Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 125.2 rātrau svapne tadā paśyedvimānasthaṃ tataḥ kṣipet //
SkPur (Rkh), Revākhaṇḍa, 42, 11.2 cikṣepa dūrato 'spṛśyaṃ śaucaṃ kṛtvā vidhānataḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 37.2 kasyaiṣā durmatirjātā kṣiptaḥ sarpamukhe karaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 45.2 śarāsanaṃ kare gṛhya śarāṃścikṣepa dānave //
SkPur (Rkh), Revākhaṇḍa, 48, 60.1 sa śivena yadā kṣiptaḥ patitaḥ pṛthivītale /
SkPur (Rkh), Revākhaṇḍa, 48, 61.2 kakṣayoḥ kuhare kṣiptvā bandhenākramya pīḍitaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 66.2 gṛhyāsthīni tato rājā cikṣepāntarjale tadā //
SkPur (Rkh), Revākhaṇḍa, 58, 11.1 tataścikṣepa sātmānam ekacittā narādhipa /
SkPur (Rkh), Revākhaṇḍa, 60, 36.2 tvatpālitā yāvadimaṃ sughoraṃ kālaṃ tvanāvṛṣṭihataṃ kṣipāmaḥ //
SkPur (Rkh), Revākhaṇḍa, 62, 10.2 yathoktena vidhānena nābhimātre jale kṣipet //
SkPur (Rkh), Revākhaṇḍa, 83, 75.1 kṣipeḥ prabhāte tāni tvaṃ nābhimātrajalasthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 76.1 kṣiptvāsthīni punaḥ snānaṃ kartavyaṃ tvaghanāśanam /
SkPur (Rkh), Revākhaṇḍa, 84, 26.1 munibhiḥ sarvatīrthānāṃ kṣiptaṃ kumbhodakaṃ bhuvi /
SkPur (Rkh), Revākhaṇḍa, 86, 4.1 havyavāhamukhe kṣiptaṃ rudreṇāmitatejasā /
SkPur (Rkh), Revākhaṇḍa, 97, 38.1 kṣipte lekhe śukenaiva satyabhāmāvisarjite /
SkPur (Rkh), Revākhaṇḍa, 103, 157.2 atīte pañcame cāhni tvindhanaṃ kṣipatastu te /
SkPur (Rkh), Revākhaṇḍa, 111, 16.3 tadā kṣipasva tattejo gaṅgātoye hutāśana //
SkPur (Rkh), Revākhaṇḍa, 118, 28.1 daivatebhyo 'tha bhūtebhyaścaturbhāgaṃ kṣipāmyaham /
SkPur (Rkh), Revākhaṇḍa, 118, 28.2 evaṃ muktvā kṣipaccaino jalopari mahāmatiḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 29.2 dharāyāmakṣipadbhāgaṃ dvitīyaṃ padmasaṃbhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 44.1 cikṣepa śarajālāni keśavaṃ prati dānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 1.2 kathitaṃ brāhmaṇaṃ draṣṭuṃ śūle kṣiptaṃ tapodhanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 35.2 idaṃ jalaṃ mantrapūtaṃ kasminsthāne kṣipāmyaham /
SkPur (Rkh), Revākhaṇḍa, 171, 46.2 kṣiptaṃ tu jholikābhāraṃ kiṃvāgamanakāraṇam /
SkPur (Rkh), Revākhaṇḍa, 198, 39.2 idameva tapo matvā kṣipanti suvicetasaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 31.2 yūyaṃ baddhvā mayā sarve kṣeptavyā narmadāmbhasi //
SkPur (Rkh), Revākhaṇḍa, 209, 32.2 gurostu paśyato baddhvā kṣeptavyo 'haṃ narmadāhrade //
SkPur (Rkh), Revākhaṇḍa, 209, 42.1 śāpānugrahako devo 'kṣipattoye yathā gṛhe /
SkPur (Rkh), Revākhaṇḍa, 209, 68.2 cikṣepa somaśarmāṇaṃ pāpadhyātena cetasā //
SkPur (Rkh), Revākhaṇḍa, 209, 79.2 te yatra bruvate tatra kṣipadhvaṃ mā vicāryatām //
SkPur (Rkh), Revākhaṇḍa, 209, 95.1 kṣipyatām eṣa mitraghno vicāro mā vidhīyatām /
SkPur (Rkh), Revākhaṇḍa, 209, 96.1 yatra te narakā ghorāstatra kṣeptuṃ gatāstataḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 97.1 cikṣipustatra pāpiṣṭhaṃ kṣipte rāvo 'bhavanmahān /
SkPur (Rkh), Revākhaṇḍa, 209, 97.1 cikṣipustatra pāpiṣṭhaṃ kṣipte rāvo 'bhavanmahān /
SkPur (Rkh), Revākhaṇḍa, 213, 3.1 sarvaistair āmalāḥ kṣiptā ye te devena pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 213, 3.2 ānītāstatkṣaṇādeva tataḥ paścāt kṣipeddharaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 43.1 kṣiptaṃ pañcasu tīrtheṣu tadbhūyāt tīrthamuttamam /