Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 24.1 svargādāgamya gaṃgeti yathā khyātā kṣitau vibho /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 16.1 trikūṭastu iti khyātaḥ sarvaratnairvibhūṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 44.1 ete kalpā mayā khyātā na mṛtā yeṣu narmadā /
SkPur (Rkh), Revākhaṇḍa, 22, 11.3 patnyastava viśālākṣyo vede khyātā na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 138.2 brahmakuṇḍamiti khyātaṃ haṃsatīrthaṃ tathā param //
SkPur (Rkh), Revākhaṇḍa, 31, 1.3 brahmāvartamiti khyātaṃ sarvapāpapraṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 31, 7.1 siddhastenaiva tannāmnā khyātaṃ loke mahacca tat /
SkPur (Rkh), Revākhaṇḍa, 39, 24.2 sarvapāpaharaṃ khyātamṛṣisaṅghair niṣevitam //
SkPur (Rkh), Revākhaṇḍa, 44, 31.2 na kasyacin mayā khyātaṃ pṛṣṭo 'haṃ tridaśairapi //
SkPur (Rkh), Revākhaṇḍa, 52, 3.2 citrasena iti khyātaḥ kāśīrājaḥ purābhavat /
SkPur (Rkh), Revākhaṇḍa, 53, 3.2 citrasena iti khyātāṃ dharaṇyāṃ sa narādhipa //
SkPur (Rkh), Revākhaṇḍa, 56, 15.3 vīrasena iti khyāto maṇḍalādhipatirnṛpa //
SkPur (Rkh), Revākhaṇḍa, 60, 68.2 īśvareṇa purā khyātaṃ ṣaṇmukhasya narādhipa //
SkPur (Rkh), Revākhaṇḍa, 67, 1.3 luṅkeśvaram iti khyātaṃ surāsuranamaskṛtam //
SkPur (Rkh), Revākhaṇḍa, 67, 3.2 kālapṛṣṭha iti khyātaḥ suto brahmasutasya ca //
SkPur (Rkh), Revākhaṇḍa, 73, 23.2 gopāreśvaramāhātmyaṃ mayā khyātaṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 84, 27.1 kumbheśvara iti khyātastadā devagaṇārcitaḥ /
SkPur (Rkh), Revākhaṇḍa, 98, 16.3 prabhāseśa iti khyātaṃ sarvalokeṣu durlabham //
SkPur (Rkh), Revākhaṇḍa, 100, 1.3 mārkaṇḍeśamiti khyātaṃ narmadādakṣiṇe taṭe //
SkPur (Rkh), Revākhaṇḍa, 101, 2.1 saṃkarṣaṇamiti khyātaṃ pṛthivyāṃ pāpanāśanam /
SkPur (Rkh), Revākhaṇḍa, 109, 1.3 senāpuramitikhyātaṃ sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 150, 2.2 khyātaḥ sarveṣu lokeṣu devadevaḥ sanātanaḥ //
SkPur (Rkh), Revākhaṇḍa, 173, 2.1 siddheśvaramiti khyātaṃ mahāpātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 197, 1.3 mūlasthānamiti khyātaṃ padmajasthāpitaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 198, 1.3 śūlatīrthamiti khyātaṃ svayaṃ devena nirmitam //
SkPur (Rkh), Revākhaṇḍa, 198, 112.1 tadā prabhṛti tattīrthaṃ khyātaṃ śūleśvarīti ca /
SkPur (Rkh), Revākhaṇḍa, 209, 60.1 sudevamiti khyātaṃ sarvakarmasu kovidam /
SkPur (Rkh), Revākhaṇḍa, 214, 15.2 devamārgam iti khyātaṃ triṣu lokeṣu viśrutam /
SkPur (Rkh), Revākhaṇḍa, 218, 1.3 jamadagniriti khyātaṃ yatra siddho janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 4.3 kārtavīrya iti khyāto rājā bāhusahasravān //
SkPur (Rkh), Revākhaṇḍa, 227, 63.1 tṛtīyaṃ khyātadevasya darśanābhyarcanādibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 19.1 bhīmeśvarāstrayaḥ khyātāḥ svarṇatīrthāni trīṇi ca /
SkPur (Rkh), Revākhaṇḍa, 231, 25.2 luṅkeśvaradvayaṃ khyātamākhyānaṃ muninā tathā //
SkPur (Rkh), Revākhaṇḍa, 231, 30.3 aṣṭāviṃśanmayā khyātā yathāsaṅkhyaṃ yathākramam //
SkPur (Rkh), Revākhaṇḍa, 232, 2.2 prādhānyena mayā khyātā yathāsaṅkhyaṃ yathākramam //