Occurrences

Vaitānasūtra

Vaitānasūtra
VaitS, 1, 2, 13.1 agnīt paridhīṃś cāgniṃ ca tristriḥ saṃmṛḍḍhīti preṣita āgnīdhraḥ sphyam agniṃ ca saṃmārgam antarā kṛtvā paridhīn madhyamadakṣiṇottarān tristriḥ saṃmārṣṭy agne vājajit vājaṃ tvā sariṣyantaṃ vājajitaṃ saṃmārjmīti /
VaitS, 1, 3, 20.1 prajāpater bhāgo 'sy ūrjasvān payasvān akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ca prāṇāpānau me pāhi samānavyānau me pāhy udānarūpe me pāhy ūrg asy ūrjaṃ me dhehi kurvato me mā kṣeṣṭhā dadato me mopadasaḥ prajāpatir ahaṃ tvayā samakṣam ṛdhyāsam ity abhimantryartvigbhyo dadāti dakṣiṇām //
VaitS, 2, 1, 10.1 uṣasi śāntyudakaṃ karoti cityādibhir ātharvaṇībhiḥ kapurviparvārodākāvṛkkāvatīnāḍānirdahantībhir āṅgirasībhiś ca /
VaitS, 2, 3, 15.1 dvitīyam unmṛjya pitryupavītaṃ kṛtvā dakṣiṇataḥ pitṛbhyaḥ svadhāṃ karomīti //
VaitS, 2, 3, 15.1 dvitīyam unmṛjya pitryupavītaṃ kṛtvā dakṣiṇataḥ pitṛbhyaḥ svadhāṃ karomīti //
VaitS, 2, 4, 16.2 tena mā vājinaṃ kṛṇu tena suprajasaṃ kṛṇu tasya te vājipītasyopahūto bhakṣayāmi //
VaitS, 2, 4, 16.2 tena mā vājinaṃ kṛṇu tena suprajasaṃ kṛṇu tasya te vājipītasyopahūto bhakṣayāmi //
VaitS, 2, 6, 17.4 anāṣṭraṃ naḥ pitaras tat kṛṇota yūpe baddhaṃ pramumucimā yad annam /
VaitS, 3, 1, 23.1 muṣṭī kuryāt //
VaitS, 3, 3, 27.1 na prathamayajñe pravargyaṃ kurvīta /
VaitS, 3, 7, 6.1 ukthyādiṣv ahīne ca oṃ bhūr bhuvaḥ svar janad vṛdhat karad ruhan mahat tac cham om iti ca //
VaitS, 3, 7, 7.3 janebhyo 'smākam astu kevala itaḥ kṛṇotu vīryam iti japan pareṣāṃ brahmāṇam avekṣeta //
VaitS, 3, 8, 14.2 devī dvārau mā mā saṃtāptaṃ lokaṃ me lokakṛtau kṛṇutam iti dvārye //
VaitS, 3, 12, 8.1 dve tisraḥ karoti punar ādāyam /
VaitS, 3, 13, 12.2 devakṛtasyainaso 'vayajanam asi svāhā /
VaitS, 3, 13, 12.3 pitṛkṛtasya /
VaitS, 3, 13, 12.4 manuṣyakṛtasya /
VaitS, 3, 13, 12.5 ātmakṛtasya /
VaitS, 3, 13, 12.6 anājñātājñātakṛtasya /
VaitS, 3, 13, 12.7 yad vo devāś cakṛma jihvayā guru manaso vā prayutī devaheḍanam /
VaitS, 3, 14, 1.3 yat te grāvṇā cichiduḥ soma rājan priyāṇy aṅgā sukṛtā purūṇi /
VaitS, 3, 14, 1.6 tvayā soma kᄆptam asmākam etad upa no rājan sukṛte hvayasva /
VaitS, 3, 14, 1.12 tasmai te soma nama id vaṣaṭ copa no rājan sukṛte hvayasva //
VaitS, 4, 1, 13.3 ojasvantaṃ mām āyuṣmantaṃ manuṣyeṣu kṛṇuhi /
VaitS, 5, 1, 12.1 pṛthivīṃ tvā pṛthivyām ity ukhāṃ kriyamāṇām /
VaitS, 5, 1, 32.1 kṛte yonāv ity oṣadhīr āvapantam //
VaitS, 6, 2, 14.3 tṛtīyeṣu dvitīyāntyasvarayos tadādyoś ca nyūṅkhaninardān kṛtvā dvayaṃ saṃtanoti //
VaitS, 6, 3, 25.1 patnīsaṃyājebhyo mānasastotrāya kṛtasaṃjñāḥ sado 'bhivrajanti //
VaitS, 6, 4, 2.1 adhvaryupathena gatvā dakṣiṇapaścād agner upaviśya kāmān kāmayitvā yad ihonam akarma yad atyarīricāma prajāpatiṃ tat pitaram apyetv iti //
VaitS, 6, 4, 8.1 mādhyandine hotrakāḥ kūrcān kṛtvopaviśanti //