iha janmani vā kṛtam /
GokPurS, 3, 50.2 snānadānādikaṃ karma cakre vipras tayā saha //
GokPurS, 3, 52.1 tvam apy anugato rātrau chidraṃ kṛtvā tu tadgṛhe /
GokPurS, 3, 58.3 smṛtvā ca pāpacaritam iha janmani yat kṛtam //
GokPurS, 3, 67.2 kṛtvā dānāni bahuśaḥ kiṃcit kālaṃ nṛpottama //
GokPurS, 3, 69.1 putrapautraiḥ parivṛtaḥ kṛtvā yajñādikāḥ kriyāḥ /
GokPurS, 4, 31.1 piṇḍaṃ tilodakaṃ caiva snānaṃ tatra karoti yaḥ /
GokPurS, 4, 57.1 sa sarvaṃ rājyam akarot prajānāṃ drohakṛtkhalaḥ /
GokPurS, 4, 59.1 saṃskāraṃ tu pituḥ kartuṃ vanaṃ prāyāc ca sartvijaḥ /
GokPurS, 4, 62.2 tatra gatvā tu saṃskāraṃ pituḥ kuru vidhānataḥ //
GokPurS, 4, 63.1 asthinikṣepaṇaṃ tatra tāmragauryāṃ kuruṣva bhoḥ /
GokPurS, 4, 64.2 asthinikṣepaṇaṃ cakre pitṝṇāṃ svargakāmyayā //
GokPurS, 5, 18.2 tām ity uktvātmanas tatra sānnidhyaṃ cakratuś ca tau //
GokPurS, 5, 35.1 ye piśācatvam āyānti loke svakṛtakarmaṇā /
GokPurS, 5, 35.2 teṣām api vidhānena śrāddhaṃ yaḥ kurute sutaḥ //
GokPurS, 5, 42.2 pitṛsthālyāṃ sakṛtkṛtvā tat sandhyā phalam aśnute //
GokPurS, 5, 52.2 putradārasamāyukto na dharmaṃ kṛtavān asau //
GokPurS, 5, 54.2 dravyalobhena mahatā na vyayaṃ kṛtavān asau //
GokPurS, 5, 65.1 kiṃ kṛtaṃ tādṛśaṃ pāpaṃ yenaivaṃ durgatiṃ gataḥ /
GokPurS, 5, 69.1 kṛtvāśu prāpayiṣye 'dya gatiṃ vaiśya tavottamām /
GokPurS, 5, 70.1 snānaṃ kṛtvā pitṛsthālyāṃ vaiśyena sahito dvijaḥ /
GokPurS, 5, 70.2 vaiśyanāmnā kuśagranthiṃ kṛtvā śrāddhaṃ vidhānataḥ //
GokPurS, 6, 4.1 cakratus tasya putrasya jātakarmādikāḥ kriyāḥ /
GokPurS, 6, 20.2 tatrāśramapadaṃ kṛtvā dharmāśramasamīpataḥ //
GokPurS, 6, 28.2 mārkaṇḍeyahrade puṇye snānaṃ kṛtvā yathāvidhi //
GokPurS, 6, 39.2 kṛtvāśramapadaṃ rājaṃstapas tepe suduścaram //
GokPurS, 6, 56.2 mama rājyaṃ yathā prāpsye tathā kuru mahāmate //
GokPurS, 6, 62.3 tathā kuru mahādeva tvayi bhaktir bhaven mama //
GokPurS, 6, 72.2 tīrthaṃ sunirmalaṃ kṛtvā liṅgaṃ saṃsthāpya śāmbhavam //
GokPurS, 7, 5.1 evaṃ kariṣye deveśety uktvā sāntaradhīyata /
GokPurS, 7, 7.2 tīrthaṃ kṛtvā suvimalaṃ brahmā pratyakṣatāṃ gataḥ //
GokPurS, 7, 12.1 gokarṇaṃ kṣetram āsādya tapaś cakruḥ samāhitāḥ /
GokPurS, 7, 12.2 tīrthaṃ sunirmalaṃ kṛtvā liṅgaṃ saṃsthāpya śāmbhavam //
GokPurS, 7, 20.2 yajñaṃ kṛtvā tadā rāmas tasmai prādād vasundharāṃ //
GokPurS, 7, 24.1 bhūmiś ca kāśyapī cakre divyavarṣasahasrakam /
GokPurS, 7, 25.2 arājakam idaṃ viśvaṃ yathāpūrvaṃ kuru prabho //
GokPurS, 7, 29.1 himavatparvate ramye tapaḥ kurvann uvāsa ha /
GokPurS, 7, 31.1 kadācin mṛgayāṃ kṛtvā gṛhe supto mahīpatiḥ /
GokPurS, 7, 41.1 tapaś cakāra suciraṃ gokarṇe tu tapovane /
GokPurS, 7, 41.2 liṅgaṃ tatra pratiṣṭhāpya tīrthaṃ kṛtvā sunirmalam //
GokPurS, 7, 47.2 athaitad anyathā te tu cakrāte varayoṣitau //
GokPurS, 7, 68.2 liṅgaṃ tatra pratiṣṭhāpya tīrthaṃ kṛtvā hy adhas tataḥ //
GokPurS, 7, 69.1 tapaś cakāra suciraṃ varṣāṇām ayutaṃ prabhuḥ /
GokPurS, 7, 78.1 śivaḥ sānnidhyam akarot tasmin liṅge śivānvitaḥ /
GokPurS, 7, 80.3 asmanmanoratham imaṃ kartum arhasi suvrata //
GokPurS, 7, 86.1 saptajanmakṛtaṃ pāpaṃ tatra snānād vinaśyati //
GokPurS, 8, 22.1 ācaṣṭa sarvavṛttāntaṃ kharāsuravadhe kṛtam /
GokPurS, 8, 32.2 brahmopadeśaṃ kurute sa brahmā jāyate dhruvam //
GokPurS, 8, 41.2 tīrthaṃ sunirmalaṃ kṛtvā tapaḥ kṛtvā suniścalā //
GokPurS, 8, 41.2 tīrthaṃ sunirmalaṃ kṛtvā tapaḥ kṛtvā suniścalā //
GokPurS, 8, 44.2 śataśṛṅgataṭe ramye tīrthaṃ kṛtvā sunirmalam //
GokPurS, 8, 47.1 kṛtābhiṣeko rājendra ayodhyām adhyatiṣṭhata /
GokPurS, 8, 49.1 gokarṇaṃ kṣetram āsādya tapaḥ kṛtvā suniścalam /
GokPurS, 8, 50.1 kṣetrayātrāṃ tataḥ kṛtvā pūjayitvā mahābalam /
GokPurS, 8, 72.2 tat saṃgṛhya śivaś cakre raudraṃ cakraṃ sudarśanam //
GokPurS, 9, 1.3 kṛtvāśramapadaṃ tatra tapas tepe suduścaraṃ //
GokPurS, 9, 19.3 kriyate yādṛśaṃ karma phalaṃ bhavati tādṛśam //
GokPurS, 9, 22.1 tad goyugmaṃ samuddhartuṃ prayatnaṃ kṛtavān bahu /
GokPurS, 9, 29.1 tīrthaṃ kṛtvā vidhānena tapas tepe nirāmayam /
GokPurS, 9, 37.2 aśokasya purīṃ ruddhvā yuddhaṃ kṛtvā sudāruṇam //
GokPurS, 9, 46.1 śive kṛtasvāghaśāntyai triḥ parītya dharām imām /
GokPurS, 9, 51.1 yadāvataraṇaṃ kuryāt tasya putratvam āpnuhi /
GokPurS, 9, 51.2 gokarṇe tvatpraveśārthaṃ prāyaścittaṃ karomy aham //
GokPurS, 9, 53.2 kṛtvā kāmo viśuddhātmā varaṃ vavre kṛpānidhim //
GokPurS, 9, 61.2 kadācid ardharātrau tu mātṛsaṅgam athākarot //
GokPurS, 9, 64.2 prāha tvatkṛtapāpasya niṣkṛtir nāsti kutracit //
GokPurS, 9, 82.2 cakre laṅkāṃ rājadhānīṃ rākṣasaiḥ saha rāvaṇaḥ //
GokPurS, 9, 84.1 liṅgaṃ tatra pratiṣṭhāpya tīrthaṃ kṛtvā tu bhaktitaḥ /
GokPurS, 10, 5.2 liṅgāt tuṅgād vigalitāṃ tāṃ kṛtvā sākṣiṇīṃ vidhiḥ //
GokPurS, 10, 13.2 śataśṛṅgagirau liṅgaṃ tīrthaṃ kṛtvā girer adhaḥ //
GokPurS, 10, 14.1 tapaḥ kṛtvā ca suciraṃ pratyakṣīkṛtya śaṅkaram /
GokPurS, 10, 16.3 ketaky apy āśramaṃ kṛtvā tīrthaṃ kṛtvā tu nirmalam //
GokPurS, 10, 16.3 ketaky apy āśramaṃ kṛtvā tīrthaṃ kṛtvā tu nirmalam //
GokPurS, 10, 20.1 tatrāśramapadaṃ kṛtvā cacāra sumahat tapaḥ /
GokPurS, 10, 23.0 tanmokṣaṃ me kuru vibho yadi tuṣṭo 'si śaṅkara /
GokPurS, 10, 27.1 tatraiva vasatiṃ cakre ghaṇṭākarṇena saṃyutaḥ /
GokPurS, 10, 36.2 tathā gokarṇam āsādya tapaḥ kuru vināyaka //
GokPurS, 10, 37.1 so 'pi gokarṇam āsādya tīrthaṃ kṛtvā sunirmalam /
GokPurS, 10, 46.1 mayā kṛtaḥ pitṛdrohas tanmokṣaṃ me prasādaya /
GokPurS, 10, 52.2 bāṇasya darpahananaṃ kṛtvāpnuhi svapautrakam //
GokPurS, 10, 55.1 tapaḥ kṛtvā tu gokarṇe yogasiddho babhūva ha /
GokPurS, 10, 56.1 gokarṇaṃ kṣetram āsādya liṅgaṃ kṛtvā pṛthak pṛthak /
GokPurS, 10, 56.2 tapaś cakruś ca niyatāḥ prasanno viṣṇur abravīt //
GokPurS, 10, 58.3 vyāsāvatāraṃ kṛtvā tu tīrthayātrāpadeśataḥ //
GokPurS, 10, 59.1 atrāgatya tapaḥ kṛtvā hy uddhariṣyāmi vai dhruvam /
GokPurS, 10, 65.1 vedāñchāstrāṇi ca tadā vibhāgaṃ kṛtavān nṛpa /
GokPurS, 10, 69.2 bhuvaḥ pradakṣiṇaṃ kurvan gokarṇaṃ kṣetram āgamat //
GokPurS, 10, 73.1 śataśṛṅge tapaḥ kṛtvā siddhiṃ prāptāḥ purā nṛpa /
GokPurS, 10, 74.2 darśanād eva pāpāni jñānājñānakṛtāni ca //
GokPurS, 10, 78.1 vālmīkir api gokarṇe tapaḥ kṛtvā vidhānataḥ /
GokPurS, 10, 83.1 durgākuṇḍam iti khyātaṃ tīrthaṃ kṛtvā sunirmalam /
GokPurS, 10, 83.2 tapaḥ kṛtvā tu niyatā siddhim āpa sudurlabhām //
GokPurS, 10, 85.1 tapase kṛtasaṅkalpā āste sā dakṣiṇāmukhā /
GokPurS, 11, 3.2 liṅgārcanādi na kṛtaṃ tathā māsavratādikam //
GokPurS, 11, 4.1 na vyayaṃ kṛtavān so 'pi deśād deśaṃ vrajann api /
GokPurS, 11, 9.1 tvayā kṛtena pāpena paiśācīṃ yonim āgatān /
GokPurS, 11, 11.1 aparādhaḥ kṛto yo vai sa kṣantavyo hi sāmpratam /
GokPurS, 11, 15.2 cakre śrāddhaṃ vidhānena piṇḍaṃ dattvā tilodakam //
GokPurS, 11, 17.1 tatpādaṃ samyag abhyarcya śrāddhaṃ kuru vidhānataḥ /
GokPurS, 11, 18.2 nityaṃ samudre snātvā tu śrāddhaṃ kurvan samāhitaḥ //
GokPurS, 11, 19.1 tapaś cacāra suciraṃ kurvan dānāni pārthiva /
GokPurS, 11, 22.2 śrāddhaṃ kurvan rudrapāde uddharet svapitṝnt svayam //
GokPurS, 11, 36.1 gokarṇaṃ kṣetram āsādya tapaḥ kṛtvātidāruṇam /
GokPurS, 11, 49.2 evaṃ kṛte lokavādo naśyaty eva na saṃśayaḥ //
GokPurS, 11, 50.2 romapādapṛthugrīvau muktau svakṛtapātakāt //
GokPurS, 11, 62.1 tatrāśramapadaṃ kṛtvā tapaḥ kuru vidhānataḥ /
GokPurS, 11, 62.1 tatrāśramapadaṃ kṛtvā tapaḥ kuru vidhānataḥ /
GokPurS, 11, 71.2 snānaṃ kṛtvā tu gaṅgāyāṃ snātvārcaya mahābalam //
GokPurS, 11, 74.3 kṛto mayāparādhas te gaṅge 'jñānāc ca mohataḥ //
GokPurS, 11, 78.2 stotreṇa tvatkṛtenaiva mama nāma sahasrakaiḥ //
GokPurS, 11, 82.3 vājimedhaśataṃ kṛtvā nahuṣo nṛpasattamaḥ //
GokPurS, 12, 3.2 yātrāṃ kṛtvā vidhānena kṣipraṃ yāsyāma te 'ntikam //
GokPurS, 12, 5.2 prācyāṃ tatkṣetrasīmāyāṃ kṛtvāśramapadaṃ śubham //
GokPurS, 12, 7.2 sthitvā kṣetre tava vibho tvatsevāṃ kartum utsahe /
GokPurS, 12, 30.1 vāyubhūtau viviśatur devaṃ devīṃ kurūdvaha /
GokPurS, 12, 34.2 tasmin kāle naro yas tu tatra snānaṃ karoti ca //
GokPurS, 12, 47.1 tac chrutvā lubdhakaḥ prāha prasādaṃ kuru bho mayi /
GokPurS, 12, 47.2 mayā bahūni pāpāni kṛtāni dvijapuṅgava //
GokPurS, 12, 49.1 tapaś caritum icchāmi upadeśaṃ kuru prabho /
GokPurS, 12, 50.2 vrataṃ niraśanaṃ kṛtvā gokarṇaṃ yāhi sāmpratam //
GokPurS, 12, 51.1 tatrāśramapadaṃ kṛtvā yaja viśveśvaraṃ haram /
GokPurS, 12, 65.1 asaṅkhyātāni pāpāni kṛtavān sa dine dine /
GokPurS, 12, 66.1 sāpi pāpāny anekāni cakāra ca dine dine /
GokPurS, 12, 75.2 yamas tayor vicāryātha kṛtaṃ karma śubhāśubham //
GokPurS, 12, 87.1 rājyaṃ cakāra suciraṃ prajā dharmeṇa pālayan /
GokPurS, 12, 89.1 kṛtvā vratāni sarvāṇi datvā dānāni sarvaśaḥ /
GokPurS, 12, 95.1 bhuktvā putre rājyabhāraṃ samarpya kṛtvā yāgān aśvamedhādikāṃś ca /
GokPurS, 12, 95.2 kṛtvā dānaṃ brāhmaṇebhyaś ca sarvaṃ vrataṃ tadvad vividhaṃ caiva kṛtvā //
GokPurS, 12, 95.2 kṛtvā dānaṃ brāhmaṇebhyaś ca sarvaṃ vrataṃ tadvad vividhaṃ caiva kṛtvā //
GokPurS, 12, 96.2 gatvā tatra kṣetrayātrāṃ ca kṛtvā tapas taptvā hy acirāt siddhim āpa //